2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - सीसीटीवी न्यूज सिन्हुआ न्यूज एजेन्सी
रूसस्य रक्षामन्त्रालयेन १७ दिनाङ्के निवेदितं यत् रूसीसेना कुर्स्क-प्रान्तस्य अग्रपङ्क्तौ युक्रेन-सेनायाः आक्रमणं निरन्तरं प्रतिहत्य युक्रेन-देशस्य बख्रिष्टवाहनानि नष्टवती युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १७ दिनाङ्के उक्तं यत् युक्रेनदेशेन कुर्स्क् ओब्लास्ट् इत्यत्र स्वस्य रक्षां सुदृढं कृत्वा रूसस्य क्षेत्रस्य विस्तारः कृतः यस्य कब्जा अस्ति। सः अवदत् यत् युक्रेनदेशः रूसस्य आक्रामकक्षमतां सीमितुं युक्रेनदेशस्य दीर्घदूरपर्यन्तं युद्धक्षमतासु सुधारं कर्तुं च भागिनानां कृते नूतना सहायतां प्राप्तुं परिश्रमं कुर्वन् अस्ति।
रूसीमाध्यमेषु उक्तं यत् युक्रेनदेशस्य २४ सैनिकाः रूसीसेनायाः समक्षं आत्मसमर्पणं कृतवन्तः यत् युक्रेनदेशेन रूसीक्षेत्रस्य विस्तारः कृतः।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं रूसीमाध्यमानां समाचारानुसारं १७ तमे दिनाङ्के १९६८ तमे वर्षे ।रूसदेशस्य कुर्स्क्-प्रदेशे २४ युक्रेन-सेनासैनिकाः रूसीसैनिकानाम् समक्षं आत्मसमर्पणं कृतवन्तः. युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन सामाजिकमाध्यमेषु उक्तं यत् युक्रेनदेशेन कुर्स्क् ओब्लास्ट् इत्यस्मिन् स्वस्य रक्षां सुदृढं कृत्वा रूसस्य क्षेत्रस्य विस्तारः कृतः यस्य कब्जा अस्ति।
रूस टुडे इत्यस्य १७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य सशस्त्रसेनायाः २२ तमे स्वतन्त्रस्य मशीनीकृतस्य ब्रिगेड् इत्यस्य २४ सैनिकाः कुर्स्क् ओब्लास्ट् इत्यस्य कोमारोव्का ग्रामस्य समीपे रूसीसेनायाः समक्षं आत्मसमर्पणं कृतवन्तः। सोशल मीडिया इत्यनेन समर्पितानां युक्रेनदेशस्य सैनिकानाम् परिवहनं कुर्वन् ड्रोनेन गृहीतं भिडियो प्रकाशितम्।
रूसस्य रक्षामन्त्रालयेन १७ दिनाङ्के ज्ञापितं यत् विगत २४ घण्टेषु युक्रेनदेशे ३०० सैनिकाः ३१ बखरीवाहनानि च हारितानि। कुर्स्क् ओब्लास्ट् इत्यस्मिन् युद्धे युक्रेनदेशे कुलम् ३१६० सैनिकाः ४४ टङ्काः च हारिताः सन्ति ।
रूसस्य आपत्कालीनस्थितिमन्त्रालयस्य सूचनानीतिविभागस्य उपनिदेशकः शारोवः १७ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् विगत २४ घण्टेषु कुर्स्क-ओब्लास्टस्य सीमाक्षेत्रात् ३००० तः अधिकाः जनाः सुरक्षितक्षेत्रेषु निर्गताः . सम्प्रति रूसस्य २४ क्षेत्रेषु राज्यात् निष्कासितानां प्रायः १०,००० जनानां निवासः १७२ अस्थायी आश्रयकेन्द्रेषु कृतः अस्ति ।
ज़ेलेन्स्की इत्यनेन १७ दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितं यत् युक्रेनदेशेन कुर्स्क् ओब्लास्ट् इत्यत्र स्वस्य रक्षां सुदृढं कृत्वा रूसस्य कब्जितस्य रूसीक्षेत्रस्य क्षेत्रस्य विस्तारः कृतः।सः अवदत् यत् युक्रेनदेशः रूसस्य आक्रामकक्षमतां सीमितुं युक्रेनदेशस्य दीर्घदूरपर्यन्तं युद्धक्षमतासु सुधारं कर्तुं च भागिनानां कृते नूतना सहायतां प्राप्तुं परिश्रमं कुर्वन् अस्ति।
ज़ापोरोझ्ये परमाणुविद्युत्संस्थानेन १७ दिनाङ्के सामाजिकमाध्यमेषु घोषितं यत् तस्मिन् दिने परमाणुविद्युत्संस्थानस्य बहिः कर्मचारिभिः प्रयुक्ते मार्गे युक्रेनदेशस्य ड्रोन् इत्यनेन बम्बः पातितः।
रूसी विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन १६ तमे दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितं यत् युक्रेनदेशस्य सेना पश्चिमनिर्मितक्षेपणास्त्रस्य उपयोगेन ग्लुश्कोव्स्कीमण्डले, कुर्स्क् ओब्लास्ट् इत्यस्मिन् सेतुः पूर्णतया नष्टः अभवत् , आक्रमणस्य परिणामेण जनानां मृत्युः अभवत् निष्कासने निवासिनः सहायतां कुर्वन्तौ स्वयंसेवकद्वयस्य।
रूसदेशः अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः महानिदेशकेन सह दूरभाषं कृत्वा परमाणुविद्युत्संस्थानद्वयस्य परिस्थितेः विषये चर्चां कृतवान्
स्थानीयसमये १७ तमे दिनाङ्के रोसाटोम्-अध्यक्षः लिखाचेवः अन्तर्राष्ट्रीयपरमाणुऊर्जा-संस्थायाः महानिदेशकेन ग्रोस्सी-इत्यनेन सह कुर्स्क-परमाणुविद्युत्संस्थानस्य, जापोरिजिया-परमाणुविद्युत्संस्थानस्य च परिस्थितेः विषये चर्चां कर्तुं दूरभाषं कृतवान्
लिखाचेवः आह्वानसमये अवदत् यत् परमाणुविद्युत्संस्थानद्वयस्य परितः स्थितिः निरन्तरं क्षीणा भवति।
तदतिरिक्तं लिखाचेवः ग्रोस्सी इत्यस्य कुर्स्क् परमाणुविद्युत्संस्थानस्य, कुर्चातोव्-नगरस्य च भ्रमणार्थम् अपि आमन्त्रितवान् ।
रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा तस्मिन् एव दिने अवदत् यत् युक्रेनदेशेन कुर्स्क् परमाणुविद्युत्संस्थाने आक्रमणस्य सज्जता आरब्धा इति वार्ता अस्ति।
रूसी रक्षामन्त्रालयः - यदि युक्रेनदेशः कुर्स्क् परमाणुविद्युत्संस्थाने आक्रमणं करोति तर्हि कठोरप्रतिक्रियाम् अदास्यति
रूसस्य रक्षामन्त्रालयेन १७ तमे दिनाङ्के घोषणा कृता यत् युक्रेनदेशः कुर्स्क-परमाणुविद्युत्संस्थाने आक्रमणं कर्तुं सज्जः इति बहुभ्यः स्वतन्त्रमार्गेभ्यः प्राप्तानां सूचनानां गम्भीरतापूर्वकं मूल्याङ्कनं कृतवान् इति।
रूसस्य रक्षामन्त्रालयेन बोधितं यत् यदि युक्रेनदेशः एतां योजनां कार्यान्वयति तर्हि रूसदेशः तत्क्षणमेव कठोरप्रतिक्रियापरिहारं करिष्यति। रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा तस्मिन् एव दिने अवदत् यत् युक्रेनदेशेन कुर्स्क् परमाणुविद्युत्संस्थाने आक्रमणस्य सज्जता आरब्धा इति वार्ता अस्ति।
रोसाटोम् अध्यक्षः लिखाचेवः अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः महानिदेशकेन ग्रोस्सी इत्यनेन सह १७ दिनाङ्के कुर्स्क् परमाणुविद्युत्संस्थानस्य, जापोरिजियापरमाणुविद्युत्संस्थानस्य च परितः स्थितेः विषये चर्चां कर्तुं दूरभाषं कृतवान् लिखाचेवः परमाणुविद्युत्संस्थानद्वयस्य परितः स्थितिः निरन्तरं क्षीणा भवति इति बोधितवान् । लिखाचेवः ग्रोस्सी इत्यस्मै कुर्स्क् परमाणुविद्युत्संस्थानस्य दर्शनार्थम् अपि आमन्त्रितवान् ।
जर्मनीसर्वकारः युक्रेनदेशाय नूतनसैन्यसहायतां स्थगयिष्यति
मुख्यस्थानकस्य एकः संवाददाता १७ तमे स्थानीयसमये ज्ञातवान् यत् जर्मनीशासकसङ्घस्य व्ययनिवृत्तियोजनायाः भागरूपेण जर्मनीसर्वकारः युक्रेनदेशाय नूतनसैन्यसहायतां स्थगयिष्यति।
१६ तमे दिनाङ्के जर्मन-सोशल-डेमोक्रेटिक-पार्टी (सोशल-डेमोक्रेटिक-पार्टी), ग्रीन-पार्टी, फ्री-डेमोक्रेटिक-पार्टी (फ्री-डेमोक्रेटिक-पार्टी) च इति सत्ताधारी गठबन्धनेन व्यय-कटाहस्य विषये अन्तिम-सम्झौता कृता, २०२५ तमस्य वर्षस्य राजकोषीय-बजट-मसौदा च पारितः योजनायाः अनुसारं अन्येषां घरेलुव्ययस्य आवश्यकतानां प्राथमिकतायै युक्रेनदेशस्य कृते जर्मनीदेशस्य सैन्यसमर्थनबजटम् अस्मिन् वर्षे प्रायः ८ अरब यूरोतः ४ अरब यूरोपर्यन्तं कटितम् भविष्यति।
बुण्डेस्टैग्-बजट-समितेः सदस्यानां मते यतः अस्मिन् वर्षे युक्रेन-देशस्य कृते सहायता-बजटं क्षीणं जातम्, तस्मात् युक्रेन-देशस्य कृते आगामिवर्षस्य सहायता-योजना तस्य कोटाम् अतिक्रान्तवती, यस्य अर्थः अस्ति यत् जर्मनी-सर्वकारः युक्रेन-देशाय नूतनं साहाय्यं दातुं न शक्नोति जर्मनीदेशस्य सीडीयू-संस्थायाः बजटविशेषज्ञः इङ्गो गार्डेशेन्स् इत्यनेन पुष्टिः कृता यत् जर्मनीसर्वकारेण युक्रेनदेशाय आर्थिकसाहाय्यं रात्रौ एव स्थगितम्, अतः सैन्यसमर्थनं अपि स्थगितम्
पुटिन् तस्याः राज्यसचिवं, रक्षाउपमन्त्री च नियुक्तवान्
स्थानीयसमये १७ तमे दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अन्ना चिवेरेवा इत्यस्याः रूसीसङ्घस्य राज्यसचिवः, रक्षाउपमन्त्री च नियुक्तवान् ।
तस्मिन् एव दिने पुटिन् सर्गेई बुटिन् इत्यस्मै रूसदेशस्य प्रथमविदेशोपमन्त्रीरूपेण अपि नियुक्तवान् ।
इजरायलस्य प्रधानमन्त्रीकार्यालयः : युद्धविरामसम्झौतेः अग्रे सारयितुं सम्भावनायाः विषये "सावधानीपूर्वकं आशावादं" प्रकटयन्
१७ तमे स्थानीयसमये सायं इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य कार्यालयेन गाजा-युद्धविराम-सम्झौतां प्रवर्तयितुं विज्ञप्तौ "सावधानीपूर्वकं आशावादः" प्रकटितः अस्मिन् सप्ताहे कतारदेशे वार्तायां वार्ताकारदलेन अवगतं कृत्वा नेतन्याहू इत्यनेन एतत् वक्तव्यं कृतम् इति वक्तव्ये ज्ञातम्।
गाजादेशे अस्य मासस्य १५, १६ दिनाङ्के कतारदेशस्य दोहानगरे युद्धविरामवार्तालापस्य नूतनः दौरः भविष्यति। कतार, अमेरिका, मिस्रदेशः च १६ तमे दिनाङ्के संयुक्तवक्तव्यं प्रकाशितवन्तः यत् एतत् वार्तायां चक्रं "रचनात्मकम्" अस्ति, वातावरणं च सकारात्मकम् अस्ति इति।