हेटेआ २५ वर्षाणाम् अधिकवयसः जनान् न नियुक्तं करिष्यति? नियुक्तौ आयुःभेदः आक्रोशेन न स्थगितव्यः
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
□फन चुआनलोंग (चोंगकिंग विश्वविद्यालय)
अगस्तमासस्य १६ दिनाङ्के द पेपर-पत्रिकायाः अनुसारं एकः नेटिजनः हेयटेया-भण्डारे कार्यार्थं तस्य आवेदनं अङ्गीकृतवान् इति निवेदितवान् यत् अन्यपक्षेण दत्तं कारणं यत् भण्डारः केवलं १८-२५ वर्षाणां कर्मचारिणां नियुक्तिं करोति, यदा तु नेटिजनः २८ वर्षीयः आसीत् वृद्धः। एतत् प्रकरणं निवेदितमात्रेण वार्तायां टिप्पणीविभागे केचन जनाः तस्य विषये क्रोधं प्रकटितवन्तः, तथापि यत् उपेक्षितुं न शक्यते, चिन्तनीयं च तत् अनेकेषां चिन्ता people: यदि भवान् २५ वर्षे जनान् न नियुक्तं करोति तर्हि ३५, ४५ वर्षीयानाम् विषये किम्?
वस्तुतः निगमनियुक्तौ आयुःभेदस्य विषयः उष्णसन्धानेषु सामाजिकमाध्यमेषु च बहुधा चर्चा कृता अस्ति । अस्मात् पूर्वं “लक्किन् इत्यस्य कृते आवेदनं कृतवती २६ वर्षीयः बालिका अतिवृद्धा इति कारणेन निष्कासिता” तथा च “कार्यार्थम् आवेदनं कृतवती २३ वर्षीयः बालिका वयसः कारणात् मानवसंसाधनेन अङ्गीकृता” इत्यादयः प्रकरणाः आसन् । इत्यादि । केषुचित् सामाजिकमाध्यममञ्चेषु बहवः नेटिजनाः अपि कार्यानुसन्धानप्रक्रियायाः समये स्वस्य वयसः कारणात् "अप्रिय" इति स्वस्य अनुभवान् साझां कृतवन्तः यत् "25 वर्षे कार्यं अन्विष्यमाणः अहं वृद्धः इति निष्कासितः" तथा च "Have I" इति १९९७ तमे वर्षे कार्यं अन्विष्यमाणः सन् पूर्वमेव निष्कासितः?" ...
अनिर्वचनीयं यत् वास्तवमेव उच्चश्रमतीव्रतायुक्ताः केचन प्रकाराः कार्याणि सन्ति यथा वृद्धाः कर्मचारीः ये विलम्बेन जागृतुं न शक्नुवन्ति तथा च तेषां शिक्षणक्षमतायाः तालमेलं स्थापयितुं न शक्नुवन्ति एतादृशाः "वास्तविकविचाराः" स्वयं, परन्तु इव हेटेआ-भण्डारेषु प्रासंगिकनियुक्तिपदानां कृते किमपि यथार्थविचाराः सन्ति वा? किं श्रमतीव्रता अत्यधिका अस्ति ? किं २८ वर्षीयः कर्मचारी तत् सहितुं न शक्नोति ? उत्तरं स्पष्टतया न इति।
एक-आकार-सर्व-अनुकूल-नियुक्ति-सिद्धान्तः यः योग्यतां अनुभवं वा न पश्यति, अपितु केवलं आयुः-सङ्ख्यासु एव केन्द्रितः भवति, न केवलं नियोक्तुः पूर्वाग्रहं प्रतिबिम्बयति, अपितु कम्पनीयाः एव दीर्घकालीन-विकासाय अपि हानिकारकः भवति उद्यमानाम् कृते, आयुः इत्यस्य उपयोगेन नियुक्तेः कठोरः अथवा निरपेक्षः अपि मानदण्डः भवति, येन तेषां रोजगारस्य व्याप्तिः सीमितं भवति, यत् न केवलं भर्तीव्ययस्य किञ्चित् परिमाणं वर्धयति, अपितु कार्यबलस्य दीर्घकालीनस्य स्थिरस्य च निर्माणस्य कृते अपि हानिकारकः भवति other hand, such arrogant and harsh employment practices सिद्धान्तैः उपभोक्तृणां मनसि कम्पनीनां प्रतिबिम्बं अपि क्षतिग्रस्तं कृतम् अस्ति । या कम्पनी स्वस्य उत्पादेषु परिश्रमं न करोति, सामाजिकदायित्वस्य भावः च नास्ति, सा उपभोक्तृणां विश्वासं प्राप्तुं कष्टं प्राप्स्यति, किं पुनः विपण्यां पदं प्राप्तुं।
तदतिरिक्तं केवलं १८-२५ वर्षाणां कर्मचारिणां नियुक्तिः भवति। श्रमकानूनानुसारं श्रमिकाणां रोजगारस्य तथा व्यवसायस्य चयनस्य समानाधिकारः अस्ति यत् रोजगारप्रवर्धनकानूने एतदपि निर्धारितं यत् रोजगारमध्यस्थक्रियाकलापं कुर्वन्तः कर्मचारिणः नियुक्ताः नियोक्तारः रोजगारमध्यस्थाः च श्रमिकाणां कृते समानरूपेण रोजगारस्य अवसरान् न्यायपूर्णान् च रोजगारस्य शर्ताः प्रदातव्याः रोजगारविवेकस्य कार्यान्वितं न भविष्यति।
अल्पवयसि "अतिवृद्धः" इति निराकरणस्य विरोधाभासपूर्णघटना अनेकेषां श्रमिकाणां क्रोधं जनयति, परन्तु तेषां क्रोधं त्यक्तुं न शक्यते, तेषां समस्यायाः कारणानि अपि गभीररूपेण चिन्तनीयाः, समस्यायाः सम्भाव्यप्रतिकूलपरिणामाः अपि उजागरव्याः, तथा च समस्यायाः समाधानं अन्वेष्टुम् .
भर्तीयां आयुःभेदस्य विरोधं कर्तुं तथा च उत्तमं रोजगारस्य, रोजगार-अन्वेषण-वातावरणस्य निर्माणं च कर्तुं अनेकेषां पक्षानां संयुक्तप्रयत्नाः आवश्यकाः सन्ति, अनेकेषां पक्षानां संयुक्तकार्याणां आह्वानं च भवति। नियोक्तृणां कृते ते समये एव स्वदृष्टिकोणं परिवर्तयन्तु, सामाजिकश्रमबलजनसंख्यायाः विकासं परिवर्तनं च पूर्णतया स्वीकुर्वन्तु, श्रमिकानाम् वैधअधिकारस्य हितस्य च सम्मानं कुर्वन्तु सर्वथा निगमस्य उत्पादानाम् उपभोक्तारः अपि श्रमिकाः सन्ति, तथा च कम्पनयः ये न सम्मानयन्तु श्रमिकाः उपभोक्तृणां समर्थनं न प्राप्नुयुः . प्रासंगिकसरकारीविभागैः अपि पर्यवेक्षणं सुदृढं कर्तव्यं, कानूनस्य सख्यं प्रवर्तनं करणीयम्, श्रमिकानाम् अधिकारस्य उल्लङ्घनं कुर्वतीनां एतादृशीनां घटनानां निवारणं च दृढतया करणीयम्। तदतिरिक्तं बहुसंख्यकाः श्रमिकाः मौनं कर्तुं न शक्नुवन्ति, किं पुनः क्रुद्धाः भवितुम्, तेषां अधिकारानां रक्षणार्थं कानूनीमार्गाणां प्रयोगः करणीयः ।