समाचारं

"ब्लू इञ्जिन" शक्तिशाली अस्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शाण्डोङ्ग-प्रान्तस्य रोङ्गचेङ्ग-नगरस्य शिदाओ-प्रबन्धनक्षेत्रे जहाजनिर्माण-आधारस्य शिपयार्ड्-मध्ये व्यस्तं उत्पादन-दृश्यं वर्तते । Photo by Li Xinjun (जनदृष्टिः)

पूर्वदिशि ज्वारः उत्थाय समुद्रं प्रति गायति - यदि भवान् अस्य वर्षस्य प्रथमार्धे समुद्रीय-अर्थव्यवस्थायाः "रिपोर्ट्-कार्ड्" सम्यक् पश्यति तर्हि चीनस्य आर्थिक-विकासे एतत् उज्ज्वलं स्थानं जातम् इति भवन्तः पश्यन्ति |.

सकलसमुद्रीउत्पादमूल्यं ४.९ खरब युआन् अस्ति, यत् विश्वस्य १८ प्रमुखजहाजप्रकारेषु वर्षे वर्षे ५.६% वृद्धिः अस्ति, विश्वस्य १८ प्रमुखजहाजप्रकारेषु १४ नूतनादेशेषु चीनदेशः विश्वे प्रथमस्थाने अस्ति अपतटीय-इञ्जिनीयरिङ्ग-उपकरण-निर्माणं त्वरितम् अस्ति, तथा च वर्षस्य प्रथमार्धे प्राप्तानां नूतनानां आदेशानां राशिः गतवर्षस्य समानकालस्य समये ३% आसीत्, चीनस्य कुल-समुद्री-आयात-निर्यात-मात्रायां वर्षे वर्षे २.१% वृद्धिः अभवत् तथा च "नीलमित्रवृत्तम्" दिने दिने विस्तारं कुर्वन् अस्ति... यथा यथा राष्ट्रियस्थूलनीतीनां प्रभावाः निरन्तरं मुक्ताः भवन्ति तथा च बाह्यमागधाः वर्धन्ते तथा तथा चीनस्य समुद्रीय-अर्थव्यवस्थायाः तीव्रगत्या विकासः निरन्तरं भवति, तथा च "नील-इञ्जिनस्य" उदयः भवति |. .

औद्योगिकव्यवस्थायाः विस्तारं कृत्वा “पारिवारिकधनं” अधिकं सारभूतं कुर्वन्तु

झेजियांग-नगरस्य झोउशान्-नगरस्य कोस्को-नौकायान-भार-उद्योगस्य तृतीय-क्रमाङ्कस्य गोदीयां त्रिचतुर्-कक्षायाः ऊर्ध्वतायाः जहाज-संरचनानां खण्डाः खण्डेषु पङ्क्तिबद्धाः सन्ति, तेषु श्रमिकाः च शटल-वाहनानि भवन्ति, ये पूर्णतया कार्यं कुर्वन्ति "वर्षस्य प्रथमार्धे वयं १० जहाजाः वितरितवन्तः, येषु ६३,६०० टनभारयुक्ताः बल्कवाहकाः, १५४,००० टनभारयुक्ताः शटलटैंकराः, २०,००० टनभारयुक्ताः ट्रांसशिपमेण्ट् बार्जाः इत्यादयः सन्ति, अस्माकं राजस्वं च वर्षे वर्षे प्रायः ५०% वर्धितम् । वर्षम्।" इति झोउशान् कोस्को जहाजयानभारभारउद्योगस्य योजनाविभागस्य प्रभारी व्यक्तिः जियांग पिंग अवदत्।

चीनस्य समुद्रीय अर्थव्यवस्थायाः पारम्परिकः उद्योगः जहाजनिर्माणम् अस्ति । वर्षस्य प्रथमार्धे चीनीयजहाजनिर्माणकम्पनीनां कृते बहुधा शुभसमाचारः आसीत् : जियाङ्गनन् जहाजनिर्माणं, हुडोङ्ग-झोङ्गहुआ, वाइगाओकियाओ जहाजनिर्माणं च ३८ जहाजानां वितरणं सम्पन्नवन्तः, ६५ जहाजानां आदेशान् च प्राप्तवन्तः, यत्र मध्यतः उच्चपर्यन्तं अनुपातः आसीत् -end ship types reaching more than 90%;CSSC Tianjin built वार्षिकयोजनायाः 30 दिवसपूर्वं सर्वाणि निरीक्षणवस्तूनि एकदा एव निरीक्षणं कृतवन्तः, येन 100% निरीक्षणसफलता प्राप्ता मानम्‌।

विश्वं दृष्ट्वा चीनस्य जहाजनिर्माणं निरन्तरं अग्रणी अस्ति तथा च विश्वस्य जहाजनिर्माण-उद्योगस्य "सुवर्ण-ब्राण्ड्" अभवत् । उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन प्रकाशितानि आँकडानि दर्शयन्ति यत् चीनस्य जहाजनिर्माण-उद्योगस्य त्रयः प्रमुखाः सूचकाः निरन्तरं वर्धन्ते, विश्वस्य नेतृत्वं च कुर्वन्ति वर्षस्य प्रथमार्धे चीनस्य जहाजनिर्माणं २५.०२ मिलियनं मृतभारटनं सम्पन्नम्, यत् वर्षे वर्षे १८.४% वृद्धिः अभवत्; तेषु मृतभारटनस्य दृष्ट्या वैश्विककुलस्य ७४.७% भागः नूतनादेशाः अभवन् ।

"कठिनशक्तिः" पृष्ठतः चीनस्य जहाजसंशोधनविकासस्य डिजाइनक्षमतायाः च निरन्तरं सुधारः अस्ति । वर्षस्य प्रथमार्धे चीनदेशेन मेथनॉल-द्वय-इन्धन-सञ्चालित-६४,५००-टन-बल्क-वाहकाः, हाइड्रोजन-इन्धन-सञ्चालित-आरक्षिताः अफ्रामैक्स-तैल-टैंकराः च इत्यादीनां विविधानां नूतनानां हरित-पर्यावरण-अनुकूल-जहाज-प्रकारानाम् आरम्भः कृतः, तथा च सिद्धान्ततः अनुमोदन-प्रमाणपत्राणि प्राप्तानि अन्तर्राष्ट्रीय वर्गीकरण समाज। "एते अग्रे पश्यन्तः जहाजप्रकाराः मुख्यशक्तिरूपेण मेथनॉल, अमोनिया, हाइड्रोजन इत्यादीनां उपयोगं कुर्वन्ति, येन सर्वेषां जहाजप्रकारानाम् आच्छादनं भवति, येन भविष्ये मम देशस्य जहाजनिर्माणकम्पनीनां कृते आदेशः प्राप्तुं उत्तमः आधारः भवति प्राकृतिकसंसाधनमन्त्रालयस्य केन्द्रम् इति उक्तम्।

पारम्परिकसमुद्रीउद्योगानाम् अतिरिक्तं उदयमानाः उद्योगाः नित्यं वर्धमानगत्या नूतनानां, हरितानां, स्मार्ट-उद्योगानाम् प्रति गच्छन्ति । वर्षस्य प्रथमार्धे चीनस्य अपतटीय-इञ्जिनीयरिङ्ग-उपकरण-निर्माण-उद्योगेन तस्य पुनर्प्राप्तिः त्वरिता अभवत्, यथा आदेशानां संख्यातः द्रष्टुं शक्यते - चीनीय-जहाजनिर्माण-कम्पनीभिः बहुविधाः सुपर-लार्ज-आदेशाः प्राप्ताः, तथा च नूतनानां अपतटीय-इञ्जिनीयरिङ्ग-आदेशानां परिमाणं त्रिगुणं आसीत् गतवर्षस्य अपि एतादृशी एव अवधिः। बेलनाकारं प्लवमानं उत्पादनं, भण्डारणं, अवरोहणं च उपकरणं "हाइकुई नम्बर १" अपतटीयस्थापनं सम्पन्नं, बृहत्-परिमाणेन अपतटीयपवनशक्तिबहुकार्यात्मकं संचालनं अनुरक्षणं च मातृजहाजं "फेङ्गहुआ २३" आधिकारिकतया वितरितम्, तथा च विश्वस्य प्रथमः १८ मेगावाट् अपतटीयवायुः टरबाइन स्वतन्त्रतया चीन Hoisting द्वारा विकसित सफल...

प्रौद्योगिकी नवीनतां सक्रियं कुर्वन्तु तथा "नीलवर्णीय" नवीन उत्पादकशक्तयः विकसयन्तु

शेण्डोङ्ग-प्रान्तस्य किङ्ग्डाओ-नगरस्य चेङ्गयाङ्ग-मण्डले स्थिते फेङ्गशी-प्रौद्योगिकी-पारदर्शक-कारखाने उत्पादन-पङ्क्तिः व्यवस्थितरूपेण प्रचलति । आणविकस्तरस्य समुद्रीयफॉस्फोलिपिड्स् अन्वेषणं कृत्वा शुद्धिकरणपद्धतीनां अद्यतनीकरणं सुधारणं च कृत्वा कम्पनीयाः उत्पादनप्रक्रियायां क्रिलतैलपदार्थानाम् तकनीकीस्तरस्य च महत्त्वपूर्णं सुधारः कृतः, येन अण्टार्कटिकक्रिलस्य उच्चमूल्यक उपयोगाय नूतनः मार्गः उद्घाटितः अस्ति

फेङ्गशी (किंग्डाओ) समुद्री प्रौद्योगिकी कम्पनी लिमिटेड् इत्यस्य मुख्यप्रौद्योगिकीपदाधिकारी ली यिफेइ इत्यनेन परिचयः कृतः यत् कम्पनी चीनी मत्स्यविज्ञानस्य अकादमीयाः पीतसागरमत्स्यसंशोधनसंस्थायाः अन्यैः इकाइभिः सह सहकार्यं कृत्वा नवीनतासङ्घस्य निर्माणं करोति, यथा... राष्ट्रीय-अण्टार्कटिक-क्रिल-उन्नत-अनुसन्धान-विकास-गुणवत्ता-परीक्षण-केन्द्रम्, पुरातन-रोगः चिकित्सा-पोषण-अनुसन्धान-केन्द्रम् अन्ये च संयुक्त-अनुसन्धान-विकास-द्वारा अण्टार्कटिक-क्रिल-उद्योगं मूल्य-शृङ्खलायाः उच्च-अन्तपर्यन्तं प्रवर्धयन्ति

समुद्री-शर्कराणाम् आधारेण विकसितानां चिकित्सा-पट्टिकानां जैव-उर्वराणां च आरभ्य, स्वयमेव विकसितानां गिट्टी-जलशुद्धिकरण-प्रणालीनां यावत्, समुद्रीय-लक्षणैः सह "नील-औषध-निक्षेपाणां" यावत्, अधिकाधिकाः कम्पनयः समुद्रीय-अर्थव्यवस्थायां वैज्ञानिक-संशोधन-परिणामान् गभीररूपेण परिवर्तयन्ति |.

"अस्माभिः केषाञ्चन घरेलुसमुद्रसम्बद्धानां कम्पनीनां कृते ऑनलाइन प्रश्नावलीं लिखितसर्वक्षणं च कृतम्। परिणामेषु ज्ञातं यत् वर्षस्य प्रथमार्धे क्रमशः ६८.६% तथा ७०.४% कम्पनीभिः अनुसंधानविकासनिधिषु कर्मचारिषु च वर्षे वर्षे वृद्धिः प्राप्ता। तेषु अपि अस्ति , समुद्रीयविद्युत् उद्योगस्य ८०% तः अधिककम्पनयः अनुसंधानविकासं प्राप्तवन्तः वित्तपोषणं अनुसंधानविकासकर्मचारिणां संख्या च द्वयोः अपि वृद्धिः अभवत्" इति कुई जिओजियान् अवदत्।

वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य नेतृत्वे चीनदेशः समुद्रीयविज्ञानं तत्सम्बद्धान् उद्योगान् च उच्चस्तरीयं गन्तुं गहनसमुद्रे प्रवेशं च प्रवर्धयति। समुद्रीयमत्स्यपालनस्य क्षेत्रे स्मार्ट टूनामत्स्यपालनस्य स्थितिपूर्वसूचना प्रणाली-हैयिंग एआइ विमोचिता, तथा च बृहत् मत्स्यपालनमाडलं Fanli Model 1.0 विमोचितम्, समुद्रीयतैलस्य गैसस्य च क्षेत्रे, अपतटीयबुद्धिमत् ड्रिलिंगमञ्चस्य Huizhou 26 इत्यस्य स्थापना -6 सम्पन्नं जातम्, तथा च COSL "अपतटीय ड्रिलिंग मञ्चः "की उपकरण बुद्धिमान् निगरानी प्रणाली" संचालनं कृतम्; समुद्र अन्वेषणस्य क्षेत्रे, Beidou जलजनित बुद्धिमान् धारणा तथा पूर्व चेतावनी प्रणाली संचालनं स्थापितं, डिजिटल बुद्धिमान् अपतटीय सर्वेक्षणम् test platform "Zhongnan Institute 520" इति वितरितम्, तथा च बुद्धिमान् सॉफ्टवेयर बायोनिक मत्स्यं "Wenyu" इति प्रारम्भः कृतः... महासागरस्य आँकडा बुद्धिमान् अनुप्रयोगपरिदृश्यानि निरन्तरं समृद्धानि भवन्ति, येन नवीनसमुद्री उत्पादकताविकासः सशक्तः भवति।

नीलसमुद्रः रजततटः च हरितजलाः, हरितपर्वताः, सुवर्णरजतपर्वताः च सन्ति । शाण्डोङ्ग-नगरे समुद्रे बेलनाकारः "कृष्णपेटी" स्थापिता भवति, समुद्रजलस्य कुलफॉस्फोरसस्य कुलनाइट्रोजनस्य च आँकडानां निरीक्षणं संवेदकानां माध्यमेन भवति, ये शैवालवनस्पतयः वृद्धेः नियन्त्रणाय समुद्रीयप्रदूषणस्य नियन्त्रणाय च "समीचीनविधानं विहितं कर्तुं" शक्नुवन्ति . इदं "कालापेटी" शाण्डोङ्ग-विज्ञान-अकादमीयाः समुद्रीय-उपकरण-संस्थायाः नूतना उपलब्धिः अस्ति - समुद्रजलस्य कुल-फास्फोरसस्य कुल-नाइट्रोजनस्य च स्थानिक-विश्लेषकः

राज्यपरिषदः सूचनाकार्यालयेन अद्यैव प्रकाशितस्य श्वेतपत्रे "चीनस्य समुद्रीपारिस्थितिकीपर्यावरणसंरक्षणम्" इति उक्तं यत् चीनदेशः सदैव समुद्रस्य चिन्तां कृतवान्, अवगच्छति, प्रबन्धनं च कृतवान् पारिस्थितिकीसुरक्षायाः सीमानां रक्षणस्य आधारेण, तस्य दक्षतायां व्यापकरूपेण सुधारः भविष्यति समुद्रीयसंसाधनानाम् उपयोगं कृत्वा हरितसमुद्री अर्थव्यवस्थां प्रवर्धयति, समुद्रस्य कृते जनानां बहुस्तरीयविविधतापूर्णानि आवश्यकतानि पूरयितुं निरन्तरं प्रयतन्ते, उच्चस्तरीयपारिस्थितिकीपर्यावरणसंरक्षणद्वारा उच्चगुणवत्तायुक्तविकासाय नूतनगतिं नवीनलाभान् च निरन्तरं सृजन्ति।

समुद्री अर्थव्यवस्थायाः "मुक्तभूमिः" सुदृढां कर्तुं नीलभागिना सह हस्तं मिलित्वा

मलेशियादेशस्य अनानासस्य सीमाशुल्कबन्दरात् सुपरमार्केटस्य अलम्बरे स्थापयितुं कियत्कालं भवति? तियानजिन् डोङ्गजियाङ्ग व्यापकबन्धकक्षेत्रं उत्तरं दत्तवान् यत् "जूनमासस्य अन्ते ६० टन मलेशियादेशस्य अनानासः स्थानीयसुपरमार्केटस्य अलमार्यां स्थापितः, येन चीनीयग्राहकाः प्रथमवारं अत्यन्तं पक्वानां दक्षिणपूर्व एशियायाः फलानां स्वादनं कर्तुं शक्नुवन्ति स्म

तियानजिन् बन्दरगाहः उत्तरचीनदेशस्य महत्त्वपूर्णं विदेशीयव्यापारबन्दरगाहः अन्तर्राष्ट्रीयकेन्द्रबन्दरगाहः च अस्ति । वाणिज्यब्यूरो इत्यस्य अन्तर्राष्ट्रीयव्यापारविभागस्य प्रमुखः जिओ जियानः अवदत् यत्, "देशस्य मेरुदण्डस्य शीतशृङ्खलारसदस्य आधारेषु अन्यतमः इति नाम्ना डोङ्गजियाङ्गव्यापकमुक्तव्यापारक्षेत्रं स्थानीयबन्दरगाहसम्पदां स्थानलाभानां च उपरि निर्भरं भवति of Dongjiang व्यापक मुक्त व्यापार क्षेत्र.

मार्गजालं सघनतरं सघनतरं च भवति, "मित्रमण्डलं" च एकैकं प्रशंसन्ति चीनस्य समुद्रीयविदेशव्यापारः स्पष्टतया सुधरति, यत् तस्य मुक्तबुद्धिः सर्वासु नद्यः च प्रतिबिम्बयति।

लिओनिङ्ग पोर्ट् समूहेन दक्षिण अमेरिकायाः ​​पश्चिमदिशि प्रथमः कंटेनरमहासागरमार्गः उद्घाटितः तथा च भारतं प्रति प्रथमः प्रत्यक्षविदेशव्यापारकंटेनरमार्गः यांताई बन्दरगाहः दक्षिण अमेरिकां प्रति नूतनः "यान्ताई-ब्राजील" सामान्यमालवाहनमार्गः उद्घाटितः; बीजिंग, तियानजिन् तथा हेबेई इत्येतयोः मध्ये अमेरिकन चेरी एक्स्प्रेस् तथा दक्षिण अमेरिकायाः ​​पूर्वदिशि प्रत्यक्षः रो-रो मार्गः फूझौ बन्दरगाहस्य जियांगयिन् बन्दरगाहक्षेत्रं प्रत्यक्षतया वियतनामस्य हो ची मिन्ह बन्दरगाहं प्रति दक्षिणपूर्व एशियाई मार्गं उद्घाटितवान् अस्ति। यथा प्राकृतिकसंसाधनमन्त्रालयस्य उपमन्त्री राज्यमहासागरीयप्रशासनस्य निदेशकः च सन शुक्सियनः अवदत् यत् "चीनस्य समुद्रीय-उद्योगः इतिहासस्य सर्वोत्तम-काले प्रविष्टः अस्ति। विकासस्य अवधिः।

नीलसहभागिभिः सह हस्तं मिलित्वा चीनस्य “नीलमित्रमण्डलम्” दिने दिने विस्तारं प्राप्नोति । समुद्रस्य साझीकृतभविष्यस्य समुदायस्य निर्माणस्य अभ्यासे चीनदेशेन ५० तः अधिकैः देशैः अन्तर्राष्ट्रीयसङ्गठनैः सह सहकार्यसम्झौताः कृताः, येन संयुक्तराष्ट्रसङ्घस्य २०३० स्थायिविकासस्य कार्यसूची, संयुक्तराष्ट्रसङ्घः इत्यादिभिः प्रमुखैः सहकार्यप्रक्रियाभिः सह निकटतया सङ्गतिः कृता अस्ति महासागरदशकं", तथा च सर्वेभ्यः देशेभ्यः स्वबाहून् उद्घाटयति।व्यापकपरामर्शस्य, संयुक्तयोगदानस्य, साझीकृतलाभानां च पालनम्, संयुक्तरूपेण च नीलविकासभविष्यस्य अन्वेषणं कुर्वन्तु।

समुद्रं गृहीत्वा तरङ्गानाम् सवारीं कुर्वन्तु, चीनस्य समुद्रीय-आर्थिकपरीक्षापत्रं सर्वदा उत्तरं दत्तं नूतनं च भवति।

(जनस्य दैनिकविदेशसंस्करणम्)

प्रतिवेदन/प्रतिक्रिया