2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१८ अगस्त दिनाङ्के सिचुआन् प्रान्तीय आपत्कालीनप्रबन्धनविभागेन प्रान्ते उत्पादनसुरक्षाप्रतिवेदनानां गम्भीरजागृतेः दण्डस्य च पञ्च विशिष्टप्रकरणाः जनसामान्यं प्रति घोषितम्, येषु कोयलाखानेषु घातकदुर्घटनानि गोपनं, आतिशबाजीपटाखानां च अवैधरूपेण भण्डारणं, अलार्मयन्त्राणां स्थापना न कृता नियमानुसारं, खतरनाकवस्तूनाम् अवैधरूपेण भण्डारणं, सुरक्षाप्रबन्धनविनियमानाम् उल्लङ्घनम् इत्यादयः।
२०२३ तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्के सिचुआन्-नगरस्य बाझोङ्ग-नगरस्य आपत्कालीन-प्रबन्धन-ब्यूरो-संस्थायाः जनसमूहात् ऑनलाइन-रूपेण प्रतिवेदनं प्राप्तम् यत्, नगरस्य टोङ्गजियाङ्ग-मण्डले अङ्गार-खाने सुरक्षा-उत्पादन-दुर्घटना-दुर्घटना अभवत्, तस्य प्रतिवेदनस्य गोपनस्य शङ्का अस्ति . प्रतिवेदनं प्राप्य बाझोङ्ग-नगरस्य आपत्कालीन-प्रबन्धन-ब्यूरो-संस्थायाः राष्ट्रिय-खान-सुरक्षा-पर्यवेक्षण-ब्यूरो-इत्यस्य सिचुआन्-ब्यूरो-इत्यस्य कानून-प्रवर्तन-कर्मचारिभिः सह कार्यं कृत्वा प्रतिवेदनस्य सत्यापनम् अकरोत्
अन्वेषणानन्तरं ज्ञातं यत् घटनादिने यदा खानिः फेङ्गस्य कृते सीलिंग् भित्तिं निर्मातुं व्यवस्थां कृतवती तदा सीलिंग् भित्तिः पतिता, येन फेङ्गः उद्धारप्रयासानां असफलतायाः अनन्तरं मृतः दुर्घटनायाः अनन्तरं खनिः दुर्घटनायाः सत्यतां आच्छादयित्वा दुर्घटनायाः सत्यतां गोपयति स्म । "चीनगणराज्यस्य उत्पादनसुरक्षाकानूनस्य" तथा "उत्पादनसुरक्षादुर्घटनानां प्रतिवेदनं, अन्वेषणं, निबन्धनं च विषये नियमाः" इत्यस्य प्रासंगिकप्रावधानानाम् अनुसारं बाझोङ्गनगरस्य आपत्कालीनप्रबन्धनब्यूरो इत्यनेन कानूनस्य अनुसारं प्रशासनिकदण्डः प्रदत्तः, तथा उद्यमस्य सम्बन्धितप्रबन्धकान् अन्वेषणाय, निबन्धनाय च न्यायिकप्रधिकारिभ्यः स्थानान्तरिताः।
ह्विस्लब्लोअरः उत्पादन-सञ्चालन-एककस्य दुर्घटना-रिपोर्ट्-गोपनस्य आविष्कारं कृतवान्, तस्य सूचनां च दत्तवान् "बाझोङ्ग-नगरस्य सुरक्षा-उत्पादन-रिपोर्टिंग्-पुरस्कार-उपायानां" प्रासंगिक-प्रावधानानाम् अनुसारं, बाझोङ्ग-नगरस्य आपत्कालीन-प्रबन्धन-ब्यूरो-इत्यनेन ह्विस्लब्लोअरस्य ३०,००० आरएमबी-रूप्यकाणि पुरस्कृतानि