2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किञ्चित्कालपूर्वं २०२४ तमे वर्षे बोआओ-अचल-सम्पत्-मञ्चः यथानिर्धारितं हैनान्-नगरे आयोजितम् आसीत् ।
अस्मिन् मञ्चे पोली, चाइना रिसोर्सेस्, चाइना शिपिङ्ग्, गेम्डेल्, चाइना मर्चन्ट्स्, हुआफा इत्यादीनां बहवः प्रसिद्धाः अचलसम्पत्कम्पनयः उद्योगस्य प्रवृत्तिषु भविष्यस्य अवसरेषु च स्वविचारं प्रकटितवन्तः
अधः मिंग्युआन् महोदयः पाठकानां हिताय अचलसम्पत्त्याः दिग्गजानां भाषणानाम् आधारेण भविष्ये उद्योगे के अवसराः सन्ति इति क्रमेण स्थापयति।
आगामिषु कतिपयेषु वर्षेषु स्थावरजङ्गमविपणनं कुत्र गमिष्यति ?
एषः विषयः भवेत् यस्य विषये सर्वेषां स्थावरजङ्गम-अभ्यासकानां चिन्ता अधिका भवति, तस्य पूर्वानुमानं अपि सर्वाधिकं कठिनम् अस्ति ।
अस्मिन् मञ्चे पोली, चाइना ओवरसीज, हैङ्ग लङ्ग इत्यादीनां प्रसिद्धानां रियल एस्टेट् कम्पनीनां, तथैव चेन् हुआइ, फैन् गैङ्ग्, ज़िया यिफेङ्ग्, लु टिंग् इत्यादीनां प्रसिद्धानां विद्वांसानाम् भविष्यस्य प्रवृत्तेः विषये स्वभविष्यवाणीः प्रकटिताः अचलसम्पत्-उद्योगः, परन्तु तेषां दृष्टिकोणाः बहु भिन्नाः आसन् ।
सर्वप्रथमं, पोली, चाइना शिपिङ्ग, हैङ्ग लङ्ग इत्येतयोः प्रतिनिधित्वेन सुप्रसिद्धाः अचलसम्पत्कम्पनयः विपण्यदृष्टिकोणस्य विषये तुल्यकालिकरूपेण आशावादीः सन्ति तेषां मतं यत् अचलसम्पत्विपण्ये सकारात्मककारकाः उद्भूताः सन्ति तथा च अद्यापि विकासस्य स्थानं वर्तते उद्योगे भविष्ये अभ्यासकारिणः अतिशयेन निराशावादीनां आवश्यकतां न अनुभवन्ति।
यथा, पोली डेवलपमेण्ट् इत्यनेन सूचितं यत् स्थावरजङ्गम-उद्योगे गहनं समायोजनं जातम्, परन्तु तस्य अर्थः जीवनचक्रस्य अन्तः न भवति ।
पोली डेवलपमेण्ट् इत्यनेन चत्वारि कारणानि दत्तानि - १.
प्रथमं अनुकूलनीतयः ।
सम्प्रति अधिकांशनगरेषु क्रयप्रतिबन्धाः पूर्णतया उत्थापिताः, विक्रयमूल्यप्रतिबन्धाः अपि क्रमेण हृताः । तदतिरिक्तं ऋणस्य व्याजदराणि न्यूनीकृतानि, पूर्वभुक्ति-अनुपातः ऐतिहासिक-निम्न-स्तरं प्राप्तवान्, गृहक्रयणस्य व्ययः, सीमा च न्यूनीकृता, येन क्रयशक्तिः मुक्तः अभवत्
द्वितीयं उद्योगं स्वच्छं कर्तुं।
अचलसम्पत्-उद्योगे क्षमता-निष्कासनस्य अनुभवस्य अनन्तरं तस्य एकाग्रता महतीं वृद्धिं प्राप्तवती अस्ति, तदनन्तरं निगम-लाभानां पुनर्स्थापनं भविष्यति, विकासः च अधिक-स्थिरः भविष्यति
तृतीयः गीयर् परिवर्तनम् अस्ति ।
आवासस्य उपभोगेन "अस्ति वा न वा" इति समस्यायाः समाधानं कृतम् अस्ति । यावत् उद्यमाः स्वस्य मूलभूतकौशलं सुदृढं कुर्वन्ति, स्वसंरचनानां समायोजनस्य अवसरान् च गृह्णन्ति तावत् ते उच्चगुणवत्तायुक्तविकासस्य आरम्भं कर्तुं शक्नुवन्ति ।
चतुर्थं प्रौद्योगिकीसशक्तिकरणम् अस्ति।
अपरपक्षे ग्राहकानाम् बुद्धिमान्, हरित-कर्बन-जीवनस्य अधिकानि आवश्यकतानि सन्ति यावत् यावत् स्थावरजङ्गम-कम्पनयः सक्रियरूपेण नूतनानां प्रौद्योगिकीनां आलिंगनं कुर्वन्ति तावत् यावत् नूतन-उत्पादकता, नूतन-उत्पाद-प्रतिस्पर्धा च निर्मातुं शक्यते
हैङ्ग लङ्ग प्रॉपर्टीज इत्यस्य मानदाध्यक्षः चेन् किजोङ्गः अपि अवदत् यत् रियल एस्टेट् एल-आकारस्य तलपर्यन्तं प्राप्तवती अस्ति अत्यधिकं चिन्ता न कुर्वन्तु उद्योगस्य विकासः निरन्तरं भविष्यति, तथा च तस्य विकासः स्वस्थतया तर्कसंगततया च भविष्यति।
चेन् किजोङ्ग् इत्यनेन कारणद्वयं दत्तम् - १.
प्रथमं कठोरमागधा अद्यापि वर्तते।
चीनदेशः अचलसम्पत्विपण्यं विना देशात् विश्वस्य बृहत्तमं स्थावरजङ्गमविपण्यं प्राप्तवान् अद्यत्वे प्रायः ८५% तः ९०% यावत् जनाः स्वगृहेषु निवसन्ति, परन्तु तस्य अर्थः न भवति यत् तत्र नूतनाः विपणयः नास्ति अद्यापि कठोर आवश्यकताः सन्ति, यथा प्रवासनम्।
द्वितीयं, उद्योगस्य निष्कासनं दुष्टं न भवति।
यथा, केचन स्थावरजङ्गमकम्पनयः पूर्वं बहु धनं अर्जयन्ति स्म, परन्तु तस्य धनस्य बहुभागः वास्तविकः नासीत् । यतः तस्य ऋणं सर्वदा तस्य सम्पत्तिनां समानं भवति, अथवा तस्य सम्पत्तिभ्यः अपि अधिकं भवति ।
अचलसम्पत्विकासकाः ये कदापि महत् चक्रं न दृष्टवन्तः ते अविश्वसनीयाः सन्ति गहनसमायोजनस्य अस्य दौरस्य अनन्तरं स्थावरजङ्गमस्य तर्कसंगतस्वस्थविकासाय साधु वस्तु अस्ति इति आशासे सर्वे अधिकं चिन्तां न करिष्यन्ति।
तथापि केचन विशेषज्ञाः विद्वांसः च अद्यापि भिन्नानि मतं प्रस्तौति ।
यथा, चीनीसामाजिकविज्ञान-अकादमीयाः स्नातकविद्यालये नगरीयग्रामीणनिर्माण-अर्थशास्त्रविभागस्य प्राध्यापकः चेन् हुआइ इत्यस्य मतं यत् अचलसम्पत्सुधारार्थं कियत् अपि समयः भवति चेदपि न्यूनातिन्यूनं ३ तः ५ वर्षाणि यावत् समयः स्यात्
आगामिवर्षस्य वसन्तकालः उष्णः भविष्यति, पुष्पाणि च पुष्पितानि भविष्यन्ति इति मा अपेक्षां कुर्वन्तु अग्रे सा स्थितिः अद्यापि न पूरिता।
प्रथमं अस्माभिः कठिनतायाः दीर्घकालीनत्वस्य, कठिनतायाः च पूर्णतया अनुमानं कर्तव्यम् ।
वर्तमानकाले स्थावरजङ्गम-उद्योगस्य कष्टानि सन्ति चेत्, द्वौ वा त्रयः वा दिवसाः पुनः स्वस्थतां प्राप्तुं शक्नुवन्ति, अथवा गुप्त-व्यञ्जनं पीढीतः पीढीं यावत् प्रसारितं भविष्यति इति अपेक्षां मा कुरुत यदि भवान् अद्य औषधं सेवते तर्हि भवान् पुनः आगमिष्यति | श्वः जीवनं प्रति। त्रुटयः सम्यक् कर्तुं बहुकालः भवति यः कोऽपि शीघ्रं सफलतां प्राप्तुं उत्सुकः भवति ।
द्वितीयं, जोखिमानां आवंटनं केवलं सन्तुलितरूपेण एव कर्तुं शक्यते, तेषां निराकरणं कर्तुं न शक्यते ।
यथा, यदि भवान् केवलं पूर्वविक्रयव्यवस्थां विद्यमानगृहविक्रये परिवर्तयति तर्हि किं भवान् मन्यते यत् वितरणस्य गारण्टी नास्ति? गृहक्रेतृणां हितं रक्षितं भविष्यति वा ? यदा गृहं कदापि पूर्णतया निर्मितं न भवति, क्रेतुः हस्ते न समर्पितं भवति तदा गृहक्रयणव्यवस्थायाः कीदृशी उपयोगः भवति इति अवलम्ब्य तत्र जोखिमाः न्यूनाः न भविष्यन्ति
अतः वयं केवलं एकस्मिन् बिन्दौ सर्वं दबावं स्थापयितुं न शक्नुमः केवलं सर्वेषु लिङ्केषु सन्तुलितरूपेण जोखिमानां आवंटनं कृत्वा एव उद्योगस्य सन्तुलितं संचालनं बृहत्तमे प्रमाणे निर्वाहयितुं शक्नुमः।
बैंक् आफ् चाइना सिक्योरिटीज इत्यस्य अचलसम्पत्-उद्योगस्य मुख्यविश्लेषकः ज़िया यिफेङ्ग् इत्यनेन दर्शितं यत् वर्षस्य अन्ते यावत् आवासमूल्यानां मासे मासे न्यूनतां संकुचितं भविष्यति, परन्तु सकारात्मकं भवितुं अधिकं समयः स्यात्।
प्रथमं प्रथमस्तरीयनगराणि सन्ति । वर्तमान समये गुआङ्गझौ-नगरस्य नूतनानां आवासमूल्यानां २०२१ तमस्य वर्षस्य स्तरं यावत् पतितम् अस्ति, अपि च बीजिंग-नगरस्य मूल्यानि २०१८ तमस्य वर्षस्य स्तरं प्रति पतितानि सन्ति ।केवलं शङ्घाई-नगरस्य अद्यापि उच्चस्तरस्य स्तरः अस्ति
द्वितीयस्तरीयनगराणि पश्यामः । द्वितीयस्तरीयनगरेषु नूतनगृहाणां समग्रमूल्यं उच्चबिन्दुस्य तुलने ५०% अधिकं न्यूनीकृतम्, २०१६, २०१७ च स्तरं प्रति पुनः आगतं
एकत्र गृहीत्वा मूल्यकमीकरणस्य एषः दौरः २०१४ तमस्य वर्षस्य अपेक्षया अधिकः अस्ति यद्यपि समग्रं औसतमूल्यं २०१४ तमस्य वर्षस्य स्तरं न अतिक्रान्तवान् तथापि एकमासस्य सेकेण्डहैण्ड् आवासविक्रयः २०१४ तमे वर्षे न्यूनतममास-मास-वृद्धि-दरस्य समीपे अस्ति अतः समग्ररूपेण गृहमूल्यानां मासे मासे न्यूनता किञ्चित्कालं यावत् निरन्तरं भविष्यति, सकारात्मकं भवितुं चतुर्थांशद्वयाधिकं समयः स्यात्
अन्तिमेषु वर्षेषु बहवः अचलसम्पत्-अभ्यासकारिणः एकस्य विषयस्य चर्चां कुर्वन्ति - किं चीनस्य स्थावरजङ्गम-विपणनं "त्रिंशत् वर्षाणि यावत् नष्टम्" इति जापानस्य अचल-सम्पत्-विपण्यस्य समानं मार्गं अनुसरिष्यति वा इति
अयं मञ्चः विशेषतया एतत् विषयं मेजस्य उपरि आनयति विषयः अस्ति - चीनस्य स्थावरजङ्गम-उद्योगः "नष्टवर्षस्य" सामनां करिष्यति वा? ऊर्ध्वमार्गः कदा दृश्यते ?
प्रथमं चीनस्य स्थावरजङ्गम-उद्योगः “नष्टवर्षस्य” सामनां करिष्यति वा?
किञ्चित् चर्चां कृत्वा .विशेषज्ञाः विद्वांसः च सहमताः यत् चीनस्य स्थावरजङ्गमसमस्यानां तुलनायां १९९० तमे दशके जापानी-अचल-सम्पत्त्याः दुर्घटनायाः सह वस्तुतः बहवः भ्रमाः सन्ति
उदाहरणार्थं चीन-आर्थिक-संरचनात्मक-सुधार-अनुसन्धान-सङ्घस्य उपाध्यक्षः, चीन-शेन्झेन्-व्यापक-विकास-अनुसन्धान-संस्थायाः, राष्ट्रिय-उच्च-स्तरीय-चिन्तन-समूहस्य निदेशकः च फैन्-गैङ्ग-इत्यनेन दर्शितं यत् १९९० तमे दशके आरम्भे जापानी-अचल-सम्पत्त्याः पतनम् आरब्धम् पश्चात् अनेके विशेषज्ञाः विद्वांसः च तस्य विश्लेषणं कृत्वा पृष्टवन्तः यत् कदा तलम् आगमिष्यति , आरम्भे अहं उक्तवान् यत् केवलं कतिपयवर्षेभ्यः एव समयः स्यात्, परन्तु अन्ते, एतत् क २० वा ३० वर्षाणि यावत् निम्नबिन्दुः ।
परन्तु अत्र एकः भ्रमः अस्ति ।
१९९१ तमे वर्षे जापानदेशस्य नगरीकरणस्य दरः ८०% समीपे आसीत्, यत् परिपक्वस्य, आधुनिकस्य, औद्योगिकस्य, नगरीकृतस्य च देशस्य स्तरः आसीत् ।
चीनदेशे अधुना प्रायः ६५% अस्ति । एषः अस्माकं लाभः यावत् वयं सम्यक् सम्पादयामः तावत् अद्यापि विकासस्य बहु स्थानं वर्तते।
द्वितीयं, ऊर्ध्वमार्गः कदा प्रकटितः भविष्यति ?
नोमुरा सिक्योरिटीज इत्यस्य मुख्यः चीन-अर्थशास्त्री लु टिङ्ग् इत्यस्य मते केवलं जापानी-अचल-सम्पत्त्याः चीनी-अचल-सम्पत्त्या सह तुलनां कर्तुं बहु अर्थः नास्ति ।
अधिकं केन्द्रीयः प्रश्नः अस्ति यत्, १९९१ तमे वर्षे अचलसम्पत्बुद्बुदस्य विस्फोटानन्तरं जापानीसर्वकारेण केषां उपायानां कृते चीनदेशः शिक्षितुं शक्नोति?
अत्यन्तं महत्त्वपूर्णः पाठः अस्ति यत् धैर्यपूर्वकं जोखिमानां स्पष्टीकरणस्य प्रतीक्षा करणीयम्।
जापान-चीन-देशयोः एकस्मिन् पक्षे समानता अस्ति अर्थात् यदि समस्या अस्ति तर्हि तस्याः सहसा विस्फोटं न कर्तुं प्रयतध्वम्, अपितु शनैः शनैः जोखिमं निवारयन्तु
स्वच्छतायाः सुधारस्य च संयोजनं निःसंदेहं सर्वोत्तमम् अस्ति।
विशेषतः चीनस्य स्थावरजङ्गमविपण्ये अद्यापि गृहमूल्यानां पतनस्य प्रक्रियायां गृहाणां वितरणस्य गारण्टीं दातुं बहु समस्याः सन्ति, अतः तेषां स्वच्छीकरणं अत्यन्तं महत्त्वपूर्णं जातम्।
धनं स्वच्छं कर्तुं आवाससुरक्षा किमर्थं महत्त्वपूर्णः उपायः अस्ति? यतः अचलसम्पत्संकटस्य अस्य दौरस्य पूर्वं मुख्यतया नूतनानि गृहाणि पूर्वं विक्रीताः आसन्, यत् एकस्मिन् हस्ते स्पॉट् मालस्य भुक्तिः भवति स्म, वितरणं च भवति स्म mechanism, there will be no Supervision and maintenance of market order निश्चितरूपेण मार्केटं स्वच्छं कृत्वा सामान्यसञ्चालनं प्रति प्रत्यागन्तुं अपेक्षितुं न शक्यते।
अतः गारण्टीकृत-आवास-वितरणस्य विषये कथं निवारणं कर्तव्यम् इति न केवलं एषः प्रश्नः यत् विगत-काले सर्वकारेण विकासकैः च स्वदायित्वं कथं निर्वहितम्, अपितु विकासकानां पर्यवेक्षणस्य च विषये विपण्यस्य विश्वासस्य पुनर्निर्माणस्य प्रमुखं सोपानम् अपि अस्ति
मिंग्युआन् जुन् इत्यनेन पूर्वं उक्तं यत् अचलसम्पत् अद्यापि १० खरबस्य स्केलयुक्तं विशालं विपण्यम् अस्ति, परन्तु भविष्ये द्वयोः दिक्षु विचलितं भविष्यति।
प्रथमं नगरभेदः निम्नस्तरीयनगरेषु आवासः दीर्घकालं यावत् रिक्तः एव तिष्ठति।
द्वितीयं उद्यमानाम् भेदः, यत्र राज्यस्वामित्वयुक्ताः, केन्द्रीय उद्यमाः च सन्ति ।
अस्मिन् वर्षे बोआओ मञ्चे पोली डेवलपमेण्ट्, चाइना ओवरसीज रियल एस्टेट्, हुआफा ग्रुप् इत्यादीनां स्थावरजङ्गमकम्पनीनां तृतीयं भेदं प्रस्तावितं यत् उत्पादभेदः अस्ति
उदाहरणार्थं, पोली डेवलपमेण्ट् इत्यनेन प्रस्तावितं यत् अचलसम्पत्-उद्योगः "गुणवत्तायुगस्य" नूतनचक्रे प्रविष्टः अस्ति तथा च विकासकानां ग्राहकैः सह नूतनं सम्पर्कं स्थापयितुं स्वस्य उत्पादक्षमतायां शीघ्रं सुधारस्य आवश्यकता वर्तते भविष्ये अचलसम्पत् कार इव भवितुम् अर्हति, यत्र उत्पादब्राण्ड् श्रृङ्खलायाः निरन्तरं पुनरावृत्तिः आवश्यकी भवति ।
“गुणवत्तायुगस्य” त्रयः लक्षणानि सन्ति- १.
प्रथमं, प्रभावी माङ्गल्यं कदापि न म्रियते।
विपण्यं उत्पादं च अतिशीघ्रं परिवर्तन्ते न तु यत् माङ्गल्यं नास्ति, परन्तु ग्राहकाः पार्श्वे एव प्रतीक्षन्ते, उत्तमनीतिनां नूतनानां च उत्पादानाम् प्रतीक्षां कुर्वन्ति परन्तु अद्यापि प्रतिव्यक्तिं लघुजीवनक्षेत्रं, पुरातनगृहाणि, वाणिज्यिकगृहाणि न्यूनानि च सन्ति ।
सेकेण्ड्-हैण्ड्-गृहाणां सूचीकरणस्य सर्वाधिकं मुख्यधाराकारणं गृहं परिवर्तयितुं भवति, यत्र उत्तमविद्यालयजिल्हे परिवर्तनं, बृहत्तरक्षेत्रे परिवर्तनं, उत्तमगुणवत्तायुक्तजीवनवातावरणं इत्यादयः सन्ति, अचलसम्पत्कम्पनीभिः किं कर्तव्यं भवति एताः प्रभावीमागधाः सक्रियीकरणम्।
द्वितीयं, ग्राहकानाम् आग्रहाः निरन्तरं वर्धन्ते।
"गृहक्रयणम्" "जीवनं क्रयणम्" इति । ग्राहकानाम् नूतनपीढीया सौन्दर्यशास्त्रस्य, कार्यक्षमतायाः, व्यक्तिगतीकरणस्य च माङ्गल्याः महती वर्धिता अस्ति ग्राहकाः मन्यन्ते यत् सद्जीवनं न केवलं निवासस्थानं एव, अपितु आसपासस्य, सामुदायिकवातावरणस्य, नगरीयसमायोजनस्य च निकटतया सम्बद्धम् अस्ति
तृतीयम्, गुणवत्तावितरणं उत्पादपरिचयस्य मूलं जातम् अस्ति।
गृहक्रेतारः विकासकबलस्य वितरणबलस्य च समीकरणं न कुर्वन्ति । २०२२ तमस्य वर्षस्य तुलने गुणवत्तावितरणं क्रयणे महत्त्वपूर्णं निर्णयकारकं जातम् अस्ति ।
अतः, विपण्यपरिवर्तनस्य सम्मुखे, स्थावरजङ्गमकम्पनयः कथं प्रतिक्रियां दातव्याः?
चीनविदेशविकासस्य मुख्यप्रौद्योगिकीपदाधिकारी याङ्ग ओउ इत्यनेन समस्यायाः समाधानार्थं विचारः प्रदत्तः यत् डिजिटलीकरणेन काश्चन समस्याः समाधानं भवति तथा च अचलसंपत्ति-उद्योगे स्मार्ट-होम-प्रणालीनां न्यून-गुप्तचर-स्तरस्य ब्राण्ड्-असङ्गततायाः च समस्यानां समाधानं भवति अस्माकं काराः चतुराः चतुराः च भवन्ति, भविष्ये अस्माकं गृहाणि अपि चतुराः, चतुराः, भवन्तं अधिकतया अवगमिष्यन्ति च।
याङ्ग ओउ इत्यनेन चीनशिपिङ्ग इत्यस्य कृते डिजिटलीकरणस्य विकासाय त्रीणि लक्ष्याणि अपि प्रस्तावितानि - १.
यथा, हुआफा कम्पनी लिमिटेड् इत्यनेन निर्मितस्य स्मार्टसमुदायस्य यदि वृद्धाः बालकाः वा पतन्ति तर्हि समये एव अलार्म-उद्धार-प्रदानार्थं एआइ-कैमराणि भविष्यन्ति
हुआफा इत्यनेन झुहाई खातेः भित्तिं परितः पूर्णतया स्वचालितं स्मार्टविमानस्थानकं अपि निर्मितम्, यत् ड्रोन्-यानानि स्वामिनः गृहस्य बालकनीपर्यन्तं द्रुतवितरणं प्रदातुं शक्नुवन्ति
विगतकेषु वर्षेषु यथा यथा निर्माणोद्योगः मुख्यधारायां पुनः आगतः तथा तथा विभिन्नस्थानेषु औद्योगिकनिकुञ्जानां स्थापनायाः तरङ्गः प्रवृत्तः
सार्वजनिकतथ्यानुसारं मम देशस्य औद्योगिकनिकुञ्जानां क्षेत्रफलं २०२३ तः आरभ्य प्रतिवर्षं १४ कोटिवर्गमीटर् इत्यस्य दरेन वर्धते, २०२५ तमे वर्षपर्यन्तं कुलआपूर्तिः ६.२ अर्बवर्गमीटर् अधिका भविष्यति इति अपेक्षा अस्ति
उदाहरणार्थं चाइना इलेक्ट्रॉनिक्स ऑप्टिक्स वैली यूनाइटेड् होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यस्य कार्यकारीनिदेशकः अध्यक्षः च हुआङ्ग लिपिङ्ग् इत्यनेन प्रस्तावितं यत् पारम्परिक औद्योगिकनिकुञ्जविकासप्रतिरूपे त्रीणि मौलिकदोषाणि सन्ति
प्रथमं उत्पादचिन्तनम् अस्ति। पारम्परिक औद्योगिकनिकुञ्जेषु आवश्यकतानां अवगमनस्य अवधारणा सरलीकरणं च सुलभं भवति । अन्तरिक्षस्य नियमानाम् विशेषतः अन्तरिक्षस्य क्रमस्य अवगमनस्य सरलीकरणं, अवधारणा च सुलभा भवति ।
द्वितीयः यांत्रिकप्रजननस्य विचारः । औद्योगिकीकरणस्य नगरीकरणस्य च प्रक्रियायां पूर्वं प्रतिलिपिकरणस्य दुरुपयोगः कृतः अस्ति अद्यत्वे औद्योगिकनिकुञ्जेषु अपि प्रतिलिपिकरणस्य उपयोगः भवति ।
तृतीयः व्यापारप्रतिरूपे बृहत्तमः दुर्बोधः अस्ति, यत् भूमिमूल्यवर्धित-आयस्य लाभस्य आधाररूपेण उपयोगः करणीयः ।
अतः एतेषां समस्यानां सम्मुखे औद्योगिकनिकुञ्जाः कथं भग्नाः भवितुम् अर्हन्ति ?
गेमडेल् वेक्सिन् औद्योगिकसंशोधनसंस्थायाः अध्यक्षः गे पेइजियान् इत्यनेन दर्शितं यत् चुनौतीनां सम्मुखे औद्योगिकपार्कनिवेशसञ्चालकानां कृते त्रयेषु पक्षेषु परिवर्तनस्य आवश्यकता वर्तते।
प्रथमः परिवर्तनः "अन्तरिक्षप्रदाता" तः "औद्योगिकसञ्चालकः" इति भवति, कीवर्डः च "अन्तरिक्ष" तः "उद्योगः" इति परिवर्तते ।
उदाहरणार्थं, पूर्वसरोवरस्य उच्चप्रौद्योगिकीनिकुञ्जः प्रारम्भिकनिर्माणकार्यशालातः अद्यतनस्य पूर्णउद्योगशृङ्खलाविषयपार्कपर्यन्तं विकसितः अस्ति, निवेशस्य, परिचालनस्य, उद्यानसेवानां च दृष्ट्या औद्योगिकविकासाय व्यापकसेवाः प्रदाति
द्वितीयं परिवर्तनं "समयसाथी" इत्यस्मात् उद्योगसक्षमकर्तापर्यन्तं विकासः अस्ति ।
उदाहरणार्थं, चुआनहुआ विज्ञान-प्रौद्योगिकी-नगरेण जीवन-विज्ञान-विषय-उद्यानस्य निर्माणार्थं संसाधनानाम् एकीकरणेन “शेयरधारकाणां + गृहस्वामीनां + परिचालनानां” विकास-प्रतिरूपस्य साक्षात्कारः कृतः अस्ति
तृतीयः परिवर्तनः “पार्क-सञ्चालकः” इत्यस्मात् “पारिस्थितिकी-सम्बद्धः” इति विकासः अस्ति ।
उदाहरणार्थं, झाङ्गजियाङ्ग उच्चप्रौद्योगिकी उद्यानस्य समग्र औद्योगिकपारिस्थितिकी झाङ्गजियाङ्ग प्रयोगशाला, अभिनव उद्यमाः, मीडिया प्रौद्योगिकीः संस्थाः च, बहुराष्ट्रीयकम्पनयः, व्यावसायिकसेवासंस्थाः, प्रतिभासमूहाः च प्रतिनिधित्वं कृत्वा प्रमुखवैज्ञानिकप्रौद्योगिकीसंरचनाभिः निर्मिताः सन्ति
चीनव्यापारिणां शेकोउ औद्योगिकसंशोधनसंस्थायाः निदेशकः लुओ फेङ्गः कम्पनीयाः औद्योगिकनिकुञ्जानां विशिष्टप्रथानां आधारेण निम्नलिखितचत्वारि सुझावानि दत्तवान् ।
सुझावः १ : भवता स्वकीयः औद्योगिकपट्टिका निर्मातव्या।
प्रत्येकं औद्योगिकनिकुञ्जसञ्चालकः स्वकीयं औद्योगिकमार्गं निर्मातव्यः, यतः प्रत्येकं पटलं चालयितुं न शक्यते, तथा च प्रत्येकस्य पटलस्य परिचालनमूल्यं न भवति ।
उदाहरणार्थं चीनव्यापारिणः शेकोउ इत्यनेन संसाधनानाम् एकीकरणाय, तस्य लाभानाम् लाभं च ग्रहीतुं डिजिटलप्रौद्योगिकी, जीवनप्रौद्योगिकी, हरितप्रौद्योगिकी, बुद्धिमान् विनिर्माणं, सांस्कृतिकउद्योगाः च समाविष्टाः पञ्च उदयमानाः उद्योगपट्टिकाः केन्द्रीक्रियितुं विस्तृतं शोधं कृतम् अस्ति
अनुशंसा २ : लक्षणीय औद्योगिकनिकुञ्जानां निर्माणे ध्यानं दत्तव्यम्।
औद्योगिककृषेः गभीरतायां कम्पनीयाः ज्ञातं यत् व्यापकनिकुञ्जेषु अनेके विषयाः, जटिलाः आवश्यकताः, कठिनसञ्चालनानि च सन्ति, यदा तु विषयवस्तुनिकुञ्जेषु कस्यचित् प्रकारस्य उद्योगस्य लक्षणानाम् आधारेण केन्द्रीकृतानि सटीकानि च सेवानि प्रदातुं शक्नुवन्ति, औद्योगिकसञ्चालनप्रभावः च अस्ति समीचीनतर।
अनुशंसा ३ : औद्योगिकनिवेशं सुदृढं कुर्वन्तु।
औद्योगिकसञ्चालनेषु औद्योगिकनिवेशः सर्वाधिकं कल्पनाशीलः व्यापारः अस्ति । यथा, चीनव्यापारिणः शेकोउ उद्यमानाम् पूर्णजीवनचक्रवित्तीयसेवाप्रदानाय औद्योगिकनिवेशनिधिनाम् उपयोगं करोति ।
अनुशंसा ४ : औद्योगिकक्षमताव्यवस्थां निर्मायताम्।
औद्योगिकसञ्चालनस्य सामरिकपरिवर्तनस्य गहनतायाः सङ्गमेन औद्योगिकसंशोधनं, उत्पादविकासः, औद्योगिकसङ्गठनम् अन्येषु औद्योगिकसञ्चालनसामग्रीषु च उत्तमं कार्यं कर्तुं अपरिहार्यं भवति, एतेषु प्रत्येकस्मिन् सामग्रीषु अधिकव्यावसायिककार्यकर्तृणां आवश्यकता भवति
अतः उद्यमानाम् औद्योगिकसञ्चालनस्य सम्पूर्णव्यापारशृङ्खलायां ध्यानं दातव्यं तथा च नूतनोत्पादकताविकासाय आधुनिकऔद्योगिकनिकुञ्जानां उच्चगुणवत्तायुक्तविकासाय च अनुकूलतां प्राप्तुं क्षमताव्यवस्थां निरन्तरं निर्मातव्या।
Zhongke Industrial Development (Shenzhen) Operation Services Co., Ltd. इत्यस्य अध्यक्षः Yan Jingyu इत्यनेन अपि उक्तं यत् यदि भवान् उद्याने निवेशं आकर्षयितुम् इच्छति तर्हि न्यूनातिन्यूनं चत्वारि रङ्गाः आवश्यकाः सन्ति।
प्रथमं रक्तं भवति, यत् एकः महत्त्वपूर्णः उद्योगः अस्ति रक्तध्वजः अवतारयितुं न शक्यते उदाहरणार्थं झाङ्गजियाङ्ग हाई-टेक् इत्यस्य रक्तध्वजः जैवचिकित्सा अर्धचालकः च अस्ति ।
द्वितीयः प्रकारः कृष्णवर्णीयः अस्ति, यः पृथिव्यां पारम्परिकः उद्योगः अस्ति औद्योगिक उन्नयनस्य अर्थः परिवर्तनस्य अर्थः नास्ति, परन्तु प्रायः आर्थिकमन्दतायाः समये जोखिमानां विरुद्धं युद्धं कर्तुं सर्वोत्तमः सुरक्षाशृङ्खला भवति स्थानीयक्षेत्रं रोजगारार्थं सर्वोत्तमः स्पञ्जः अस्ति, पारम्परिक-उद्योगाः मूलतः उद्यानस्य प्रायः ५०% भागं धारयन्ति ।
तृतीयः प्रकारः नूतनोत्पादकतायुक्तः नीलसागरोद्योगः अस्ति । नीलसागरोद्योगं कथं उद्धर्तुं शक्यते ? अतीव महत्त्वपूर्णः बिन्दुः अस्ति यत् विद्यमानः संसाधनसम्पत्तिः कीदृशान् उद्यमानपि कर्तुं शक्नोति इति चिन्तनीयम्।
चतुर्थः प्रकारः पीतः, यः सुवर्णोद्योगः अस्ति । कोऽपि उद्योगः भवतु, यावत् उत्पादनमूल्यकरः अस्ति तावत् सः आवश्यकः ।