समाचारं

स्नैक् उद्योगे "Mixue Bingcheng" इति लोकप्रियः "Zhao Yiming" इति ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मसालेदारपट्टिकाः प्रतिपुटं १.५ युआन्, खनिजजलं प्रतिपुटं १.२ युआन्, डिब्बाबन्दपीत-आड़ूः च प्रति डब्बा ४.९ युआन्... विशेषतः विशालेषु काउण्टीषु बहवः सामूहिकविक्रयण-जलपान-भण्डाराः सन्ति

1अफलाइन-संस्थाः बन्दाः भवन्ति, परन्तु सामूहिक-विक्रयणं कुर्वन्तः जलपानाः वाण्डियन-ब्राण्ड्-रूपेण अभवन्

बृहत् उपभोक्तृउद्योगे सहस्राणि भण्डाराः सन्ति सप्त श्रृङ्खलाब्राण्ड् सन्ति : केएफसी, झेङ्गक्सिन् चिकन स्टेक्, वालेस्, मिक्सु बिङ्गचेङ्ग, जुएवेई याबो, लकिन् कॉफी, गुओक्वान् शिहुइ च

अधुना प्रमुखस्य स्नैक् ब्राण्ड् जिबुशु तथा झाओ यिमिंग स्नैक्स (मिंगमिङ्ग् जिबुशु समूहः भवितुम्) इत्येतयोः विलयेन समूहे कुलभण्डारस्य संख्या १०,००० अतिक्रान्तवती, वर्षस्य अन्ते १३,००० यावत् भवितुं शक्नोति इति अपेक्षा अस्ति

यदा ए-शेयर-सूचीकृता कम्पनी वानचेन्-समूहः २०२२ तमे वर्षे मार्केट्-मध्ये प्रवेशं कृतवती तदा आरभ्य "लू जिओचान्" इत्येतत् स्वतन्त्रतया इन्क्यूबेशनं कृतवती अस्ति तथा च "हाओक्सियान्लै", "लैयोपिन्", "एण्डी ऐडी" तथा "माय वाइफ" इत्यादीन् अपि एकीकृतवती अस्ति भण्डारस्य अपि १०,००० अतिक्रमितुं प्रवृत्तः अस्ति, प्रतिमासं प्रायः सहस्रं नूतनाः भण्डाराः उद्घाटिताः आसन् ।

एकं वाक्यं विपण्यसंरचनायाः सारांशं ददाति यत् प्रमुखाः ब्राण्ड्-संस्थाः तीव्रगत्या विस्तारं प्राप्नुवन्ति, ब्राण्ड्-मध्ये विलयः, अधिग्रहणं च आरब्धम् अस्ति । हुआताई सिक्योरिटीज इत्यस्य भविष्यवाणी अस्ति यत् सम्पूर्णे उद्योगे भण्डारस्य अग्रे स्थानं २०२४ तमे वर्षे ६०,००० यावत् भविष्यति इति अपेक्षा अस्ति ।

२स्वास्थ्यस्य अपेक्षया स्वादिष्टं सुन्दरं च महत्त्वपूर्णं भवति, विशेषतः युवानां आकर्षणार्थम्

सुन्दरं स्वादिष्टं च : सामूहिकवस्तूनाम् भण्डारेषु उज्ज्वलं शॉपिङ्ग् वातावरणं, रङ्गिणः उच्चकैलोरीयुक्ताः जलपानाः च सर्वत्र तलस्य सुखकारकाः इव सन्ति। यथा, जलपानं अतीव व्यस्तं भवति इति आधिकारिकवक्तव्ये "स्वास्थ्य" इति शब्दः प्रायः कदापि न दृश्यते ।

तत्क्षणं तृप्तिः : कांतार वर्ल्डपैनेल् दर्शयति यत् उपभोक्तारः अद्यापि निकटतया शॉपिङ्गस्य आदतं निर्वाहयन्ति। व्यस्तक्षेत्रेषु जलपानभण्डारस्य वितरणं उदाहरणरूपेण गृह्यताम् कार्यालयभवनेषु, शॉपिङ्ग् मॉलेषु, विद्यालयेषु च ५०% अधिकं भागः अस्ति एतेषु स्थानेषु युवानां वर्चस्वं वर्तते ये न केवलं उपभोगं कर्तुं जानन्ति, अपितु अनुभवः सामाजिकाः आवश्यकताः च सन्ति .

उच्चलाभप्रदर्शनम् : Kantar Worldpanel दर्शयति यत् उपभोक्तारः उच्चलाभप्रदर्शनयुक्तानि उत्पादनानि प्राधान्येन पश्यन्ति, येषु सामूहिकजलपानभण्डारस्य प्रवेशदरः ८% अधिकः भवति

ताजाः मजेयश्च : उच्चलाभप्रदर्शनस्य अतिरिक्तं दीर्घकालीनपुनर्क्रयणं जनयितुं निरन्तरं ताजगी अपि महत्त्वपूर्णा अस्ति । यथा, हाओक्सियाङ्ग्लै-भण्डारेषु १,९०० एसकेयू सन्ति, येषु प्रतिमासं ५०-१०० नूतनानि उत्पादनानि प्रतिस्थाप्यन्ते । स्नैक्स विभागः लोकप्रियवस्तूनि अपि प्रवर्तयति, यथा सैन्रिओ अन्धपेटिकाः प्रत्येकं ८.८ युआन् मूल्यं भवति ।

3उदयमान अवकाशसंस्कृतिः, भावनात्मकमूल्येन परिपूर्णा

सामाजिकमुद्रा : नेत्रयोः आकर्षकं चिह्नफलकं, पूर्णप्रदर्शनं, विशालपैकेजिंग् इत्यादयः न केवलं जलपानस्य दुकानं, अपितु एकं स्थानं यत्र भवान् छायाचित्रं ग्रहीतुं, चेक-इनं कर्तुं, साझां कर्तुं, संवादं कर्तुं च शक्नोति अन्तर्जालस्य विषये बहवः टिप्पण्याः सन्ति Dada Dada Snacks", "50r Bravely Entertaining" तथा "Super Snacks are Very Good" Busy" इत्यादयः विषयाः।

स्मृतिः : युवानां कृते न केवलं "जलपानस्य स्वतन्त्रतायाः" आनन्दं लब्धुं शक्नुवन्ति, अपितु ते "बाल्यकालस्य स्मरणं कर्तुं" अपि शक्नुवन्ति, यथा केली इत्यस्य झींगा-पटाखा, द्वि-बिट्-वाइफ-केक्, रेमेन्-गोलः, सान्हुई-क्रिस्पी-कोर्नर् इत्यादयः

IP इत्यनेन सह क्रीडनम् : सामूहिकविक्रयणशीलाः स्नैक्-भण्डाराः विषय-भण्डारस्य उपयोगं IP-रूपेण करिष्यन्ति यत् अन्तरक्रियाशील-दृश्यानि निर्मातुं शक्नुवन्ति तथा च प्रसारं प्रेरयितुं स्व-निर्मित-सामग्रीणां निर्माणं करिष्यन्ति उदाहरणार्थं, Snacks Busy इत्यनेन मसालेदार-पट्टिकानां अतिरिक्त-दीर्घ-संस्करणस्य नामकरणं "एकं जीवनं, एकं जीवनं बृहत्" इति कृतम् मसालेदार तियाओ" इति स्वीकारस्य गुच्छरूपेण । तदतिरिक्तं विविधताप्रदर्शनं/दूरदर्शनस्थापनं, कलाकारमञ्चेषु आमन्त्रणं, सुप्रसिद्धब्राण्डैः सह अन्तरक्रियाः इत्यादयः सन्ति ।