समाचारं

चीनदेशस्य दलं २०२४ तमे वर्षे एशिया-पूर्वमहिला-वॉलीबॉल-प्रतियोगितायां विजयं प्राप्तवान्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १८ दिनाङ्के चीनदेशस्य हाङ्गकाङ्ग-नगरे २०२४ तमे वर्षे एशिया-पूर्वमहिला-वॉलीबॉल-प्रतियोगितायाः समाप्तिः अभवत् । अन्तिमपक्षे चीनदलेन जापानीयदलं ३-० इति स्कोरेन पराजय्य चॅम्पियनशिपं प्राप्तम् । त्रयः क्रीडासु स्कोरः २५-१९, २५-२२, २५-१९ च आसीत् ।

चीनदेशस्य दलं चॅम्पियनशिपं प्राप्तवान् । छायाचित्रं शि शीन् इत्यस्य सौजन्येन

चीनीयदलस्य मुख्यप्रशिक्षकः कुआङ्ग् क्यू इत्ययं प्रतियोगितायाः सर्वोत्तमप्रशिक्षकः इति निर्वाचितः, मुख्यः आक्रमणकारी ली चेन्क्सुआन् च सर्वाधिकमूल्यक्रीडकः (MVP) इति पुरस्कारं प्राप्तवान्

अस्मिन् आयोजने कुलम् ८ दलाः भागं गृहीतवन्तः । समूहपदे चीनीयदलं चीनीयमकाऊदलं चीनीयतैपेदलं च पराजितवान्, ततः जापानीदलेन सह पराजितः भूत्वा समूहे द्वितीयस्थानं कृत्वा सेमीफाइनल्-पर्यन्तं गतः उत्तरकोरियादलस्य विरुद्धं सेमीफाइनल्-क्रीडायां चीन-दलेन ५ कठिन-युद्धेषु प्रतिद्वन्द्विनं पराजितम् ।

कतिपयदिनानां अनन्तरं पुनः अन्तिमपक्षे जापानीदलस्य सम्मुखीभूय चीनीदलः समूहचरणस्य अनुभवात् पाठात् च शिक्षितवान्, लक्षितपरिवर्तनं कृतवान्, अन्ते च ऋजुक्रीडासु क्रीडां जित्वा चॅम्पियनशिपं प्राप्तवान्

कुआङ्ग क्यू इत्यनेन उक्तं यत्, "पूर्वपराजयस्य पाठात् वयं शिक्षित्वा प्रतिद्वन्द्वस्य द्वयोः प्रबलयोः आक्रमणयोः एकस्य प्रतिक्रियायाः च व्यवस्थां कृतवन्तः। ततः जापानीदलस्य सेवाप्रत्यागमनस्य दुर्बलबिन्दुद्वयं नियन्त्रयितुं वयं सर्वस्य अपि उपयोगं कृतवन्तः।

अस्य चीनीयदलस्य सदस्याः मूलतः २००६, २००७ च वर्षेषु जाताः इति अवगम्यते, तेषां निर्माणात् १० दिवसाभ्यन्तरे अपि ते अस्मिन् स्पर्धायां भागं गृहीतवन्तः कुआङ्ग क्यू इत्यनेन उक्तं यत् अस्याः स्पर्धायाः मुख्यं लक्ष्यं अनुभवं प्राप्तुं भवति, प्रारम्भे प्रदर्शनस्य विषये विचारः न कृतः । "वयं युवानः क्रीडकाः प्रेषयामः, अस्माकं प्रतिद्वन्द्विनः च अधिकतया प्रौढदलानि सन्ति, अतः वयं मुख्यतया इच्छामः यत् अस्माकं क्रीडकाः क्षेत्रे कौशलस्य, क्रीडाशैल्याः च उपयोगं शिक्षेयुः, सः अवदत् यत्, "क्रीडकानां मध्ये मौनबोधः प्रत्येकस्मिन् विकासः भवति game ततः परं सर्वे अतीव परिश्रमं कृतवन्तः, अधिकाधिकं परिपक्वतां च कृतवन्तः” इति ।

अस्मिन् स्पर्धायां जापानीदलं उत्तरकोरियादलं च क्रमशः उपविजेता तृतीयस्थानं च प्राप्तवन्तौ ।

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : झूओरान्

प्रतिवेदन/प्रतिक्रिया