सिचुआन्-नगरस्य प्रथमः बैचः हाइड्रोजन-इन्धन-कोशिका-नगरपालिका-वाहनानां चेङ्गडु-नगरे ऑनलाइन-रूपेण गच्छति! १५ निमेषपर्यन्तं जलवायुकरणस्य अनन्तरं ४०० किलोमीटर्पर्यन्तं व्याप्तिः भवितुम् अर्हति ।
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ निमेषपर्यन्तं हाइड्रोजनीकरणस्य अनन्तरं बैटरी आयुः ४०० किलोमीटर् यावत् भवितुम् अर्हति । अधुना चेङ्गडुनगरस्य सिन्दुमण्डले सीटीनां स्पष्टध्वनिना सहसिचुआन्-प्रान्ते हाइड्रोजन-इन्धन-कोशिका-नगरपालिका-सिञ्चक-ट्रकानां प्रथमः समूहः आधिकारिकतया उपयोगाय स्थापितः ।अवगम्यते यत् अस्मिन् समये उपयोगाय स्थापिताः चत्वारः १८ टन-भारस्य नगरपालिका-स्प्रिंकलर-ट्रकाः चेङ्गडु-कम्पनी रोङ्गक्सिनेङ्ग-द्वारा स्वतन्त्रतया विकसितायाः ११० किलोवाट्-भारस्य हाइड्रोजन-इन्धन-कोशिका-प्रणाल्याः सज्जाः सन्ति सिन्दु जिला।
सामान्यरूपस्य दृष्ट्या अस्मिन् समये उपयोगे स्थापिते हाइड्रोजन-इन्धन-कोशिका-नगरपालिका-स्प्रिंकलर-ट्रकस्य पारम्परिक-डीजल-सिञ्चक-वाहनात् कोऽपि स्पष्टः अन्तरः नास्ति तथापि यदि भवान् सम्यक् पश्यति तर्हि तस्य विद्युत्-प्रणाल्यां "रोङ्गक्सिन्-ऊर्जा" इति ज्ञातुं शक्नोति तथा "H2" लोगो हाइड्रोजन-सञ्चालित-परिचयः प्रकाशितः ।
▲सिचुआन-प्रान्ते हाइड्रोजन-इन्धन-कोशिका-नगरपालिका-स्प्रिंकलर-ट्रकानां प्रथम-समूहः आधिकारिकतया उपयोगाय स्थापितः
रोङ्गक्सिन् ऊर्जा इत्यस्य उपमहाप्रबन्धकः तान जियान्झाओ इत्यनेन उक्तं यत् अस्मिन् समये नूतनं कारं मार्गे अस्ति,शिरोङ्गस्य अभिनव-हाइड्रोजन-इन्धन-कोशिका-विद्युत्-प्रणाली-उत्पादानाम् उपयोगः हाइड्रोजन-ऊर्जा-रेल-परिवहनस्य क्षेत्रे अतिरिक्तं हाइड्रोजन-ऊर्जा-राजमार्ग-परिवहनस्य क्षेत्रे अभिनव-अनुप्रयोगेषु भवतिसा परिचयितवती यत् लिथियम-बैटरी-वाहनानां विपरीतम् अयं वाहनः हाइड्रोजन-इत्यस्य शक्ति-स्रोतरूपेण उपयोगं करोति, यत् न केवलं स्प्रिंकलर-वाहनानां चालनार्थं, सफाई-कार्यक्रमेभ्यः च दृढशक्तिं प्रदाति, अपितु प्रदूषणं नास्ति, न्यूनः कोलाहलः, अधिकं आरामदायकं चालनं च भवति इति लाभाः अपि सन्ति अनुभवः।
अन्तिमेषु वर्षेषु यथा चेङ्गडु-नगरे नीतयः परिदृश्यानि च प्रदातुं प्रयत्नाः वर्धिताः, तथैव हाइड्रोजन-ऊर्जा-उद्योगस्य तीव्रगत्या विकासः अभवत्, नूतनाः परिदृश्याः च निरन्तरं उद्भवन्ति हाइड्रोजन ऊर्जा साझीकृतसाइकिलात् आरभ्य हाइड्रोजन ऊर्जाबसः, रसदवाहनानि, हाइड्रोजन ऊर्जा नगरीयरेलयानानि इत्यादयः "मेड इन चेङ्गडु" हाइड्रोजन ईंधनकोशिकाप्रणाल्याः, हाइड्रोजन ऊर्जा झिल्लीकोशिकाः अन्ये च उत्पादाः स्वस्य अनुप्रयोगपरिदृश्यं विस्तृतं कुर्वन्ति, एकं च उपयोगे स्थापिताः सन्ति अन्यस्य पश्चात् ।
आँकडानि दर्शयन्ति यत् चेङ्गडु-नगरं सम्प्रति ५०० हाइड्रोजनबस-वाहनानां प्रचारं कुर्वन् अस्ति तथा च CRRC Changke Co., Ltd. तथा Chengdu Rail Group इत्यनेन मम देशस्य प्रथमा हाइड्रोजन ऊर्जा नगरपालिका रेलयाना विकसिता, उत्पादनं, परीक्षणं च कृतम्, यत् ४९ टन नवविकसितैः हाइड्रोजन-इन्धनकोशैः सुसज्जितम् अस्ति भारी-भारयुक्ताः ट्रकाः पूर्णतया भारिताः सन्ति, तेषां कृते ज़िन्दुतः जिउलोङ्गपोपर्यन्तं ७०० किलोमीटर्-पर्यन्तं गोलयात्रायाः उच्चगति-प्रत्यक्ष-रेखा-सञ्चालनं सम्पन्नम् अस्ति
वर्तमान समये चेङ्गडु-नगरे 100 तः अधिकाः हाइड्रोजन-ऊर्जा-सम्बद्धाः अपस्ट्रीम-डाउनस्ट्रीम-उद्यमाः एकत्रिताः सन्ति, येषु हाइड्रोजन-उत्पादन-उपकरणाः, हाइड्रोजन-भण्डारण-दाब-पात्राः, हाइड्रोजनीकरण-उपकरणाः, हाइड्रोजन-इन्धन-कोशिका-प्रणालीः इत्यादयः क्षेत्राणि सन्ति देशे शीर्षः । प्रासंगिकयोजनानुसारं आगामिषु वर्षत्रयेषु चेङ्गडु "हरितहाइड्रोजननगरस्य" निर्माणे ध्यानं दास्यति तथा च हाइड्रोजन ऊर्जा उद्योगस्य उत्पादनमूल्ये २५% अधिकस्य औसतवार्षिकवृद्धिं प्रवर्धयितुं "षट् प्रमुखपरियोजनानि" कार्यान्वितं करिष्यति, वर्षत्रये द्विगुणं भवति, देशस्य शीर्षपञ्चसु च स्थानं प्राप्नोति ।
रेड स्टार न्यूजस्य संवाददाता वाङ्ग जुन्फेङ्गस्य तस्मिन् फोटो मध्ये रोङ्ग् ज़िन्नेङ्गः दृश्यते
यु माङ्गे इत्यनेन सम्पादितम्
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)