समाचारं

फुजियान्-नगरात् आरभ्य : "सिल्क रोड् शिपिङ्ग्" "स्वर्णजलमार्गः" भवति ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [China News Network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
चीन समाचारसेवा, ज़ियामेन्, अगस्त १७ दिनाङ्कः : फुजियानतः आरभ्य "सिल्क रोड् शिपिङ्ग" "सुवर्णजलमार्गः" भवति ।
चीनसमाचारसेवायाः संवाददाता यान् जू
चीनदेशस्य दक्षिणपूर्वतटे स्थितं फुजियान् प्राचीनस्य समुद्रीयरेशममार्गस्य आरम्भबिन्दुः अस्ति । अद्यत्वे "21 शताब्द्याः समुद्रीयरेशममार्गस्य मूलक्षेत्रत्वेन" इतः आरभ्य "रेशममार्गस्य जहाजयानं" "बेल्ट् एण्ड् रोड्" इत्यस्य सहनिर्माणं कुर्वन्तः देशान् संयोजयति "सुवर्णजलमार्गः" भवति
“सिल्क रोड् शिपिङ्ग्” इत्यस्य महत्त्वपूर्णं प्रस्थानबन्दरत्वेन क्षियामेन् बन्दरगाहः अतीव व्यस्तः अस्ति । (दत्तांशनक्शा, फुजियान् प्रान्तीयबन्दरगाहस्य नौकायानकेन्द्रस्य च सौजन्येन)
“सिल्क रोड् शिपिङ्ग्” चीनस्य प्रथमः “बेल्ट् एण्ड् रोड्” इति व्यापकः सेवाब्राण्डः मञ्चः च अस्ति यस्य विषयः शिपिङ्गं भवति, प्रथमवारं च फुजियन् इत्यनेन निर्मितम् । फुजियान् सिल्क रोड् शिपिङ्ग ऑपरेशन्स् कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः ली नान् चीन न्यूज सर्विस इत्यस्य संवाददात्रेण सह अद्यतनसाक्षात्कारे अवदत् यत् २०१८ तमस्य वर्षस्य अन्ते अस्य प्रारम्भात् अस्मिन् वर्षे जूनमासस्य ३० दिनाङ्कपर्यन्तं १२२ नामकरणं कृतम् अस्ति सिल्क रोड् शिपिङ्ग" मार्गाः, चीनदेशे ९ उत्पत्तिस्थानानि कवरं कुर्वन्ति। बन्दरगाहः, विश्वस्य ४६ देशेषु क्षेत्रेषु च १३५ बन्दरगाहेषु प्रवेशः अस्ति; कुलम् १५,४३४ जहाजानां संचालनं कृतम् अस्ति, तथा च कंटेनर-प्रवाहः १८.२२४८ मिलियन-टीईयू अभवत्
ज़ियामेन्-बन्दरगाहस्य हैती-टर्मिनल्-इत्यत्र पात्राणि पर्वतवत् सञ्चिताः सन्ति, पात्र-जहाजाः च अन्तः बहिः च आगच्छन्ति, अतः अतीव व्यस्तं भवति । "सिल्क रोड शिपिङ्ग" इत्यस्य महत्त्वपूर्णप्रस्थानबन्दररूपेण ज़ियामेन् बन्दरगाहस्य ६० नाम "सिल्क रोड शिपिंग" मार्गाः सन्ति तथा च चीनस्य प्रथमा "सिल्क रोड शिपिंग" सीमापारं ई-वाणिज्य-एक्सप्रेस् रेखा उद्घाटिता अस्ति
"'सिल्क रोड् शिपिंग' इत्यस्य ज़ियामेन्-मनिला ई-कॉमर्स एक्स्प्रेस् लाइन् सीधे ज़ियामेन् बन्दरगाहतः फिलिपिन्स्-देशस्य मनिला पोर्ट् यावत् गच्छति, प्राथमिकता-बर्थिंग्-सहितम्। शिपिंग-समयः २ दिवसान् यावत् न्यूनीकरोति, यत् विश्वे दुर्लभम् अस्ति। एसआईटीसी ज़ियामेन् शाखायाः विपणनप्रबन्धकः फैन् ज़ीहुई चीन न्यूज सर्विस इत्यस्य संवाददातृभ्यः अवदत् यत् एषा एक्सप्रेस् लाइन् २०२२ तमस्य वर्षस्य जूनमासस्य १० दिनाङ्कात् प्रथमविमानयानात् अस्मिन् वर्षे अगस्तमासस्य आरम्भपर्यन्तं कुलम् १०५ यात्रां कृतवती अस्ति, यत्र अधिकांशं मालस्य निर्यातस्य मात्रा २३,७०५ टीईयू अस्ति जूता, वस्त्र, फर्निचर, फिटनेस उपकरण इत्यादयः सन्ति।
"सिल्क रोड् शिपिङ्ग्" इति सीमापारं ई-वाणिज्य-एक्सप्रेस्-रेखायाः आरम्भः अभवत् । (दत्तांशनक्शा, फुजियान् प्रान्तीयबन्दरगाहस्य नौकायानकेन्द्रस्य च सौजन्येन)
"सिल्क रोड मैरिटाइम" एकं विस्तृतं कुशलं च समुद्रीयपरिवहनजालं निर्माति, अन्तर्राष्ट्रीयनौकायानव्यापकसेवामञ्चस्य निर्माणे केन्द्रीक्रियते, सेवामानकप्रणालीं निर्माति यत् रसदशृङ्खलायाः बहुविधलिङ्कानां माध्यमेन प्रचलति, यथा बन्दरगाहाः, जहाजयानं, सीमाशुल्कनिष्कासनं, पारगमनम्, तथा बहुविधपरिवहनस्थानकानि, तथा च उत्तमं समुद्रीयपरिवहनं निर्माति पर्यावरणस्य विकासाय परिवहनसेवागुणवत्तासुधारं च प्रवर्धयितुं सहकार्यं कुर्वन्ति।
"दशकोटिः कंटेनराः विश्वे परिभ्रमन्ति, ये 'सिल्क रोड् शिपिंग' संगठनसहकार्यस्य, परिचालनमञ्चस्य, बुद्धिमान् प्रबन्धनस्य, सेवामानकीकरणस्य, संचालनसुविधायाः, ब्राण्डवैश्वीकरणस्य च उपरि अवलम्बन्ते, येन हितस्य, उत्तरदायित्वस्य, भाग्यस्य च समुदायः निर्मीयते। " ली नान् उक्तवान् ।
अस्मिन् वर्षे मेमासे "सिल्क रोड् समुद्री" समुद्री-रेल संयुक्त परिवहन "दैनिकवर्ग" रेलयानं ज़ियामेन् तथा जियांग्क्सी क्षियाङ्गताङ्ग अन्तर्राष्ट्रीय शुष्कबन्दरस्य मध्ये 1,000 वारं प्रचलति स्म, यत् फुजियान् तथा जियांग्क्सी मध्ये अस्य "दक्षिणपूर्वरसदसुवर्णचैनलस्य" अधिकं अवरुद्धं कृतवान् मार्ग + रेलमार्ग + समुद्रपरिवहनस्य लचीलस्य समन्वितस्य च संयोजनस्य माध्यमेन अनेकपरिवहनविधिषु पात्रेषु प्रभावीरूपेण स्थानान्तरणं कर्तुं शक्यते, येन मालस्य पारगमनसमयः बहु न्यूनीकरोति
"तटस्य आधारेण अन्तःस्थस्य च सेवां कुर्वन्तः वयं आशास्महे यत् समुद्रं गन्तुं मध्यपश्चिमप्रदेशेषु मालस्य अधिकविकल्पाः प्रदास्यामः।" "रेशममार्गस्य समुद्रीयपरिवहनस्य" ।
रेलमार्गक्षेत्रं सहितं "सिल्क रोड् समुद्रीपरिवहन" गठबन्धनस्य ३३० सदस्याः बन्दरगाहजहाजउद्योगशृङ्खलायां सर्वाणि सम्बद्धानि उद्यमाः आच्छादयन्ति । अनेकक्षेत्रेषु जहाजयानं तथा पार-उद्योगसहकार्यं "रेशममार्गस्य समुद्रीयपरिवहनस्य" अग्रणीपरिकल्पना अभवत्, वैश्विकनौकायानकम्पनीनां सेवां कृत्वा व्यापकपरामर्शस्य, संयुक्तयोगदानस्य, साझीकृतलाभानां च सिद्धान्तं पूर्णतया प्रदर्शयति
आधिकारिकसांख्यिकी दर्शयति यत् अस्य वर्षस्य प्रथमार्धे "सिल्क रोड् शिपिङ्ग" इत्यस्य विशेषबल्क कार्गोमार्गद्वयेन कुलम् ८४ यात्राः कृताः, ५.४८०४ मिलियनटनं भारयित्वा अवरोहणं च कृतम् तेषु भारतीयपाषाणः ५९ वारं भ्रमणं कृतवान्, कुलम् १.४३०९ मिलियन टन, व्यापारस्य परिमाणं प्रायः १.५५ अरब युआन् (RMB, अधः समानम्); अरब युआन।
ली नान् इत्यनेन उक्तं यत् भविष्ये "सिल्क रोड् समुद्री" बन्दरगाहानां, जहाजयानस्य, व्यापारस्य च एकीकृतविकासं प्रवर्धयिष्यति, तथा च मार्गानाम् सघनीकरणेन, कार्यक्षमतायाः सुधारेण च संयुक्तरूपेण "बेल्ट् एण्ड् रोड्" इत्यस्य निर्माणं कुर्वन्तः देशानां मध्ये व्यापारं अधिकं सुलभं करिष्यति . (उपरि)
प्रतिवेदन/प्रतिक्रिया