समाचारं

भूमि-अचल-सम्पत्-विपण्यस्य जीवनशक्तिं उत्तेजितुं बहुविध-उपायान् कुर्वन्तु

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(सु न्यूजस्य संवाददाता शि क्षियाओकाई तथा प्रशिक्षु संवाददाता लियू है)१५ अगस्तदिनाङ्के नगरपालिकदलसमितेः उपसचिवः मेयरः च लियू हाओ इत्यनेन २०२४ तमे वर्षे नगरपालिकभूमिकार्यस्य अग्रणीसमूहस्य चतुर्थसमागमस्य अध्यक्षता कृता सः बोधितवान् यत् २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः तथा च दलकेन्द्रीयसमितेः राज्यपरिषदः च निर्णयानां व्यवस्थानां च सम्यक् अध्ययनं कार्यान्वयनञ्च, स्थिरं स्वस्थं च विकासं प्रवर्धयितुं प्रासंगिकनीतीनां प्रभावीरूपेण कार्यान्वयनम् आवश्यकम् अस्ति अचलसंपत्तिबाजारस्य, भूमिकारकाणां विपण्य-उन्मुखविनियोगस्य सुधारस्य सक्रियरूपेण अन्वेषणं, तथा च प्रभावीरूपेण भूमि-अचल-सम्पत्-बाजारस्य जीवनशक्तिं वर्धयितुं।

सभायां नगरीय-आवास-नगरीय-ग्रामीण-विकास-ब्यूरो-इत्यनेन अस्मिन् वर्षे नगरीय-अचल-सम्पत्-बाजार-स्थितेः विषये सूचना दत्ता, तथा च नगर-सम्पत्त्याः नियमन-ब्यूरो-संस्थायाः निष्क्रिय-स्टॉक-अचल-सम्पत्-भूमि-निस्तारणार्थं “एकः भूमिः, एकः नीतिः” इति स्थितिः इति विषये सूचना दत्ता नगरे २०२४ तमे वर्षे वाणिज्यिकभूमिसूचीकरणस्य स्थितिः, तथा च तृतीयः परिचालनसमूहः यौनप्रयोगाय भूमिसूचीकरणस्य सूचना ।

प्रतिवेदनं श्रुत्वा लियू हाओ इत्यनेन बोधितं यत्,भूमिविपण्यस्य जीवनशक्तिं अधिकं मुक्तुं. चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य नवीनतमावश्यकतानां विषये निकटतया ध्यानं ददातु, उच्चस्तरस्य सुधारस्य नवीनप्रवृत्तीनां सह सक्रियरूपेण सम्बद्धतां कुर्वन्तु, भूमिकारकाणां विपण्य-उन्मुखविनियोगस्य सुधारस्य सक्रियरूपेण अन्वेषणं कुर्वन्तु, भूमिं नवीनतां कुर्वन्तु निवेशस्य उपायाः, तथा च भूमिविपण्ये नूतनजीवनशक्तिं प्रभावीरूपेण उत्तेजयन्ति।निष्क्रियभूमिवर्गीकरणं निष्कासनं च कर्तुं. विपणनस्य, कानूनस्य शासनस्य, भेदभावस्य च सिद्धान्तानां पालनं कुर्वन्तु, उद्यमानाम् भूमिकायां पूर्णं क्रीडां कुर्वन्तु, योजनायोजनानां समायोजनाय उद्यमानाम् मार्गदर्शनं कुर्वन्तु, उत्पादसंरचनानां अनुकूलनं कुर्वन्तु, विकासस्य निर्माणस्य च सम्पूर्णप्रक्रियायाः सुदृढीकरणं कुर्वन्तु, नीतिसमर्थनं प्रदातुं च पर्यवेक्षणं भेदयन्तु , सहकार्यं प्रोत्साहयन् इत्यादिषु, तथा च प्रभावीरूपेण भूमिलाभेषु सुधारं कृत्वा सख्तजोखिमनिवारणम्।विद्यमानव्यापारिकगृहेषु निर्मलीकरणस्य गतिं त्वरितुं आवश्यकम्. स्रोतमार्गदर्शनं, पुरस्कारं अनुदानं च झुकावं, तन्त्रस्य अनुकूलनं अन्यकार्यं च सुदृढं कुर्वन्तु, कक्षटिकटस्थापनं च सशक्ततया प्रवर्तयन्तु। प्रतिस्थापनस्य भागं ग्रहीतुं अधिकानि उच्चगुणवत्तायुक्तानि आवासस्थानानि प्रवर्तयितुं, वित्तीयनीतिसमर्थनं वर्धयितुं, वाणिज्यिकगृहक्रयणस्य समूहक्रयणं प्रोत्साहयितुं, नूतनानां कृते पुरातनगृहाणां व्यापारं प्रवर्तयितुं च। माङ्गल्याधारितं आपूर्तिनिर्धारणस्य आवश्यकतायाः पालनं कुर्वन्तु, किफायती आवासरूपेण उपयोक्तुं शक्यमाणानां वाणिज्यिकगृहाणां आपूर्तिं यथोचितरूपेण निर्धारयन्तु, किफायती आवासस्य व्यवस्थापनं च व्यवस्थितरूपेण प्रवर्तयन्तु।अस्माभिः उच्चगुणवत्तायुक्तानां आवासनिर्माणस्य सक्रियरूपेण प्रचारः करणीयः. वयं सुधारस्य आवश्यकतानां गहनं अन्वेषणं करिष्यामः तथा च वाणिज्यिक आवासस्य गुणवत्तायां व्यापकरूपेण सुधारं कर्तुं योजना तथा विन्यासः, सार्वजनिकसुविधाः, पर्यावरणनिर्माणं, सम्पत्तिप्रबन्धनम् इत्यादिभ्यः विविधपक्षेभ्यः आरभेमः। आपूर्तिसम्बन्धं यथोचितरूपेण गृह्णन्तु, आवासीयभूमिआपूर्तिसमायोजनतन्त्रं सख्यं कार्यान्वयन्तु, तथा च उन्नतगृहस्य आपूर्तिपरिमाणं आपूर्तिक्रमं च यथोचितरूपेण निर्धारयन्तु। उच्चगुणवत्तायुक्तानां आवासीयभवनानां प्रथमसमूहस्य निर्माणं त्वरितं कुर्वन्तु तथा च चालनप्रभावं निर्मातुं अनेकाः प्रदर्शनपरियोजनानि निर्मायन्तु।भूमिप्रदायस्य आयोजने अस्माभिः ठोसकार्यं कर्तव्यम्. भवनविन्यासः, परिवहनव्यवस्था, सार्वजनिकसुविधाः इत्यादीनां विशिष्टनियोजनसामग्रीषु अधिकं सुधारं कुर्वन्तु, बहुविधभूमिपार्सलस्य आपूर्तिं अन्वेष्टुम् अथवा स्पॉटभूमिआपूर्तिप्रतिमानानाम् अन्वेषणं कुर्वन्तु, तथा च भूमिबचतप्रौद्योगिकीनां उपयोगं प्राथमिकताम् अददात् इति विविधपरियोजनानां निर्माणं प्रोत्साहयन्तु भूमौ भूमिगतस्थानानां व्यापकविकासस्य तथा अनुकूलितपार-इञ्जिनीयरिङ्ग-निर्माणस्य रूपेण . औद्योगिकभूमिः आवासीयभूमिः च आपूर्तितालस्य, संरचनायाः, समयस्य च पूर्वमेव योजनां कुर्वन्तु येन भविष्ये समयसूचनानुसारं आपूर्तिः व्यवस्थितविकासश्च सुनिश्चितः भवति।

नगरपालिकानेतारः फेङ्ग रुयी, झाङ्ग हुई, वाङ्ग शौबिङ्ग् च, नगरपालिकासर्वकारस्य महासचिवः लुओ झीहोङ्गः च सभायां उपस्थिताः आसन् ।

प्रतिवेदन/प्रतिक्रिया