समाचारं

शङ्घाई, हाङ्गकाङ्ग च यातायातस्य बृहत् आँकडानां प्रवाहं प्रवर्धयन्ति शङ्घाईनगरस्य १४८ लक्षं नवीनं ऊर्जावाहनदत्तांशमञ्चं तस्य लाभं कथं लभते?

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ अगस्तदिनाङ्के चाइना बिजनेस न्यूजस्य संवाददातारः शङ्घाई-हाङ्गकाङ्ग-नगरस्य आँकडा-विनिमय-सहकार्य-कार्यक्रमे शङ्घाई-अन्तर्राष्ट्रीय-आटोमोबाइल-नगरस्य ईवी-ए.आइ are focusing on data परिसञ्चरणं अनुप्रयोगं च परिवहनबृहत् आँकडासु शङ्घाई-हाङ्गकाङ्गसहकार्यं प्रवर्धयितुं बहुआयामीसहकार्यं करिष्यति।
अस्मिन् वर्षे षष्ठस्य शङ्घाई-हाङ्गकाङ्ग-सहकार्यसम्मेलनस्य दस्तावेजे "शङ्घाई-हाङ्गकाङ्ग-दत्तांशसहकार्यस्य प्रचारः" इति समाविष्टम् अस्ति । शङ्घाई-हाङ्गकाङ्ग-देशयोः "सहकारी-मुक्त-आँकडा-प्रतियोगिता" भवति, येन उभयस्थानेषु वैज्ञानिक-संशोधन-संस्थानां कृते प्रभावी-उपयोगाय, नूतन-ऊर्जा-वाहन-अन्य-यातायात-आँकडानां इत्यादीनां उच्च-गुणवत्ता-दत्तांश-समूहानां निर्माणं प्रवर्धयितुं, ततः परं च शङ्घाई-हाङ्गकाङ्ग-योः मध्ये आँकडा-सहकार्यं प्रवर्धयन्ति ।
शङ्घाई-हाङ्गकाङ्ग-सहकार-डिजिटल-पारिस्थितिकीतन्त्र-विनिमय-केन्द्रस्य निदेशकः ली झेन्ये-इत्यनेन चीन-व्यापार-समाचार-सञ्चारमाध्यमेन उक्तं यत्, "चीनदेशे विश्वस्य बृहत्तमः नवीन-ऊर्जा-वाहन-बाजारः अस्ति । नवीन-ऊर्जा-वाहनानां विकास-प्रक्रियायां आँकडा-संग्रहणं, विश्लेषणं, अनुप्रयोगः च महत्त्वपूर्णाः सन्ति links.
नवीन ऊर्जा व्यापारविभागस्य निदेशकः तथा शंघाई अन्तर्राष्ट्रीय ऑटोमोबाइल सिटी (समूह) कम्पनी लिमिटेडस्य डाटा केन्द्रस्य निदेशकः किआओ ली इत्यनेन अस्मिन् कार्यक्रमे उक्तं यत् वर्तमानकाले शङ्घाई नवीन ऊर्जा वाहनस्य सार्वजनिकदत्तांशसङ्ग्रहणं निगरानीयसंशोधनकेन्द्रं ( ईवीडाटा) मञ्चेन शङ्घाईनगरे प्रायः १४८ लक्षं नवीन ऊर्जावाहनानि एकत्रितानि सन्ति ऊर्जावाहनैः सह सम्बद्धानि आँकडानि व्यापकनगरीय-डिजिटल-प्रबन्धनस्य नगरीय-हरित-परिवहनस्य च बहुमूल्यं संसाधन-आधारं प्रदास्यन्ति |.
हाङ्गकाङ्गस्य विश्वविद्यालयस्य अनुसन्धानविकासदलस्य सशक्तः अस्ति, यथा हाङ्गकाङ्ग-पॉलिटेक्निकविश्वविद्यालयस्य नवस्थापितं विद्युत्वाहनसंशोधनकेन्द्रं, यत् चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः चेन् किङ्ग्क्वान्-इत्यस्य नेतृत्वे स्थापितं, अत्याधुनिकं कार्यं च केन्द्रितम् अस्ति विद्युत्वाहनप्रौद्योगिक्याः, स्मार्टपरिवहनव्यवस्थानां, ऊर्जाप्रबन्धनस्य च क्षेत्रेषु अनुसन्धानं विकासं च।
ली झेन्ये इत्यनेन उक्तं यत् हाङ्गकाङ्गस्य बहुधा मूलभूतवैज्ञानिकसंशोधनक्षमता अस्ति, परन्तु अन्तिमेषु वर्षेषु डिजिटलीकरणम् इत्यादीनां नूतनानां प्रौद्योगिकीनां कृते अल्पानि अनुप्रयोगपरिदृश्यानि सन्ति तथा च शङ्घाई-हाङ्गकाङ्गयोः मध्ये सहकार्यं च मुक्त-आँकडा-अनुप्रयोग-परिदृश्यानां टैपं कर्तुं साहाय्यं कर्तुं शक्नोति उभयत्र च परिदृश्यानां वाणिज्यिकमूल्यं प्राप्यते .
स्मार्ट-परिवहनस्य विकासाय स्मार्ट-कार-आँकडानां विषये शङ्घाई-हाङ्गकाङ्ग-सहकार्यम् अतीव महत्त्वपूर्णम् अस्ति । अधुना चीनसर्वकारेण वाहनदत्तांशसञ्चारस्य विषये अधिकं मुक्तं दृष्टिकोणं गृहीतम्, तथैव आँकडानुपालने बलं दत्तं, स्पष्टीकरणं च यत् कोऽपि बुद्धिमान् सम्बद्धवाहनदत्तांशः साझाः कर्तुं शक्यते इति।
अस्मिन् विषये ली झेन्ये अवदत् यत् "मम विचारेण सीमापारं यातायातदत्तांशस्य प्रवाहः मुख्यभूमितः हाङ्गकाङ्गतः च पायलट् कर्तुं शक्यते। वर्तमानकाले अस्माकं कृते अतीव स्पष्टविनियमाः सन्ति। व्यक्तिगतसूचना इत्यादीनां संवेदनशीलदत्तांशस्य अतिरिक्तं, अधिकांशः स्मार्टः car data is Insensitive अर्थात् R&D कर्मचारिभिः उपयोक्तुं शक्यमाणाः दत्तांशाः” इति ।
यदा शाङ्घाई-नगरं प्रबलतया प्रचारयति तस्य "रोबोटाक्सी"-विकासस्य विषये वदन् ली झेन्ये इत्यनेन उक्तं यत् मुख्यभूमिनगराणि नूतनानां प्रौद्योगिकीनां प्रयोगे विश्वे अग्रणीः सन्ति तथा च हाङ्गकाङ्गस्य अनुकरणस्य लक्ष्याणि अपि सन्ति, परन्तु स्वायत्तवाहनचालनस्य व्यावहारिकः कोऽपि नास्ति वास्तविकस्थितौ प्रभावः अस्ति।हाङ्गकाङ्गस्य नगरीयमार्गस्य स्थितिः विश्वस्य जटिलतमानां मध्ये एकः अस्ति ते मुख्यभूमितः चोङ्गकिंग इत्यस्य सदृशाः भवितुम् अर्हन्ति।
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया