2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं संवाददाता चेन् जिंगबिन् ग्वाङ्गझौ-नगरात् समाचारं दत्तवान्
एकवर्षाधिकं यावत् कारमूल्ययुद्धानां अनन्तरं अन्ततः विपण्यं मन्दतायाः लक्षणं दर्शयति। संयुक्त उद्यमकारकम्पनीनां सङ्ख्या चुपचापं स्वस्य टर्मिनलविक्रयमूल्यानि वर्धितवन्तः, येन सूचितं यत् तेषां प्रतिस्पर्धात्मकरणनीतयः शान्ततया परिवर्तन्ते।
जुलाईमासस्य मध्यभागे बीएमडब्ल्यू चीनेन घोषितं यत् वर्षस्य उत्तरार्धे व्यावसायिकगुणवत्तायां अधिकं ध्यानं दास्यति तथा च विपण्यविन्यासस्य निरन्तरं उन्नतिं कर्तुं विक्रेतृणां समर्थनं करिष्यति। सामान्यतया मन्यते यत् एतत् वचनं दर्शयति यत् बीएमडब्ल्यू इत्यस्य मूल्ययुद्धस्य भयंकरं निवृत्तिः अभिप्रायः अस्ति । तदनन्तरं तत्क्षणमेव वार्ता अभवत् यत् मर्सिडीज-बेन्ज्, ऑडी च बीएमडब्ल्यू-इत्यस्य अनुसरणं कृत्वा उत्पादस्य मूल्यं वर्धयितुं सज्जतां कर्तुं योजनां कृतवन्तौ । तस्मिन् एव काले वोल्वो, फोक्सवैगन, टोयोटा, होण्डा इत्यादीनां ब्राण्ड्-समूहानां मूल्यसमायोजनस्य अफवाः अपि व्यापकं मार्केट्-अवधानं आकर्षितवन्तः ।
परन्तु केषाञ्चन संयुक्त उद्यमकारकम्पनीनां विपरीतम् ये छूटं न्यूनीकर्तुं मूल्यकटनं च स्थगयितुं रणनीतिं स्वीकुर्वन्ति, BYD द्वारा प्रतिनिधित्वं कृत्वा घरेलुस्वतन्त्रब्राण्ड्-संस्थाः उपभोक्तृणां लाभाय विपण्यसमीपस्थेषु मूल्येषु अन्यं मार्गं चयनं कृतवन्तः
BYD बहुधा नूतनानि काराः विमोचयति तथा च हैयाङ्गवाङ्ग-श्रृङ्खलायां द्वयोः नूतनयोः कारयोः मूल्यानि सर्वोत्तमरूपेण स्थापितानि सन्ति । एषा रणनीतिः संयुक्तोद्यमकारकम्पनीनां रणनीतितः सर्वथा भिन्ना अस्ति ।
अन्तर्राष्ट्रीयबुद्धिमान् परिवहनप्रौद्योगिकीसङ्घस्य महासचिवः झाङ्ग क्षियाङ्गः चीनव्यापारसमाचारस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् विपण्यदृष्ट्या कारमूल्ययुद्धानि दुष्टं न भवन्ति, तथा च पश्चात्तापकारकम्पनयः जीवितस्य माध्यमेन समाप्तुं शक्यन्ते योग्यतमः । परन्तु GAC, SAIC, Dongfeng, FAW इत्यादयः मुख्यतया लाभस्रोतानां कृते संयुक्तोद्यमब्राण्ड्-मध्ये अवलम्बन्ते इति विचार्य, तीव्र-बाजार-प्रतिस्पर्धायाः कारणेन तेषां विक्रय-लाभयोः महती न्यूनता भवितुम् अर्हति, अथवा हानि-जोखिमस्य सामना अपि भवितुम् अर्हति
BYD स्वस्य विपण्यभागं त्वरयति
मूल्यकटनस्य तरङ्गात् बहिः गन्तुं संयुक्तोद्यमकारकम्पनीनां सन्दर्भे BYD इत्यनेन विपरीतदिशि गत्वा प्रक्रियायाः त्वरितता कृता अस्ति BYD इत्यस्य अद्यतनं नित्यं नूतनकारप्रक्षेपणं अस्याः रणनीत्याः प्रतिबिम्बम् अस्ति ।
चीन बिजनेस न्यूजस्य एकस्य संवाददातुः अवलोकनस्य अनुसारं यतः BYD इत्यनेन 28 मे दिनाङ्के Xi'an इत्यत्र Qin L DM-i इत्यस्य प्रक्षेपणं कृतम्, तस्मात् मासद्वयात् न्यूनेन समये BYD इत्यनेन Jhengzhou इत्यत्र 25 जुलाई दिनाङ्के Song L DM-i इत्यस्य प्रक्षेपणं कृतम् गीत PLUS DM-i. तदनन्तरं तत्क्षणमेव BYD इत्यनेन सप्ताहद्वयानन्तरं शेन्झेन्-नगरे २०२५ तमस्य वर्षस्य Seal and Seal 07 DM-i इति वाहनं प्रकाशितम् । एषा प्रक्षेपणश्रृङ्खला उत्पादपङ्क्तिविस्तारे BYD इत्यस्य सशक्तप्रयत्नाः प्रदर्शयति ।
तस्मिन् एव काले BYD इत्यनेन नूतनकारमूल्यानि न्यूनीकृत्य विपण्यप्रतिस्पर्धा अधिका तीव्रा कृता अस्ति । २०२५ तमस्य वर्षस्य सीलस्य आरम्भमूल्यं १७५,८०० युआन् अस्ति, यत् २०२४ तमस्य वर्षस्य मॉडलस्य १७९,८०० युआन् इत्यस्मात् ४,००० युआन् न्यूनम् अस्ति । सील् ०७ डीएम-आइ इत्यस्य पञ्चमाडलस्य आरम्भमूल्यं १३९,८०० युआन् अस्ति, यत् वर्तमानस्य सील् डीएम-आइ इत्यस्य १४९,८०० युआन् मूल्यात् १०,००० युआन् न्यूनम् अस्ति । मूल्यनिवृत्तिरणनीतयः एषा श्रृङ्खला BYD इत्यस्य विपण्यप्रति स्पष्टदृष्टिकोणं दर्शयति।
स्पर्धायां BYD इत्यस्य सक्रियभागीदारी कोऽपि दुर्घटना नास्ति। बी.वाई.डी. अतः विकासस्य गतिं त्वरयितुं BYD इत्यनेन सर्वं गन्तव्यम्। २०२४ तमस्य वर्षस्य चीन-आटोमोबाइल-मञ्चे जुलै-मासस्य १३ दिनाङ्के BYD इत्यस्य ब्राण्ड्-जनसम्पर्कविभागस्य महाप्रबन्धकः ली युन्फेइ इत्यनेन अपि उक्तं यत् चीनीयकाराः यथा यथा रोल अप भवन्ति तथा तथा सशक्ताः उत्तमाः च भवन्ति
तथ्यैः सिद्धं जातं यत् एषा प्रतिस्पर्धात्मकनीतिः खलु BYD इत्यस्मै महत्त्वपूर्णं विपण्यलाभं आनयत्। अगस्तमासस्य ८ दिनाङ्के यात्रीकारसङ्घेन प्रकाशितानां तथ्यानां ज्ञातं यत् जुलैमासे राष्ट्रिययात्रीकारविपण्यस्य खुदराविक्रयः १७.२ मिलियनं यूनिट्, वर्षे वर्षे २.८% न्यूनः, मासे मासे २.६% न्यूनः च अभवत् । . परन्तु नूतन ऊर्जावाहनविपण्ये जुलैमासे खुदराविक्रयः ८७८,००० वाहनानां यावत् अभवत्, वर्षे वर्षे ३६.९% वृद्धिः, मासे मासे २.८% वृद्धिः च अभवत् अतः अपि महत्त्वपूर्णं यत् जुलैमासे नूतनानां ऊर्जावाहनानां घरेलुखुदराप्रवेशस्य दरः प्रथमवारं ५०% अतिक्रान्तवान्, ५१.१% यावत् अभवत्, यत् प्रथमवारं घरेलुविपण्ये नूतनानां ऊर्जावाहनानां विक्रयः ईंधनवाहनानां विक्रयात् अधिकः अभवत्
यथा यथा नूतन ऊर्जावाहनानां प्रवेशदरः वर्धते तथा तथा BYD अपि विपण्यभागं ग्रहीतुं त्वरितम् अस्ति । BYD इत्यनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् जुलैमासे नूतनानां ऊर्जावाहनानां विक्रयः ३४२,४०० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे २८.८३% वृद्धिः अभवत्, मासिकविक्रयः च अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् जुलैमासस्य अन्ते यावत् अस्मिन् वर्षे BYD इत्यस्य नूतनानां ऊर्जावाहनानां सञ्चितविक्रयः १९.५५ मिलियनं यूनिट् यावत् अभवत्, यत् वर्षे वर्षे २८.८३% वृद्धिः अभवत् BYD इत्यनेन पञ्चमासान् यावत् एकस्मिन् मासे त्रयो लक्षाधिकानि वाहनानि विक्रीताः, यत्र तस्य विपण्यभागः देशस्य कुलस्य एकतृतीयभागः अस्ति
BYD इत्यस्य विपण्यभागस्य वृद्धिः न केवलं स्केलस्य अर्थव्यवस्थां आनयति, अपितु नूतन ऊर्जावाहनविपण्ये तस्य अग्रणीस्थानं अधिकं सुदृढं करोति।
झाङ्ग क्षियाङ्ग इत्यनेन दर्शितं यत् BYD इत्यादीनां प्रमुखानां कारकम्पनीनां उच्चविपण्यभागेन, स्केललाभैः च भागव्ययस्य न्यूनीकरणेन लाभमार्जिनस्य विस्तारः कर्तुं शक्यते, अतः मूल्यकमीकरणस्य अधिका स्थानं भवति अस्य कारणात् चीनस्य मूल्ययुद्धं मुख्यधारायां जातम् अस्ति प्रमुखाः कारकम्पनयः मूल्यकटनद्वारा स्वकार्ड्-मध्ये पुनः परिवर्तनं कृत्वा स्वस्थप्रतिस्पर्धां निर्मितवन्तः अर्थात् उत्पादस्य गुणवत्तायाः त्यागं विना मूल्येषु कटौतीं कृतवन्तः
बीजिंग-सामाजिकविज्ञान-अकादमी-संस्थायाः सहायक-शोधकः वाङ्ग-पेङ्गः अपि अवदत् यत् नूतन-ऊर्जा-वाहन-विपण्ये अग्रणीरूपेण BYD-इत्यनेन विपण्य-लोकप्रियतां निर्वाह्यते, मूल्य-कटाहं, नूतन-कार-विमोचनं च त्वरयित्वा अधिकान् उपभोक्तृन् आकर्षयति च। एषा भयंकरः विपण्यप्रतिस्पर्धाप्रवृत्तिः न केवलं BYD इत्यस्य विपण्यभागं वर्धयितुं साहाय्यं करोति, अपितु सम्पूर्णे वाहन-उद्योगे योग्यतमानां अस्तित्वं प्रवर्धयति यथा यथा नवीन ऊर्जावाहनानां विपण्यप्रवेशः वर्धते उपभोक्तृमागधा च वर्धते तथा तथा BYD इत्यनेन मूल्यकटनेन नूतनकारविमोचनेन च स्वस्य विपण्यस्थानं अधिकं सुदृढं कृतम् अस्ति परन्तु तस्मिन् एव काले BYD इत्यस्य त्वरितप्रतिस्पर्धा अन्येषु नवीन ऊर्जावाहनब्राण्ड्-उपरि अपि दबावं जनयितुं शक्नोति, येन सम्पूर्णः उद्योगः प्रौद्योगिकी-नवीनीकरणं प्रतिस्पर्धां च त्वरितुं प्रेरयति
विपण्यप्रतिस्पर्धा योग्यतमानाम् अस्तित्वं चालयति
सक्रियरूपेण प्रतिस्पर्धां कर्तुं BYD इत्यस्य चयनस्य तीक्ष्णविपरीतरूपेण, GAC, Great Wall, FAW इत्यादीनां अनेकानाम् वाहनकम्पनीनां कार्यकारीणां वाहन-उद्योगे वर्तमानस्य "involution"-घटनायाः स्पष्टविरोधः प्रकटितः अस्ति
जीएसी समूहस्य अध्यक्षः ज़ेङ्ग किङ्ग्होङ्ग् इत्यनेन स्पष्टतया उक्तं यत् घरेलुवाहनविपण्यस्य अत्यधिकं "आवृत्तिः" तर्कसंगततां नष्टवती अस्ति, उद्योगस्य मूल्ययुद्धेन च तलरेखां निर्वाहयित्वा तर्कशीलतां प्रति प्रत्यागन्तुं युक्तम्। ग्रेट् वाल मोटर्स् इत्यस्य अध्यक्षः वी जियान्जुन् इत्यनेन अपि दर्शितं यत् चीनस्य वाहन-उद्योगः अव्यवस्थायाः "क्रान्तिस्य" च स्थितिः अस्ति तथा च विपण्य-व्यवस्थां निर्वाहयितुम् उद्योगस्य न्यायस्य रक्षणार्थं च कस्यचित् उत्तिष्ठित्वा वक्तुं आवश्यकता वर्तते। सः बोधयति स्म यत् "अस्माभिः कठिनतया प्राप्तानि परिणामानि पोषयित्वा क्रमस्य रक्षकाः भवेयुः" इति ।
गतवर्षस्य सितम्बरमासस्य आरम्भे एव चीन FAW Group Co., Ltd. इत्यस्य उपमहाप्रबन्धकः Lei Ping इत्यनेन TEDA Automobile Forum इत्यत्र उक्तं यत् वर्तमानस्य China Automobile market इत्यस्य विशिष्टं वैशिष्ट्यं "involution" इति मूल्येषु अन्धं कटौतीं कृत्वा उद्योगस्य स्थायिविकासस्य शक्तिः एव नष्टा भविष्यति इति सः मन्यते ।
एतेषां कारकम्पनीकार्यकारीणां पृष्ठतः विक्रयदत्तांशः आशावादी नास्ति।
गुआंगझौ ऑटोमोबाइल समूहस्य नवीनतमं उत्पादनविक्रयप्रतिवेदनं दर्शयति यत् जुलैमासे वाहनस्य उत्पादनं १५६,८०० यूनिट् आसीत्, जनवरीतः जुलैपर्यन्तं वर्षे वर्षे ९.१४% न्यूनता अभवत्; % । विक्रयणस्य दृष्ट्या जुलैमासे १४१,२०० वाहनानां विक्रयः अभवत्, जनवरीतः जुलैमासपर्यन्तं वर्षे वर्षे २५.३७% न्यूनता अभवत्;
गुआङ्गझौ आटोमोबाइल समूहस्य जीएसी टोयोटा, जीएसी होण्डा च यात्रीकारविपण्ये दुर्बलं प्रदर्शनं कृतवन्तौ । जनवरीतः जुलैमासपर्यन्तं जीएसी टोयोटा इत्यस्य सञ्चितविक्रयः ३८९,६०० वाहनानि अभवत्, यत् वर्षे वर्षे २५.४८% न्यूनता अभवत्; मार्केट्-चुनौत्यस्य सम्मुखे जीएसी-सङ्घस्य संयुक्त-उद्यम-ब्राण्ड्-समूहेभ्यः छंटनी-उपायाः कर्तव्याः आसन् । तस्मिन् एव काले GAC समूहस्य नूतन ऊर्जा उपब्राण्ड् Aian इत्यस्य विक्रयमात्रा जनवरीतः जुलैमासपर्यन्तं वर्षे वर्षे ३९.२१% न्यूनीभूता, अद्यापि च "Liangtian" ब्राण्ड् इत्यस्य स्थाने समूहस्य नूतनलाभस्तम्भरूपेण प्रतिस्थापनं कठिनम् अस्ति
FAW Group इत्यस्य स्थितिः अपि आशावादी नास्ति। वर्षस्य प्रथमार्धे FAW-Volkswagen तथा FAW Toyota इत्येतयोः विक्रयः क्रमशः ७५४,५०० तथा ३२९,००० वाहनानां विक्रयः अभवत्, यत् गतवर्षस्य समानकालस्य तुलने क्रमशः ११.१%, ११.८२% च न्यूनता अभवत् ग्रेट् वाल मोटर्स् अपि नूतन ऊर्जावाहनविपण्ये दुर्बलविक्रयवृद्धेः समस्यायाः सामनां कुर्वन् अस्ति । आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु ग्रेट् वाल मोटर्स् इत्यस्य कुलविक्रयः ६५१,००० वाहनानि आसीत्, यत् वर्षे वर्षे ३.६% वृद्धिः अभवत्, तथा च पूर्णवर्षस्य लक्ष्यस्य १.९ मिलियन वाहनानां केवलं ३४% भागं पूर्णं कृतवान् तेषु जुलैमासे २४,१०० नवीन ऊर्जावाहनानि विक्रीताः, प्रथमसप्तमासेषु वर्षे वर्षे १६.५१% न्यूनता अभवत्, यत् वर्षे वर्षे २८.१४% वृद्धिः अभवत् विक्रयः केवलं प्रायः २४% एव अभवत् ।
वाहन-उद्योगे "रोलिंग्"-घटनायाः विषये झाङ्ग-जियाङ्ग् इत्यस्य मतं यत् एतत् विपण्यां योग्यतमानाम् अस्तित्वस्य स्वाभाविकं परिणामम् अस्ति, अतः अत्यधिकं हस्तक्षेपस्य आवश्यकता नास्ति
झाङ्ग क्षियाङ्ग इत्यनेन सूचितं यत् विपण्य-अर्थव्यवस्थायाः कारणात् स्वभावतः संसाधनानाम् अपव्ययः भविष्यति, यत् विपण्य-प्रतिस्पर्धायाः अपरिहार्य-प्रक्रिया अस्ति यथा एकदा अमेरिकी-वाहन-उद्योगः अनुभवति स्म, तथैव आरम्भे १५०० तः अधिकाः कम्पनयः आसन्, परन्तु केवलं त्रीणि कम्पनयः एव आसन् मूल्ययुद्धैः स्पर्धायाः च माध्यमेन अवशिष्टाः आसन्।
"अस्मिन् क्रमे कम्पनीनां पतनम्, प्रौद्योगिकी-अद्यतनं च अपरिहार्यम् अस्ति। अस्माभिः बहु चिन्ता न कर्तव्या।" न केवलं नूतनानि उत्पादयितुं शक्नुवन्ति ऊर्जावाहनानि ईंधनवाहनानि अपि उत्पादयितुं शक्नुवन्ति। तस्मिन् एव काले सः बोधितवान् यत् राज्येन मूल्ययुद्धानां कारणेन कारस्य गुणवत्तायाः न्यूनता न भवेत् इति नीतयः प्रवर्तन्ते तथापि झाङ्ग क्षियाङ्ग इत्यस्य मतं यत् गुणवत्तायाः समस्याः भवन्ति चेदपि अत्यधिकं चिन्तायाः आवश्यकता नास्ति यतोहि राज्ये ए उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणार्थं सम्पूर्णं स्मरणव्यवस्था।