2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - सिन्हुआ न्यूज एजेन्सी
लेबनानदेशस्य हिजबुल-सङ्घः १६ दिनाङ्के एकं भिडियो प्रकाशितवान् यस्मिन् सशस्त्राः सुरङ्गैः शस्त्राणि परिवहनं कुर्वन्ति इति दृश्यते । विशेषज्ञाः मन्यन्ते यत् हिज्बुल-सङ्घस्य एतत् कदमः इजरायल्-देशस्य “निवृत्तिम्” उद्दिष्टः अस्ति ।
रायटर्स् तथा एजेन्स फ्रान्स्-प्रेस् इत्येतयोः समाचारानुसारं हिजबुल-सङ्घस्य सावधानीपूर्वकं सम्पादितस्य विडियोस्य शीर्षकं "अस्माकं पर्वताः गोदामाः सन्ति" इति अस्ति, सः ४ मिनिट् ३५ सेकेण्ड् यावत् भवति विडियो-दृश्येषु हिजबुल-उग्रवादिनः समूहः विस्तृते प्रकाशिते सीमितस्थाने कार्याणि कुर्वन् अस्ति भिडियायाः अन्ते धातुजालद्वारद्वयं उद्घाट्य वनं आकाशं च प्रकाश्यते, येन पूर्वं चलचित्रं कृतं स्थानं सुरङ्गस्य अन्तः अस्ति इति सूचितं भवति । क्षेपणास्त्रवाहकः ट्रकः प्रक्षेपणस्य सज्जतायै वाहनशरीरस्य पृष्ठभागे प्रक्षेपकस्य कोणं समायोजयति । अयं विडियो यत्र गृहीतः तस्य समयः स्थानं च पुष्टिं कर्तुं न शक्यते स्म।
समाचारानुसारं हिजबुलेन प्रदर्शितस्य भूमिगतसुविधायाः नाम "इमाद ४" इति, यस्य उद्देश्यं हिजबुलस्य पूर्वद्वितीयक्रमाङ्कस्य इमाद मुघ्नियेहस्य स्मरणार्थम् अस्ति यः २००८ तमे वर्षे सीरियाराजधानी दमिश्के कारबम्बप्रहारेन मृतः आसीत् हिज्बुल-सङ्घः इजरायल-हत्याद्वारा मुघ्नीयेहः मारितः इति निश्चयं कृत्वा तस्य प्रतिशोधं कर्तुं प्रतिज्ञां कृतवान् ।
तस्मिन् विडियोमध्ये मुघ्नीयेहः, हिजबुल-नेता सेय्यद-हसन-नस्रल्लाहः, इराणस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य कुद्स्-सेनायाः स्वर्गीयः सेनापतिः कासिम-सुले च सुरङ्गस्य भित्तिषु लम्बिताः सन्ति।
संयुक्त अरब अमीरात्-देशस्य सुरक्षापरामर्शदातृसंस्थायाः निकटपूर्व-खाड़ी-सैन्य-विश्लेषण-संस्थायाः निदेशकः रियाद-अल्-कावाजी-इत्यनेन उक्तं यत्, हिजबुल-सङ्घटनेन अद्यावधि विमोचितस्य सुरङ्गस्य परिमाणं दर्शयति, एषः एव स्पष्टतमः भिडियो अस्ति, तथा च also the first time that Hizbullah has demonstrated the missiles possessed by the organization तथा च तस्मिन् बैलिस्टिकक्षेपणास्त्राः अपि सन्ति इति भासते।
कावाजी इत्यस्य मतं यत्,हिजबुल-सङ्घः इजरायल्-देशं "निवारयितुं" हिजबुल-विरुद्धं प्रमुख-सैन्य-कार्यक्रमं न कर्तुं चेतयितुं च एतत् भिडियो-प्रसारणं कृतवान् ।
हिजबुल-सङ्घस्य तस्य भिडियो-प्रसारणस्य किञ्चित्कालानन्तरं लेबनान-देशे ईरानी-दूतावासेन उक्तं यत् इरान्-देशस्य स्वकीयः भूमिगत-क्षेपणास्त्र-भण्डारः अस्ति यस्य उपयोगेन इजरायल्-देशे आक्रमणं कर्तुं शक्यते ।
यतः गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रं प्रारब्धम्, तस्मात् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रं प्यालेस्टिनी-इजरायल-सङ्घर्षस्य (हमास) प्रतिक्रियारूपेण लेबनान-इजरायल-सीमायां प्रायः प्रतिदिनं इजरायल-सैनिकैः सह गोलीकाण्डस्य आदान-प्रदानं करोति एएफपी-संस्थायाः आँकडानुसारं गतवर्षस्य अक्टोबर्-मासात् आरभ्य हिज्बुल-इजरायल-सेना-योः मध्ये द्वन्द्वेषु लेबनान-देशे प्रायः ५७० जनानां मृत्युः अभवत्, येषु न्यूनातिन्यूनं ११८ जनाः नागरिकाः आसन् इजरायलस्य सैन्यदत्तांशस्य अनुसारं अस्य संघर्षस्य परिणामेण २२ इजरायलसैनिकाः २६ नागरिकाः च मृताः ।
जुलैमासस्य अन्ते हिजबुल-सङ्घस्य वरिष्ठसैन्यसेनापतिः फौआदशुकुरः, हमास-सङ्घस्य तत्कालीननेता इस्माइल-हनीये च क्रमेण हत्यां कृतवन्तौ, इरान्, लेबनान-देशः इत्यादयः दलाः इजरायल्-देशस्य हत्यारा इति परिचयं दत्तवन्तः, प्रतिशोधस्य च प्रतिज्ञां कृतवन्तः इजरायल्-देशः शुकुर्-इत्यस्य मृत्योः बम-प्रहारं स्वीकृतवान्, परन्तु हनीयेहस्य हत्यां न स्वीकृतवान्, न च अङ्गीकृतवान् ।
नस्रुल्लाहः अस्मिन् मासे ६ दिनाङ्के अवदत् यत् इजरायल्-देशेन शुकुर-हत्यायाः विरुद्धं "दृढप्रतिकारः" "अपरिहार्यः" भविष्यति । प्रतिकारः एकान्ते वा अन्यैः "प्रतिरोधबलैः" यथा इरान्-यमन-देशैः सह सहकारेण वा कर्तुं शक्यते ।
शुकुर-हनियेहयोः हत्यायाः अनन्तरं इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू हिज्बुल-सङ्घस्य अन्येषां दलानाम् प्रतिकारात्मकटिप्पणीनां सम्मुखे कठोरं वृत्तिम् अङ्गीकृतवान् यत् इजरायल् "रक्षां" "अपराधं" च द्वयमपि करोति Prepare, "determine to defend yourself" इति " " .
ख्वाजी इत्यस्य मते प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमानस्य दौरस्य प्रारम्भात् आरभ्य हिजबुल-सङ्घः स्वस्य रणनीतिं शस्त्रशस्त्रागारं च परीक्षते, इजरायल-रक्षा-व्यवस्थायां लूपहोल्-दुर्बल-कडिः च अन्वेषयति
१८ जून दिनाङ्के हिजबुल-सङ्घटनेन प्रायः १० मिनिट्-पर्यन्तं विमान-वीडियो-प्रसारणं कृतम् यस्मिन् इजरायल-देशस्य महत्त्वपूर्ण-सैन्य-औद्योगिक-उद्यमानां सुविधाः अपि च हाइफा-नगरस्य बन्दरगाह-नगरे तैल-भण्डारण-उपकरणानाम्, रसद-सुविधाः च इत्यादीनां महत्त्वपूर्ण-रणनीतिक-सुविधानां प्रदर्शनं कृतम् इजरायलस्य आन्तरिकक्षेत्रस्य एतावत् समीपे हिजबुल-सङ्घः प्रथमवारं विमान-दृश्यानि प्रकाशितवान् ।
इजरायलस्य सैन्यशक्तेः विरुद्धं हिजबुलस्य "अनुसन्धान"-कार्यक्रमस्य विषये केचन विशेषज्ञाः मन्यन्ते यत् एतत् कदमः द्विधारी खड्गः अस्ति, परन्तु हिजबुल-सङ्घः प्रहारं कर्तुं इजरायलस्य रक्षणे अन्धबिन्दवः अन्वेषयति, परन्तु स्वस्य सामर्थ्यं अपि उजागरयति।
२००६ तमे वर्षे लेबनान-इजरायल-योः मध्ये बृहत्-परिमाणस्य संघर्षस्य आरम्भात् हिज्बुल-सङ्घः स्वस्य शस्त्र-शस्त्रागारस्य विस्तारं कर्तुं, स्वस्य शस्त्र-उपकरणानाम् उन्नयनं च आरब्धवान् नस्रुल्लाहः २०१८ तमे वर्षे भाषणे अवदत् यत् हिजबुल-सङ्घस्य "सटीक-अ-सटीक-क्षेपणास्त्र-इत्यादीनि शस्त्राणि सन्ति । एकदा इजरायल् लेबनान-देशेन सह युद्धं करोति तदा इजरायल्-देशः अप्रत्याशित-भाग्यस्य, वास्तविकतायाः च सामनां करिष्यति
रायटर्-पत्रिकायाः अनुसारं इजरायल-सर्वकारेण २०१९ तमे वर्षे दावितं यत् हिजबुल-सङ्घस्य लेबनान-देशात् इजरायल्-देशं लुब्धरूपेण प्रविष्टुं प्रयुक्ताः बहवः सुरङ्गाः नष्टाः इति । नस्रुल्लाहः तस्मिन् समये प्रतिक्रियाम् अददात् यत् उत्तर इजरायल्-देशे चोरीं कर्तुं सुरङ्गानाम् उपयोगेन हिजबुल-सङ्घस्य "कतिपयवर्षेभ्यः" अनुभवः अस्ति, यस्य तात्पर्यं यत् हिजबुल-सङ्घस्य सुरङ्गाः इजरायल्-देशस्य कृते अत्यन्तं कठिनाः सन्ति