समाचारं

गृहस्वामी भवितुं वा बैंके धनस्य रक्षणं वा कः अधिकं व्यय-प्रभावी अस्ति?

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यदि आगामिमासे एतत् गृहं विक्रेतुं न शक्यते तर्हि अहं सम्भवतः किरायेण न दत्त्वा विक्रयिष्यामि। वित्तीयप्रबन्धनार्थं बैंके निक्षेपणात् किरायासंग्रहणं अधिकं उपयुक्तं भवेत् विक्रयणार्थं विशालः त्रिशय्यागृहः अपार्टमेण्टः केन्द्रीयबैङ्कात् हाले एव समाचारः दृष्ट्वा "२०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य चीनस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदनस्य" प्रकाशनानन्तरं तस्याः एषः विचारः आसीत् प्रतिवेदने एकः स्तम्भः दर्शितवान् यत् दीर्घकालीनरूपेण किरायानां वृद्धिः अद्यापि स्थिरभाडा-विक्रय-अनुपातस्य आधारेण ३% अधिकं भविष्यति इति अपेक्षा अस्ति; अधिकांशसम्पत्त्याः प्रतिफलनदरात् अधिकं।

किं मया गृहस्वामी भूत्वा किरायासङ्ग्रहः करणीयः, अथवा धनं बैंकार्थं बैंकं नेतुम्? ये जनाः गृहं धारयन्ति अथवा अतिरिक्तधनं धारयन्ति ते अस्य विषयस्य गम्भीरतापूर्वकं विचारं कर्तुम् इच्छन्ति ।

प्रथमस्तरीयनगरेषु किराया-विक्रय-अनुपातः २% समीपे अस्ति ।

केन्द्रीयबैङ्कस्य लेखेन प्रस्तावितं यत् किराया एव मूलचरः अस्ति यः आवासमूल्यं प्रभावितं करोति । सम्पत्तिषु मूल्यं भवति यतोहि ते भविष्ये नकदप्रवाहलाभं आनयिष्यन्ति। सैद्धान्तिकरूपेण गृहस्य मूल्यं मुख्यतया भविष्ये किराया-छूटैः प्रभावितं भवति .

केन्द्रीयबैङ्केन इदमपि उल्लेखितम् यत् अन्तिमेषु वर्षेषु गृहमूल्यानां अपेक्षासु महत्त्वपूर्णाः परिवर्तनाः अभवन्, तथा च विपण्यव्याजदरेषु, छूटव्याजदरेषु च न्यूनतायाः प्रवृत्तिः अभवत् "किराया-विक्रय-अनुपातः", अर्थात् किराया-विक्रय-मूल्ययोः अनुपातः, आवासस्य मूल्यं मापनार्थं सरलीकृतः सूचकः अस्ति यत् सामान्यतया अन्तिमेषु वर्षेषु पुनः उत्थापितः अस्ति प्रथमस्तरीयनगरेषु विक्रय-अनुपातः २% समीपे अस्ति, द्वितीय-तृतीय-स्तरीयनगरेषु च सः प्रायः ३% यावत् वर्धितः अस्ति ।

बीजिंग-युवा-दैनिक-पत्रिकायाः ​​एकः संवाददाता मार्केट्-पर्यवेक्षकाणां कृते ज्ञातवान् यत् केन्द्रीय-बैङ्क-लेखे उल्लिखितौ दत्तांशौ मूलतः मार्केट्-वास्तविकतायाः अनुरूपौ स्तः। परन्तु गृहस्य स्थानं, अलङ्कारस्य गुणवत्ता, विपण्यमागधा इत्यादयः विविधाः कारकाः किरायास्तरं प्रभावितं करिष्यन्ति, भिन्नगृहाणां किराया-विक्रय-अनुपातः अपि बहु भिन्नः भवति

बैंकस्य नियतनिक्षेपव्याजदराणि दुर्लभानि २.५% अधिकानि भवन्ति ।

किराया-विक्रय-अनुपातः वर्धितः अस्ति, परन्तु घरेलुबैङ्कानां निक्षेपव्याजदरेषु दृश्यमानरूपेण न्यूनता निरन्तरं भवति । २०२२ तमस्य वर्षस्य एप्रिलमासे निक्षेपव्याजदराणां विपण्य-आधारितसमायोजनतन्त्रस्य स्थापनायाः अनन्तरं प्रमुखबैङ्कानां नेतृत्वे सूचीकृतनिक्षेपव्याजदरेषु पञ्चपरिक्रमाः न्यूनताः अभवन् जुलैमासे निक्षेपव्याजदरे न्यूनीकरणस्य नवीनतमचक्रस्य अनन्तरं बृहत्राज्यस्वामित्वयुक्तानां बङ्कानां संयुक्त-शेयरबैङ्कानां च एकमुष्टिनिक्षेपस्य निष्कासनस्य च सर्वोच्चसूचीकृतव्याजदराणि १.८५% अधिकं न भवन्ति, तथा च बङ्कानां वास्तविकनिष्पादनव्याजदराणि मूलतः भवन्ति २.५% तः अधः ।

निक्षेपव्याजदराणां इव बैंकवित्तीयप्रबन्धनस्य उपजः अपि अन्तिमेषु वर्षेषु न्यूनतां गच्छति । पुयी मानकेन विमोचिता बैंकवित्तीयप्रबन्धनबाजारसाप्ताहिकप्रतिवेदना (५ अगस्त २०२४ - ११ अगस्त २०२४) दर्शयति यत् तस्मिन् सप्ताहे वित्तीयप्रबन्धनकम्पनीनां परिपक्वमुक्त-अन्त-नियत-आय-वित्तीय-उत्पादानाम् औसत-मोचन-उपजः (वार्षिकीकृतः) आसीत् २.९६ %, मासे मासे ०.१४ प्रतिशताङ्कस्य न्यूनता ।

उद्योगस्य अन्तःस्थजनाः सामान्यतया मन्यन्ते यत् अद्यापि निक्षेपव्याजदरेषु अधिककमीकरणस्य स्थानं वर्तते । ओरिएंटल जिन्चेङ्गस्य मुख्यः मैक्रो विश्लेषकः वाङ्ग किङ्ग् इत्यनेन उक्तं यत् चतुर्थे त्रैमासिके नीतिव्याजदरे (७ दिवसीयविपरीतपुनर्क्रयणदरेण) अद्यापि अधः समायोजनस्य स्थानं भविष्यति इति अपेक्षा अस्ति, येन अनुवर्तनसमायोजनं भविष्यति परिपक्वताप्रकारद्वयस्य एलपीआर-उद्धरणेषु ।

दीर्घकालं यावत् किरायानां निरन्तरं वृद्धिः भविष्यति इति अपेक्षा अस्ति

किराया-विक्रय-अनुपातस्य गणकत्वेन यदा आवासमूल्यं नित्यं भवति तदा किराया-विक्रय-अनुपातः यथा अधिकः भवति तथा किराया-विक्रय-अनुपातः अधिकः भवति बेइकिंग् दैनिकस्य एकः संवाददाता अवलोकितवान् यत् केन्द्रीयबैङ्केन लेखे स्पष्टतया उक्तं यत् प्रथमस्तरीयनगरेषु द्वितीयतृतीयस्तरीयनगरेषु च वर्तमानकिराया-विक्रय-अनुपात-सूचकाः विपण्य-संस्थाभिः गणिताः स्थिराः सन्ति, किरायाः तिष्ठति इति कल्पयित्वा भविष्ये अपरिवर्तितः। वस्तुतः दीर्घकालीनगृहसम्पत्त्याः कृते किरायानां वृद्धिदरः अपि महत्त्वपूर्णः भवति, येन किरायागृहस्य आयप्रतिफलनं वर्धते । दीर्घकालं यावत् अद्यापि किरायानां निरन्तरं वृद्धिः भविष्यति इति अपेक्षा अस्ति ।

लेखे उक्तं यत्, “यदि वयं कल्पयामः यत् भविष्ये एतत् किरायावृद्धिदरं दीर्घकालं यावत् निर्वाहयितुं शक्यते, तर्हि स्थापितेन गृहक्रयणव्ययस्य तुलने, किरायागृहस्य कुलं उपजं आधारेण ३% अधिकं यावत् वर्धते इति अपेक्षा अस्ति स्थिरं किराया-विक्रय-अनुपातः, यः अधिकांश-सम्पत्त्याः प्रतिफल-दरात् अधिकः भविष्यति ।”

केन्द्रीयबैङ्केन उक्तं यत् अचलसम्पत्विपण्ये आपूर्तिमागधासम्बन्धे गहनपरिवर्तनस्य नूतनस्थितौ मम देशस्य आवाससञ्चयस्य परिमाणं पूर्वमेव विशालं वर्तते, तथा च आवासभाडाउद्योगः नूतनविकासप्रतिरूपस्य कृते महत्त्वपूर्णा दिशा अस्ति भविष्ये स्थावरजङ्गमम्। माङ्गपक्षतः, अन्तिमेषु वर्षेषु न केवलं न्यूनावस्थायाः समूहाः, अपितु नवीननागरिकाः वा युवानः अपि ये अधुना एव स्नातकपदवीं प्राप्य कार्यं आरब्धवन्तः, "उत्तमगृहाणां" किरायामागधा अपि आपूर्तिपक्षतः वर्धिता अस्ति, अधिकं तथा अधिकानि आवासभाडाकम्पनयः विपण्यां प्रविष्टाः सन्ति।

विश्लेषणं कुरुत

उपभोक्तृभिः गृहेषु निवेशगुणान् न्यूनीकर्तव्यम्

सेण्टालाइन् रियल एस्टेट् इत्यस्य मुख्यविश्लेषकः झाङ्ग डावेइ इत्यस्य मतं यत् अस्मिन् स्तरे नगदं राजा भवितुम् अर्हति यतोहि रियल एस्टेट् मार्केट् अद्यापि पूर्णतया स्थिरं न जातम् अस्ति तथा च अद्यापि समायोजनस्य प्रक्रियायां वर्तते। विपण्यमूल्येषु किरायासु च परिवर्तनं प्रति अधिकं ध्यानं दातुं शक्नुवन्ति। किराया-विक्रय-अनुपातः न केवलं किरायेण सह सम्बद्धः अस्ति, अपितु गृहमूल्यानां विषये अपि सम्बद्धः अस्ति । किराया मुख्यतया वर्तमानबाजारस्य आयस्तरस्य अनुरूपं भवति, विशेषतः युवानां आयः गृहमूल्यानि निवेशस्य अपेक्षां प्रतिनिधियन्ति; समग्रतया किरायानां गृहमूल्यानां च परिवर्तनं विपण्यजनसंख्यायां आयस्तरस्य च परिवर्तनेन सह सम्बद्धम् अस्ति । सामान्यतया यदा किरायानां वृद्धिः भवति तदा गृहमूल्यानि अपि वर्धन्ते यदा गृहमूल्यानि अपि पतन्ति, परन्तु परिवर्तनस्य परिमाणं भिन्नं भवितुम् अर्हति तथा च प्रादेशिकभेदाः भवितुम् अर्हन्ति अतः नगरस्य वा समुदायस्य वा किराया-विक्रय-अनुपातः कथं परिवर्तते इति विशिष्टपरिस्थितेः विस्तृतविश्लेषणस्य आवश्यकता वर्तते ।

झाङ्ग-दावेइ इत्यस्य मतं यत् यथा यथा विपण्यं समायोजयति तथा तथा यदि किराया-विक्रय-अनुपातः त्रिवर्षीय-नियत-निक्षेप-व्याज-दरात् अधिकं भवति तर्हि न्यूनाः जनाः गृहाणि विक्रयन्ति, अधिकाः जनाः किराया-सङ्ग्रहार्थं गृहाणि क्रेतुं इच्छुकाः भविष्यन्ति भविष्ये सर्वैः गृहाणि अधिकं उपभोक्तृवस्तूनि इति मत्वा स्वनिवेशगुणान् न्यूनीकर्तुं च सुझावः दत्तः ।

वित्तीयक्षेत्रे केचन जनाः अपि स्मारयन्ति यत् केन्द्रीयबैङ्कस्य लेखः मुख्यतया आवासभाडाकम्पनीनां कृते उद्दिष्टः अस्ति यदा किराया-विक्रय-अनुपातस्य गणना क्रियते तदा गृहाणि क्रयणं भाडेन च दत्तवन्तः व्यक्तिः कम्पनीभ्यः भिन्नाः भवन्ति विचारणीयम्, यथा रिक्तकालस्य कारणेन किरायाहानिः, किरायेदारैः सह संचारव्ययः, किरायादानानन्तरं विविधाः अनुरक्षणं, पश्चात्तापं च विषयाः इत्यादयः। व्यावहारिकदृष्ट्या किरायासङ्ग्रहणं निक्षेपादिवित्तीयनिवेशात् बहु भिन्नं भवति निवेशकानां सावधानीपूर्वकं चिन्तनस्य आवश्यकता वर्तते तथा च निर्णयं कर्तुं केवलं संख्यां न पश्यितुं शक्नुवन्ति। अयं लेखः अस्माकं संवाददाता चेङ्ग जी इत्यनेन लिखितः अस्ति