2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-इत्यस्य अन्तर्निहित-समूहेषु दक्षिणदिशि-निधिनां समग्र-शेयरहोल्डिङ्ग-अनुपातः १४.७७% अस्ति, तथा च १६८-स्टॉक्-मध्ये दक्षिणदिशि-निधि-निधिनां भागधारक-अनुपातः २०% अधिकः अस्ति
अन्तरसंयोजनतन्त्रस्य अन्तर्गतं मुख्यभूमिनिवेशकाः हाङ्गकाङ्ग-शेयर-बाजारे महत्त्वपूर्णाः प्रतिभागिनः अभवन् । सिक्योरिटीज टाइम्स् इत्यस्मात् आँकडानि • डाटाबाओ दर्शयन्ति यत् 16 अगस्तपर्यन्तं हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-अधीन-स्टॉक-मध्ये दक्षिणदिशि-निधिषु कुलम् 376.007 अरब-शेयराः आसन्, ये विषय-समूहस्य कुल-शेयर-पूञ्जीयाः 14.77% भागाः आसन्, तथा च धारितानां स्टॉकानां कुल-शेयर-बाजार-मूल्यं HK$2,795.404 अरबं आसीत्, यस्य लेखा अन्तर्निहित-समूहानां कुल-बाजार-मूल्येन अनुपातः 11.05% अस्ति
विशेषतः, व्यक्तिगत-अन्तर्निहित-समूहान् दृष्ट्वा, कुल-शेयर-पूञ्जीयाः २०% अधिकं भागं धारयन्तः दक्षिणदिशि-निधिभिः सह १६८ स्टॉक्स्, १०% तः २०% यावत् भागधारक-अनुपातेन १४४ स्टॉक्स्, ५% तः १०% यावत् भागधारक-अनुपातेन च सन्ति अत्र १% तः ५% यावत् भागधारकानुपातेन ९६, १% तः न्यूनभागधारकानुपातेन १०३ कम्पनयः, ४६ कम्पनयः च सन्ति । दक्षिणदिशि गच्छन्तीनां निधिनां सर्वाधिकं भागधारकानुपातं यस्य सः किङ्ग्की फाइनेंशियल इन्टरनेशनल् अस्ति, यस्य नवीनतमं ६.६२४ अरबं भागं धारयति, यत् हाङ्गकाङ्ग-समूहस्य निर्गत-शेयरस्य ७२.३४% भागं धारयति, तदनन्तरं ट्रायम्फ् न्यू एनर्जी तथा मार्को डिजिटल टेक्नोलॉजी च अस्ति, यस्य शेयरधारकानुपातः ६६.३५ अस्ति %, ६५.९७% ।
विशेषतादृष्ट्या दक्षिणदिशि निधिभिः उच्चानुपातेन धारिताः अधिकांशः स्टॉकः एएच अवधारणा स्टॉकः अस्ति सांख्यिकी दर्शयति यत् येषु स्टॉकेषु दक्षिणदिशि निधिः २०% अधिकं धारयति, तेषु १०२ एएच स्टॉक्स् सन्ति, येषु ६०.७१% भागः अस्ति । ;
हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य उद्योगवर्गीकरणाधारित-आँकडानां अनुसारं दक्षिणदिशि गच्छन्तीनां निधिनां २०% अधिकं भागधारकानुपातयुक्ताः स्टॉकाः मुख्यतया स्वास्थ्यसेवा-उद्योगे, वित्तीय-उद्योगे, उद्योगे, अन्येषु उद्योगेषु च केन्द्रीकृताः सन्ति, यत्र ३४, २८, २६ च सन्ति क्रमशः स्टॉक्स। (दत्तांशनिधिः) २.
दक्षिणदिशि गच्छन्तीनां निधिनां उच्चानुपातेन सह हाङ्गकाङ्ग-नगरस्य स्टॉक्स्