समाचारं

ऑस्ट्रेलिया-देशस्य मीडिया : रिक्तस्थानस्य दरं महतीं वर्धितम् अस्ति, सिड्नी-नगरस्य गृहस्वामी गृहं भाडेन दातुं प्रथममासस्य किरायान् माफं कर्तुं इच्छन्ति।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] ऑस्ट्रेलियादेशस्य बृहत्तमे नगरे सिड्नीनगरे वर्तमानस्थित्या यत्र प्रारम्भिकपदे स्थावरजङ्गमस्य प्रकोपः आसीत्, तत्र किरायासम्पत्त्याः स्वामिनः चिन्तिताः अभवन् ऑस्ट्रेलियादेशस्य "डेली टेलिग्राफ्" इत्यस्य १८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं सिड्नीनगरस्य अनेकक्षेत्रेषु किरायाबाजारे रिक्तस्थानस्य दरं अद्यतनकाले महतीं वर्धिता अस्ति

सिड्नी-सीबीडी-स्थले सम्प्रति रिक्तगृहानां बृहत्तमा आपूर्तिः अस्ति, यत्र सम्प्रति किराया-सम्पत्त्याः प्रायः ५.५% भागाः किरायेण विज्ञापिताः सन्ति । सामान्यतया स्थानीयजनाः मन्यन्ते यत् उत्तरतटे पामबीचक्षेत्रे रिक्तस्थानस्य दरः २७% अपि अधिकः अस्ति, यत् सिड्नीनगरे सर्वाधिकम् अस्ति

विश्लेषकाः मन्यन्ते यत् सिड्नीनगरस्य अनेकस्थानेषु वर्तमानं किरायाविपण्यं स्वामिप्रधानात् किरायेदारप्रधानं यावत् परिवर्तितम् अस्ति । शीघ्रं स्वगृहं भाडेन दातुं बहवः गृहस्वामी किरायेदारेभ्यः मासपर्यन्तं किरायारहितकालं अपि ददति । उद्योगस्य अन्तःस्थैः सूचितं यत् आस्ट्रेलिया-सङ्घीयसर्वकारेण अद्यैव विदेशेषु आप्रवासं, विशेषतः अन्तर्राष्ट्रीयछात्रान् प्रतिबन्धयितुं नीतयः स्वीकृताः, येन स्थानीयभाडाविपण्यस्य शीतलीकरणे प्रत्यक्षतया योगदानं जातम्। तदतिरिक्तं सिड्नीनगरे प्रारम्भिकपदे किरायानां तीव्रवृद्धिः अभवत्, अनेके किरायेदारा: सम्पूर्णं सम्पत्तिं भाडेन दातुं स्थाने निवासस्थानं साझां कर्तुं प्रयतन्ते, येन स्थानीयभाडासम्पत्त्याः संख्यायां अपि वृद्धि: अभवत् केचन विश्लेषकाः अपि मन्यन्ते यत्, प्रारम्भिकविपण्य-अपेक्षाभिः चालितैः, बहवः किराया-स्वामिनः किरायानां महतीं वृद्धिं कृतवन्तः, तेषां कृते इदानीं निरन्तरं वर्धनं कठिनम् अस्ति, भविष्ये अपि तेषां किरायानि न्यूनीकर्तुं शक्यते (झेन् क्षियाङ्ग) २.