2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(जनानाम् दैनिकस्वास्थ्यग्राहकः वाङ्ग युआन्) यतः अनेके देशाः नूतनं कोरोनावायरसटीका निःशुल्कटीकाकरणात् स्वभुगतानटीकाकरणं यावत् समायोजितवन्तः, तस्मात् हेलोङ्गजियाङ्ग, शाण्डोङ्ग, अनहुई च क्रमेण नूतनस्य कोरोनावायरसटीकायाः मूल्यं घोषितवन्तः, यस्य न्यूनतमं मूल्यं ०.२ मि.ली /नली 126 युआन/नली होने।
१५ अगस्तदिनाङ्के शाण्डोङ्ग-प्रान्तस्य औषध-उपकरण-केन्द्रीकृत-क्रयण-मञ्चेन अष्ट-नवीन-कोरोना-टीकानां घोषणा कृता । तेषु न्यूनतममूल्येन नासिकास्प्रे इन्फ्लूएन्जावायरस-सञ्चारितकोविड्-१९ टीका वाण्टाई बायोटेक् इत्यनेन निर्मितः, यस्य मूल्यं ०.२ मिलिलीटर/ट्यूबस्य कृते १३६ युआन् अस्ति।
सर्वाधिकं मूल्यं पुनर्संयोजितं नवीनं कोरोनावायरस XBB.1.5 रूपान्तरं टीका (प्रकारं 5 एडेनोवायरस वेक्टर), CanSino द्वारा उत्पादितम् 0.5 ml/ट्यूब (3 मानवमात्रा) मूल्यं 1,114 युआन, एकमूल्यं च 371.3 युआन। अन्यत् उत्पादं यस्य एकमूल्यं अधिकं भवति तत् पुनर्संयोजितं नवीनं कोरोनावायरससंलयनप्रोटीनद्विसंयोजकं (प्रोटोटाइपस्ट्रेन/ओमाइक्रोन एक्सबीबी वेरिएण्ट् स्ट्रेन) टीका (CHO cells), यत् लिविजुमाब् इत्यनेन उत्पादितम्, यस्य मूल्यं 0.5 ml प्रति ट्यूबं 408 युआन् अस्ति। अन्येषां कतिपयानां टीकानां एकशॉट्-मूल्यानि ३०० युआन्-रूप्यकाणि सन्ति ।
अपि च नूतनानां कोरोनावायरसटीकानां क्रयणस्य स्थितिं घोषयन्तः हेइलोङ्गजियाङ्गप्रान्तः, अनहुईप्रान्तः च सन्ति। १८ अगस्त दिनाङ्के जनदैनिकस्वास्थ्यग्राहकः हेलोङ्गजियाङ्गप्रान्तीयरोगनियन्त्रणनिवारणकेन्द्रस्य कर्मचारिभ्यः ज्ञातवान् यत् समीक्षापरिणामानां घोषणा कृता अस्ति, तथा च नगरं, मण्डलं, काउण्टी च सीडीसी एकवारं वितरणं वितरणं च भवति तदा क्रयणं कर्तुं शक्नुवन्ति स्थाने नागरिकाः टीकाकरणं कर्तुं शक्नुवन्ति।
हेइलोङ्गजियाङ्गप्रान्तेन २४ जुलै दिनाङ्के प्रकाशितस्य नवीनस्य कोरोनावायरसस्य टीकाप्रवेशसमीक्षापरिणामानां टीकासम्बद्धमूल्यानां च अनुसारं प्रकाशितानां उत्पादानाम् मूल्यानि शाण्डोङ्गप्रान्ते प्रकाशितानां मूल्यानां समीपे एव सन्ति, यत्र १० युआनतः न्यूनः अन्तरः अस्ति उदाहरणार्थं नासिकास्प्रे इन्फ्लूएन्जा virus vector produced by Wantai Biotech नूतनस्य कोरोनावायरसस्य टीकस्य मूल्यं 0.2 ml/tube कृते 126 युआन् अस्ति।
१३ अगस्तदिनाङ्के अनहुई-प्रान्तीय-केन्द्रीकृत-औषध-क्रयण-मञ्चेन २०२४-वर्षस्य नूतन-कोरोना-टीका-क्रयण-सूचीपत्रस्य घोषणा अपि कृता, समानानां उत्पादानाम् मूल्यानि हेइलोङ्गजियाङ्ग-प्रान्तस्य, शाण्डोङ्ग-प्रान्तस्य च मूल्यानि सदृशानि सन्ति CSPC Pharmaceutical Group ( Omicron XBB.1.5) (0.3ml/bottle) इत्यस्य variant mRNA vaccine समाविष्टम् अस्ति, यस्य मूल्यं 598 युआन/बोतलम् अस्ति।