2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासः अस्ति, बहवः महाविद्यालयस्नातकाः प्रथमवारं गृहं भाडेन गृह्णन्ति । यदि भवतः गृहे फॉर्मेल्डीहाइड् मानकं अतिक्रमति तर्हि भवतः अधिकारस्य रक्षणं कथं करणीयम्? अगस्तमासस्य १६ दिनाङ्के बीजिंग-नगरस्य हैडियन-मण्डलस्य जनन्यायालयेन एकः विशिष्टः प्रकरणः घोषितः । महाविद्यालयस्य स्नातकस्य प्रायः "फॉर्मेल्डीहाइड्-कक्षं" भाडेन स्वीकृत्य नासिका-रक्तस्रावः भवति स्म ।पश्चात् सः स्वस्य जेबतः फॉर्मेल्डीहाइड्-परीक्षाद्वयस्य मूल्यं दत्तवान् । the graduate filed a lawsuit in court , न्यायालयेन अन्ततः निर्णयः कृतः यत् आवासभाडाकम्पनी गृहभाडा, सेवाशुल्कं, गृहस्य फॉर्मेल्डीहाइडपरीक्षणशुल्कं च कुलम् ७,११९.६७ युआन् प्रत्यागन्तुं अर्हति।
आवासभाडाकम्पनी : किरायाकालस्य किरायाप्रत्यागन्तुं सहमतः नास्ति
बीजिंग-न्यूज-पत्रिकायाः एकः संवाददाता बीजिंग-नगरस्य हैडियन-मण्डलस्य जनन्यायालयात् ज्ञातवान् यत् क्षियाओ-ताङ्गः २०२१ तमस्य वर्षस्य जून-मासे स्नातकपदवीं प्राप्तवान् ।तस्मिन् एव वर्षे जून-मासस्य २५ दिनाङ्के जिओ-ताङ्ग-इत्यनेन आवास-भाडा-कम्पनीयाः सह "गृह-पट्टे-अनुबन्धः" कृतः, यत्र सः किराये दातुं सहमतः अभवत् a house for living.पट्टे अवधिः ७ मासाः भवति, तथा च किराया, सेवाशुल्कं, निक्षेपः इत्यादयः सहमताः सन्ति। अनुबन्धस्य हस्ताक्षरानन्तरं जिओ ताङ्गः निक्षेपं, मासत्रयस्य किराया, सेवाशुल्कं च पूर्णतया आवासपट्टे कम्पनीं दत्तवान्, कुलम् २३,८१९.१६ युआन्, आवासपट्टे कम्पनी च तस्मिन् एव दिने क्षियाओ ताङ्ग इत्यस्मै गृहं वितरितवती
यदा प्रथमवारं जिओ ताङ्गः निवसति स्म तदा सः किमपि स्पष्टं तीक्ष्णं गन्धं न जिघ्रति स्म । परन्तु अन्तः गत्वा क्रमेण श्वसनस्य असुविधा अभवत्, पश्चात् नासिकाशोथः बहुधा भवति स्म । क्षियाओ ताङ्गः चिन्तयितुं आरब्धवान् यत् गृहे फॉर्मेल्डीहाइड् मानकं अतिक्रमति वा? अतः, Xiao Tang इत्यनेन 174 युआन् व्ययितम् अस्ति यत् फॉर्मेल्डीहाइड् परीक्षणसेवाः ऑनलाइन क्रेतुं शक्नुवन्ति परीक्षणपरिणामेषु ज्ञातं यत् किराये गृहे फॉर्मेल्डीहाइड् सान्द्रता 0.16mg/m3 आसीत्, यत् राष्ट्रियमानके GB/T18883-2002 "इण्डोर" इत्यस्मिन् निर्दिष्टा सीमायाः अपेक्षया अधिका आसीत् वायु गुणवत्ता मानक" (≤0.10mg /m3)। ततः क्षियाओ ताङ्गः आवासभाडाकम्पनीयाः सम्पर्कं कृत्वा क्षतिपूर्तिं याचितवान् ।
आवासभाडाकम्पनी जिओ ताङ्ग इत्यनेन "आवासभाडाअनुबन्धस्य" अनुसारं सीएमए वायुगुणवत्तापरीक्षणयोग्यतायुक्तेन एजेन्सीद्वारा निर्गतं वायुपरीक्षणप्रतिवेदनं प्रस्तुतुं अपेक्षितम् अतः जिओ ताङ्गः किरायेण गृहस्य आन्तरिकवायुगुणवत्तायाः सीएमए परीक्षणं कर्तुं पर्यावरणनिरीक्षणकम्पनीं आज्ञापयितुं अपरं ३३४ युआन् व्ययितवान् परीक्षणप्रतिवेदने ज्ञायते यत् भाडेगृहस्य शय्याकक्षे वायुमध्ये फॉर्मेल्डीहाइड् इत्यस्य सान्द्रता ०.१३ मिग्रा/मी३ भवति, यत् राष्ट्रियमानकापेक्षया अधिका अस्ति
२०२१ तमस्य वर्षस्य जुलै-मासस्य २५ दिनाङ्के जिओ ताङ्ग् इत्यनेन आवासभाडाकम्पनीं परीक्षणपरिणामानां विषये सूचितं, ततः कम्पनीं तत्क्षणमेव गृहं स्वीकृत्य सर्वं भुक्तं किराया, सेवाशुल्कं, निक्षेपं, निरीक्षणशुल्कद्वयं च प्रतिदातुं अपेक्षितवान् परन्तु आवासभाडाकम्पनी प्रस्तावितवान् यत् पक्षद्वयस्य अनुबन्धानुसारं Xiao Tang इत्यनेन गृहस्य वायुगुणवत्तायाः विषये लिखितरूपेण आक्षेपः प्रस्तुतः करणीयः तथा च अनुबन्धे हस्ताक्षरस्य तिथ्याः आरभ्य ३ दिवसेषु फॉर्मेल्डीहाइडपरीक्षणार्थं आवेदनं कर्तव्यम् रिपोर्ट् ३ दिवसेभ्यः परं प्रस्तुतं भवति तथा च परीक्षणस्य परिणामः राष्ट्रियमानकं अतिक्रमति, सः केवलं कर्तुं शक्नोति हस्ताक्षरतिथितः अधिकतमं १० दिवसस्य किराया प्रतिदत्तः भविष्यति।
पश्चात् कम्पनी जिओ ताङ्गस्य सम्पूर्णं निक्षेपं, तथैव २०२१ तमस्य वर्षस्य जुलै-मासस्य २६ दिनाङ्कस्य अनन्तरं किराया-सेवाशुल्कं च प्रत्यागच्छत्, यत् कुलम् १७,०३३.४९ युआन्, अवशिष्टं जल-विद्युत्-शुल्कं १६६.७२ युआन् च किराया, सेवाशुल्कं, द्वौ च प्रतिदातुं न सहमतवती पट्टे अवधिमध्ये निरीक्षणशुल्कं भवति।
न्यायालयः - कम्पनी सुनिश्चितं कुर्यात् यत् गृहस्य वायुगुणवत्ता आवासीयमानकान् पूरयति
तदनन्तरं क्षियाओ ताङ्गः न्यायालये मुकदमान् दातवान्, यत्र न्यायालयेन अनुरोधः कृतः यत् आवासभाडाकम्पनीं सर्वं किराया, निक्षेप, सेवाशुल्कं, द्वौ निरीक्षणशुल्कौ च प्रत्यागन्तुं आदेशं दातव्यम् इति।
श्रवणानन्तरं न्यायालयेन उक्तं यत् पक्षद्वयेन हस्ताक्षरितः "गृहपट्टे अनुबन्धः" कानूनी वैधः च अस्ति, जिओ ताङ्गस्य पट्टेदारीप्रकरणे सम्बद्धं गृहं जीवनार्थं उपयुज्यते, आवासपट्टे कम्पनीयाः, पट्टेदारत्वेन, सुनिश्चितं कर्तुं दायित्वम् आसीत् भाडेगृहं सुरक्षितं निवासयोग्यं च इति। यत् तथ्यं ज्ञातं तदनुसारं प्रकरणे सम्बद्धस्य गृहस्य परीक्षणं सीएमए द्वारा कृतम् अस्ति तथा च फॉर्मेल्डीहाइड्-परिचयमूल्यं 0.13 mg/m3 आसीत्, यत् 0.10 mg/m3 इत्यस्य मानकमूल्यात् अधिकं अस्ति सुरक्षितजीवनस्य कृते अनुबन्धस्य उद्देश्यं च साकारं कर्तुं न शक्यते आवासभाडाकम्पनी अनुबन्धस्य मौलिकभङ्गस्य गठनं कृतवती तदनुसारं अनुबन्धं समाप्तुं अधिकारः अस्ति। क्षियाओ ताङ्ग इत्यनेन आवासपट्टे कम्पनीयाः समक्षं २०२१ तमस्य वर्षस्य जुलैमासस्य २५ दिनाङ्के अनुबन्धस्य समाप्तेः प्रस्तावः कृतः, समाप्तेः सूचनां प्राप्तस्य अनन्तरं आवासपट्टेदारीकम्पनी अवशिष्टं किराया, निक्षेपं, सेवाशुल्कं च प्रत्यागच्छति। the "House Leasing Company" between the two parties पट्टे अनुबन्धः २०२१ तमस्य वर्षस्य जुलै-मासस्य २५ दिनाङ्के समाप्तः भविष्यति ।
आवासभाडाकम्पनी तर्कयति स्म यत् अनुबन्धे निर्धारितरीत्या अनुबन्धे हस्ताक्षरस्य तिथ्याः त्रयः दिवसाः अन्तः क्षियाओ ताङ्गः वायुगुणवत्ताविषये आक्षेपं न उत्थापयितुं असफलः अभवत्। अस्मिन् विषये न्यायालयेन ज्ञातं यत्, एकतः "गृहपट्टे अनुबन्धः" आवासभाडाकम्पनीद्वारा पूर्वमेव एकपक्षीयरूपेण निर्मितः पुनः भर्तव्यः पुनःप्रयोगयोग्यः च अनुबन्धः अस्ति, यः प्रारूपसन्धिस्य घटकतत्त्वानां अनुपालनं करोति other hand, air quality problems would cause potential hazards to the human body , किरायेदाराणां कृते अत्यधिकं फॉर्मेल्डीहाइडस्य कारणेन उत्पद्यमानं शारीरिकं असुविधां अल्पकालीनरूपेण वायुगुणवत्तासमस्याभिः सह सम्बद्धं कर्तुं कठिनम् अस्ति। गृहपट्टे विशेषज्ञतां प्राप्तवती व्यावसायिकसंस्थारूपेण आवासपट्टेदारीकम्पनीभिः सुनिश्चितं कर्तव्यं यत् तत्र सम्बद्धानां गृहानाम् वायुगुणवत्ता आवासीयमानकानां पूर्तिः भवति यदा किरायेदाराः प्रायः तदा एव वायुगुणवत्तापरीक्षणं कुर्वन्ति यदा तेषां आवासपट्टेदारीकम्पनीयां विश्वासः भवति
अतः "गृहपट्टे अनुबन्धे" यत् नियमं भवति यत् आवासभाडाकम्पनी अनुबन्धे हस्ताक्षरस्य तिथ्याः त्रयदिनान्तरे वायुगुणवत्ताविषये लिखितरूपेण आक्षेपान् उत्थापयेत्, अस्मिन् आवासभाडाकम्पनीयाः दायित्वं मुक्तं वा न्यूनीकरणं वा इति शङ्का वर्तते regard, आवासभाडाकम्पनी Xiao Tang इत्यनेन सह विग्रहे इति सिद्धयितुं प्रमाणं दातुं असफलतां प्राप्तवती "गृहपट्टे अनुबन्धे" हस्ताक्षरस्य प्रक्रियायां व्याख्याः प्रदत्ताः तथा च Xiao Tang इत्यस्य विषये विशेषं ध्यानं दातुं स्मरणार्थं उचितविधयः प्रयुक्ताः उपर्युक्ताः खण्डाः अतः अयं खण्डः अनुबन्धस्य विषयवस्तु न अभवत्, परन्तु "गृहपट्टे अनुबन्धस्य" अन्येषां भागानां वैधतां न प्रभावितवान्
जिओ ताङ्गः अत्यधिकं फॉर्मेल्डीहाइड्युक्ते गृहे निवसति, तस्य जीवनहितं च नष्टं भवति तथा च तस्य सम्भाव्यं हानिः भवितुम् अर्हति यत् आवासभाडाकम्पनीयाः कृते एकत्रितं सर्वं गृहभाडा, सेवाशुल्कं, निक्षेपं च प्रत्यागन्तुं अनुचितं न भवति। यतः Xiao Tang इत्यनेन केवलं द्वितीयपरीक्षणशुल्कस्य चालानपत्रं प्रदत्तम्, न्यायालयेन प्रथमपरीक्षणशुल्कस्य समर्थनं न कृतम् अपितु द्वितीयपरीक्षणशुल्कस्य समर्थनं कृतम् । अन्ततः न्यायालयेन निर्णयः कृतः यत् आवासभाडाकम्पनी जिओ ताङ्गस्य गृहभाडा, सेवाशुल्कं, गृहफॉर्मेल्डीहाइडपरीक्षणशुल्कं च कुलम् ७,११९.६७ युआन् प्रत्यागन्तुं अर्हति
निर्णयस्य घोषणायाः अनन्तरं द्वयोः पक्षयोः अपि अपीलं न कृतम् । इदानीं न्यायः प्रभावी अस्ति।
(लेखे जिओ ताङ्ग इति छद्मनाम)
बीजिंग न्यूजस्य संवाददाता वू लिन्शुः सम्पादकः लियू कियान् च झाङ्ग यान्जुन् इत्यस्य प्रूफरीडिंग् कृतवन्तौ