2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दवन समाचार अद्यैव केचन नेटिजनाः पीपुल्स डेली ऑनलाइन इत्यत्र सन्देशान् त्यक्त्वा "तैहे केदली-उद्योगस्य विकासस्य सम्भावनाः" इति विषये प्रासंगिकानि सुझावानि प्रदत्तवन्तः, चीन-कम्युनिस्ट-पक्षस्य पर्यवेक्षण-मूल्यांकन-कार्यालयस्य फुयाङ्ग-नगरसमित्या च प्रतिक्रिया दत्ता उत्तरे उक्तं यत् ताइहे काउण्टी ताइहे पान नूडल्स उद्योगस्य उच्चगुणवत्ताविकासस्य त्वरणस्य विषये रायाः" जारीयितुं योजनां करोति यत् ताईहे पान नूडल्स उद्योगस्य स्वस्थविकासस्य मार्गदर्शनं करोति तथा च ताइहे पान नूडल्सस्य स्थिरं दीर्घकालीनविकासं च प्रवर्धयितुं शक्नोति मानकीकरणस्य ब्राण्डिंगस्य च मार्गः।
अयं नेटिजनः पान मियान्-अभ्यासकर्ता इति दावान् करोति, अन्हुई-प्रान्तस्य फुयाङ्ग-नगरे प्रसिद्धः जलपानः इति नाम्ना ताइहे-पान-मियान् अनहुई-उत्तर-प्रान्तेषु, नगरेषु च सुप्रसिद्धः अस्ति, तस्य प्रतिष्ठा च उच्चा अस्ति अधुना ताइहे पनमेन् इत्यस्य विपण्यपरिमाणं एतावत् विशालं वर्तते, यत् प्रान्तीय-नगरपालिकानेतृभ्यः ताइहे पनमेन् इत्यस्य कृते सम्पूर्णं उद्योगसंरचनं निर्मातुं क्षेत्रीयब्राण्डसंस्कृतेः निर्यातार्थं दीर्घकालीनरणनीतिं निर्मातुं च आवश्यकम् अस्ति उद्योगस्य मानकेषु विश्वासेषु च व्यापकरूपेण सुधारं कुर्वन्ति (कर्मचारिणां समग्रगुणवत्तासुधारं, भण्डारप्रतिबिम्बस्य स्वच्छतामानकानां च अनुकूलनं, ब्राण्ड-अनुप्रयोग-मानकानां प्रचारः, तथा च सर्वकारस्य प्रभावी अनुवर्तनं, अनुरक्षणं, पुष्टिः, संरक्षणं च समाविष्टम्)।
तैहे बन मियां। (स्रोतः युआन न्यूजः)
चीनस्य साम्यवादीदलस्य फुयाङ्गनगरसमितेः पर्यवेक्षणमूल्यांकनकार्यालयेन प्रतिक्रिया दत्ता यत् एतत् अवगम्यते यत् ताइहे पान मियान्, ताइहे काउण्टी, फुयाङ्ग सिटी, अनहुई प्रान्ततः उत्पन्नस्य विशेषभोजनस्य रूपेण, अस्य अद्वितीयस्य कृते अनेकेषां पास्ताप्रेमिणां गहनतया प्रियं भवति रसः स्वादिष्टता च । ताइहे पान मियान् इत्यस्य क्षेत्रीयब्राण्डसंस्कृतेः निर्माणार्थं ताइहे पान मियान् उद्योगस्य उच्चगुणवत्तायुक्तविकासे सहायतां कर्तुं ताइहे काउण्टी इत्यनेन उद्योगस्य आत्म-अनुशासनस्य माध्यमेन ताइहे पान मियान् इत्यस्य मानकीकृतविकासस्य त्वरिततायै पान मियान् वाणिज्यसङ्घस्य स्थापना कृता ताइहे अमूर्त सांस्कृतिकविरासतां प्रदर्शनी, पान मी कौशलप्रतियोगिता, पान मी कलामहोत्सव इत्यादीनां प्रचारक्रियाकलापानाम् एकां श्रृङ्खला क्रमशः आयोजिता अस्ति, ताईहे पान मी इत्यस्य प्रतिष्ठायां लोकप्रियतायां च महत्त्वपूर्णः सुधारः अभवत्
२०२३ तमे वर्षे फुयाङ्ग-नगरपालिकायाः संस्कृति-पर्यटन-क्रीडा-ब्यूरो-संस्थायाः नगरपालिका-अमूर्त-सांस्कृतिकविरासत-परियोजनारूपेण ताइहे-पान-मियान्-इत्यस्य चयनस्य मार्गदर्शनं कृतम्; पान मियां" राष्ट्रीय कांस्य पुरस्कार प्राप्त। 2024 तः, Fuyang Municipal Bureau of Culture, Tourism and Sports इत्यनेन Taihe Banmen इत्यनेन "Fuyang Haolii" शहरी सांस्कृतिकपर्यटनब्राण्ड उत्पादसंग्रहप्रतियोगितायां भागं ग्रहीतुं आवेदनं कर्तुं मार्गदर्शनं कृतम् अस्ति Jianghuai Food Carnival and Birthday प्राचीननगरं झोउझौ रसयात्रामासस्य प्रचारं कुर्वन् आसीत् अस्मिन् कार्यक्रमे पर्यटकानाम् एकः दीर्घः पङ्क्तिः आसीत्, ते च ताईहे पान मी इत्यस्य प्रशंसायाः परिपूर्णाः आसन् 2024 Cross-Strait Taipei Summer Travel Exhibition" event. ताइवानदेशे प्रदर्शन्याः समये, तस्य व्यापकतया प्रशंसा अभवत् , स्थानीयजनैः गभीरं प्रियम्।
अग्रिमे चरणे ताइहे काउण्टी ताइहे नूडल्स उद्योगस्य संरचनायां अधिकं सुधारं कर्तुं, उत्तमं "तैहे नूडल्स" ब्राण्ड् निर्मातुं, स्वस्थविकासस्य मार्गदर्शनाय च "तैहे नूडल्स् उद्योगस्य उच्चगुणवत्ताविकासस्य त्वरणस्य विषये रायाः" जारी कर्तुं योजनां करोति of the Taihe Noodles industry , मानकीकरणस्य ब्राण्डिंगस्य च मार्गे Taihe Panmen इत्यस्य स्थिरं दीर्घकालीनं च विकासं प्रवर्तयितुं। संस्कृति, पर्यटनं, क्रीडा च नगरपालिका ब्यूरो ताइहे काउण्टी तथा प्रासंगिक नगरपालिका विभागैः सह सहकार्यं करिष्यति यत् ताइहे पान मियान् उद्योगस्य विकासस्य समर्थनं निरन्तरं करिष्यति, प्रचारं प्रचारप्रयासान् च वर्धयिष्यति, "खाद्य + पर्यटन" इत्यस्य गहनं एकीकृतविकासं प्रवर्धयिष्यति, तथा फुयाङ्गस्य आर्थिकसामाजिकविकासे नवीनं अधिकं च योगदानं ददाति।
सम्पादक जू दापेङ्ग