समाचारं

युक्रेन-सेना रूस-देशे आक्रमणं कर्तुं सीमां लङ्घितवती ।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सेना सहसा आक्रमणं कृतवती, रूसीसेना च अप्रमत्तः भूत्वा निरन्तरं निवृत्ता अभवत्

१८ तमे दिनाङ्के एएफपी इत्यस्य उद्धरणं दत्त्वा सन्दर्भसमाचारजालस्य अनुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १७ दिनाङ्के उक्तं यत् युक्रेनदेशस्य सेना रूसस्य कुर्स्कक्षेत्रे स्वस्थानानि "सुदृढां" कुर्वती अस्ति। रूसीसेना उक्तवती यत् सा कीव-देशेन आरब्धं नूतनं आक्रमणं "प्रतिकर्षयति" यदा युक्रेनस्य अनेकप्रदेशेषु विशेषतः दक्षिणदिशि डोन्बास्-नगरे आक्रमणं कुर्वन् अस्ति, यत्र कीव-सैनिकानाम् अपेक्षया रूसीसैनिकानाम् संख्यात्मकं लाभः अस्ति

ज़ेलेन्स्की इत्यनेन १५ दिनाङ्के सामाजिकमञ्चेषु उक्तं यत् युक्रेन-सेना रूसस्य कुर्स्क-प्रदेशस्य सीमान्त-नगरं सुजा-नगरं पूर्णतया नियन्त्रितवती अस्ति । युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन उक्तं यत् कुर्स्क्-नगरे युक्रेन-देशस्य आक्रमणस्य आरम्भात् आरभ्य युक्रेन-सशस्त्रसेनाभिः १,१५० वर्गकिलोमीटर्-क्षेत्रे ३५ किलोमीटर्-गभीरतायां च ८२ बस्तयः नियन्त्रिताः सन्ति

युक्रेन-सेनायाः सावधानीपूर्वकं योजनाकृतः "अन्तिमः धक्का"?

युक्रेन-सेना सहसा सीमापारं आक्रमणं कृत्वा रूसी-क्षेत्रे नगरे आक्रमणं कृतवती, रक्षा-सङ्गठनं कुर्वन्ती, सैनिक-सेनापतयः च नियोजयन्ती, युक्रेन-सेनायाः क्षेत्रात् बहिः निष्कासनस्य प्रतिज्ञां कृतवती युक्रेन-सेनायाः कृते एषः सीमापार-आक्रमणम् आसीत्, ततः परं ते कार्ये सम्बद्धानां सैनिकानाम्, शस्त्राणां, स्केलस्य च विषये मौनं कृतवन्तः , they only announced युद्धस्य परिणामाः, उभयतः जनमतयुद्धानां आवश्यकतां च विचार्य, परिणामान् अतिशयोक्तिं कर्तुं शक्नुवन्ति। अतः गतदशदिनेषु रूस-युक्रेन-सङ्घर्षे अन्येषां मोर्चानां इव सूचनाः सत्याः असत्यं च आसन्, युद्धक्षेत्रस्य नीहारः अपि आसीत्