समाचारं

अन्ततः सः पुरुषः शाङ्घाईनगरे स्वस्य "स्वप्नप्रेमगृहं" क्रीतवन्, परन्तु सहसा सः गृहं गन्तुं न साहसं कृतवान्? गृहक्रयणकाले अस्मात् “जालात्” सावधानाः भवन्तु

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गृहक्रयणं प्रत्येकस्य परिवारस्य जीवनस्य प्रमुखा घटना अस्ति, विशेषतः द्वितीयहस्तगृहस्य चयनकाले गृहक्रेतारः अधिकं सावधानाः भवेयुः, तत्सम्बद्धेषु जोखिमेषु ध्यानं च दातव्यम्।

अस्मिन् वर्षे जूनमासे बाओशान्-मण्डले एकः नागरिकः जी-महोदयः एकं सेकेण्ड-हैण्ड्-गृहं क्रीतवन् आसीत् तथापि प्रसवस्य कतिपयेषु दिनेषु एकः पुरुषः सहसा कस्यचित् तालाभङ्गं कृत्वा जी-महोदयस्य गृहे प्रविष्टवान् स्वामिना जीमहोदयस्य कुटुम्बम् आसीत् यत् अहं पुनः गन्तुं न शक्नोमि, किं भवति?

जूनमासस्य आरम्भे जीमहोदयः समुदायस्य एकं सेकेण्डहैण्ड् गृहं प्रति आडम्बरं नीतवान् यत्र सः क्षेत्रेण, स्थानेन, कक्षप्रकारेण च सन्तुष्टः आसीत् विपण्यमूल्यात् न्यूनम् ।

गृहस्य मूल्यं यस्मात् एतावत् सस्तो अस्ति तस्य कारणं अस्ति यत् अस्मिन् गृहे कुलमूल्यं १.८५ मिलियन युआन् अस्ति, कुलम् १७ लक्षं युआन् इत्येव द्वौ बन्धकौ स्तः, गृहे किरायेदारा: सन्ति, येन गृहं द्रष्टुं असुविधा भवति

यद्यपि सः गृहं व्यक्तिगतरूपेण न दृष्टवान् तथापि पञ्चवर्षेभ्यः समुदाये भाडेन स्वीकृतवान् इति कारणतः जीमहोदयः समुदायस्य आवासप्रकारैः वातावरणैः च बहु परिचितः आसीत्, अतः सः तत्क्षणमेव गृहं क्रेतुं स्वस्य अभिप्रायं दूत। मध्यस्थः जीमहोदयाय अपि आश्वासनं दत्तवान् यत् ते निश्चितरूपेण बंधकं किरायेदारं च सुरक्षितं कर्तुं शक्नुवन्ति तथा च सम्पत्तिस्वामित्वप्रमाणपत्रं प्राप्त्वा त्रयः दिवसाः अन्तः गृहं समर्पितं भविष्यति इति गारण्टीं दातुं शक्नुवन्ति।

एवं प्रकारेण जुलै-मासस्य ४ दिनाङ्के एकवारं अपि गृहं न दृष्टः जी-महोदयः सफलतया स्वामित्वं स्थानान्तरयित्वा एजेण्टस्य साहाय्येन जन्मप्रमाणपत्रं प्राप्तवान् । गृहे अद्यापि किरायेदाराः सन्ति इति चिन्तयित्वा जीमहोदयः गृहस्य समर्पणं प्रतीक्षां कर्तुं न शक्तवान्, तदा एव सः किरायेदारात् ज्ञातवान् यत् अस्मिन् गृहे वस्तुतः द्वितीयः गृहस्वामी अस्ति यः दशवर्षीयपट्टे हस्ताक्षरं कृतवान् आसीत्! परन्तु अस्मिन् समये एजेण्टः जीमहोदयं आश्वासितवान् यत् एतत् तथाकथितं दशवर्षीयं पट्टं न गण्यते इति।

८ जुलै दिनाङ्के मूलकिरायेदारः यथानिर्धारितं बहिः गतः, जीमहोदयः तस्य परिवारेण सह हस्तान्तरणप्रक्रिया सफलतया सम्पन्नवती । जीमहोदयः स्वस्य नूतनगृहस्य कुञ्जीम् आदाय केवलं निःश्वासं गृहीतवान्, परन्तु पुनः किमपि अप्रत्याशितम् अभवत् । गृहस्य हस्तान्तरणस्य केवलं त्रयः दिवसाः अनन्तरं "द्वितीयः गृहस्वामी" यथा मूलकिरायेदारः तत् आह्वयति स्म, सः कञ्चित् द्वारं प्रति तालं चिन्वितुं आनयत् । जीमहोदयेन पुलिसं आहूय द्वितीयं गृहस्वामीं तालं ग्रहीतुं शीघ्रमेव पुलिसैः निवारितम्।

परन्तु तस्मिन् दिने द्वितीयः गृहस्वामी यः तस्मिन् दिने प्रवेशं कर्तुं असफलः अभवत् सः पुनः द्वयोः दिवसयोः अनन्तरं द्वारं प्रति आगत्य, यदा जीमहोदयः कार्ये गृहे नासीत्, तदा तालं उद्धृत्य, कस्यचित् निवासस्य व्यवस्थां कृतवान्, तालं अपि परिवर्तयति स्म जीमहोदयः पुनः पुलिसं आहूतवान् अस्मिन् समये पुलिसैः उक्तं यत् गृहे पट्टे विवादः अस्ति, जीमहोदयः केवलं अभियोजनद्वारा वा वार्ताद्वारा वा तस्य समाधानं कर्तुं शक्नोति।

१८ जुलै दिनाङ्के सः संवाददाता जीमहोदयेन सह स्वगृहस्य द्वारं प्रति अगच्छत्, द्वारे ठोकनेन अनन्तरं गृहे कोऽपि उत्तरं न दत्तवान् । जीमहोदयः अवदत् यत् यद्यपि कोऽपि प्रतिक्रियां न दत्तवान् तथापि वस्तुतः गृहे सर्वदा कोऽपि आसीत् । सः बहुधा नूतनगृहं गत्वा तस्य स्थितिं पश्यति, प्रतिरात्रं गृहं प्रकाशते ।

स्वगृहं न प्रत्यागन्तुं शक्नुवन् इति दुविधायाः सम्मुखे जीमहोदयस्य मूलकिरायेदारस्य माध्यमेन द्वितीयगृहस्वामीं सम्पर्कं कर्तुं अन्यः विकल्पः नासीत्, यः तस्मै १० वर्षीयं पट्टं प्रस्तावितवान् द्वितीयः गृहस्वामी अपि अवदत् यत् मध्यस्थस्य स्पष्टं ज्ञानम् अस्ति यत् गृहस्य १० वर्षीयः पट्टः अस्ति, जीमहोदयः यदि उत्तरदायी भवितुम् इच्छति तर्हि मध्यस्थस्य समीपं गन्तव्यम् इति।

एतत् तथाकथितं १० वर्षीयं पट्टं किं विषये इति ज्ञातुं संवाददाता जीमहोदयेन सह एजेन्सी किआन् डिङ्ग रियल एस्टेट् इत्यत्र गतः ।

कम्पनीयाः प्रबन्धकः झू इत्यनेन उक्तं यत् अचलसम्पत्व्यवहारस्य समये ते द्वितीयस्य गृहस्वामीविषये अवश्यं श्रुतवन्तः तथापि ते अस्य गृहस्य किराया अभिलेखं पश्यन् अचलसम्पत्व्यवहारकेन्द्रं गत्वा ज्ञातवन्तः यत् एतत् गृहं नास्ति तथा च मूलम् owner of the house, Aunt Dong, गृहे पट्टे नास्ति इति अपि स्पष्टतया उक्तम् अस्ति। अतः एतेषां अन्वेषणानाम् आधारेण तेषां मतं यत् एतत् तथाकथितं पट्टं न स्थापितं इति ।

प्रबन्धकः झू इत्यनेन अपि उक्तं यत् द्वितीयेन गृहस्वामी प्रस्तुते १० वर्षीयपट्टे अपि समस्याः सन्ति। जीमहोदयेन क्रीतस्य गृहस्य मूलसम्पत्त्याः स्वामी चाची डोङ्ग आसीत् तथापि पट्टे पट्टेदातृस्तम्भे डोङ्ग चाचीयाः पुत्री वु महोदयायाः च नाम उभौ पुत्री वु महोदयेन हस्ताक्षरितम् आसीत् . अस्याः च वुमहोदयायाः अपि पूर्वं धनमातुः वञ्चनस्य पूर्वानुमानम् अस्ति।

संचारप्रक्रियायाः कालखण्डे जीमहोदयस्य विश्वासः आसीत् यत् एजेण्टः गृहे प्रमुखगुप्तसंकटानाम् पूर्वमेव पहिचानं न कृत्वा प्रमादं कृतवान्। परन्तु एजेण्टः अवदत् यत् तेषां कार्यं हस्तान्तरणदिने सम्पन्नम् अस्ति, तथा च ते सम्प्रति मूलसम्पत्त्याः स्वामिनः तस्य पुत्र्याः च सम्पर्कसूचनाः प्रदातुं शक्नुवन्ति येन जीमहोदयस्य अनुवर्तनविषयेषु सहायता भवति।

तथ्यं अधिकं स्पष्टीकर्तुं संवाददाता जीमहोदयं बैकअप-वकीलं झाङ्ग-जू-इत्येतत् अन्वेष्टुं नीतवान्, तथा च मूलसम्पत्त्याः स्वामिनः चाची डोङ्गस्य सङ्ख्यां स्थले एव डायलं कृतवान् तथापि यः व्यक्तिः दूरभाषस्य उत्तरं दत्तवान् सः स्वयं नासीत्, परन्तु डोङ्ग-मातुलस्य पुत्री।

दूरभाषेण डोङ्ग-मातुः पुत्री सहजतया स्वीकृतवती यत् सा स्वमातरं न कथयित्वा गृहं भाडेन गृहीतवती । बैकअप वकीलः अवदत् यत् भिडियो प्रमाणेन सह मिलित्वा यत् स्वयं चाची डोङ्गः हस्तान्तरणदिने गृहे पट्टेः अस्तित्वं स्पष्टतया अङ्गीकृतवती, पट्टे अमान्यं इति प्रारम्भिकरूपेण निर्धारयितुं शक्यते।

इदानीं जीमहोदयेन प्रासंगिकं प्रमाणं प्राप्तम्, तदा बैकअप-वकीलः सूचितवान् यत् सः द्वितीयं गृहस्वामीं सूचयित्वा निपटनस्य वार्तालापं कर्तुं शक्नोति, अथवा सः उपद्रवं निवारयितुं मुकदमानां माध्यमेन आवेदनं कर्तुं शक्नोति, तस्य बहिः गन्तुं च आग्रहं कर्तुं शक्नोति।

सम्प्रति वार्तालापानन्तरं जीमहोदयः द्वितीयगृहस्वामी च सम्झौतां कृतवन्तौ, जीमहोदयः शीघ्रमेव नूतनगृहं गमिष्यति।

स्रोतः - केस फोकस