2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नहरस्य मूलं "परिवहनम्" अस्ति
पाठ |
सम्पादक |
यदा नहरस्य विषयः आगच्छति तदा बहवः जनानां प्रथमा प्रतिक्रिया बीजिंग-हाङ्गझौ-महानहरः भवति ।
बीजिंग-हाङ्गझौ-महानहरः चीनस्य उत्तरदिशि दक्षिणदिशि च गच्छति, भौगोलिकदृष्ट्या हैहे-नद्याः, पीत-नद्याः, हुआइहे-नद्याः, याङ्गत्से-नद्याः, कियन्ताङ्ग-नद्याः च पञ्च प्रमुखाः जलव्यवस्थाः सम्बध्दयति, येन बृहत्-विस्तार-विनियोगः साकारः भवति उत्तरदक्षिणयोः मध्ये सामाजिकसंसाधनानाम्, रेखायाः पार्श्वे बीजिंग, याङ्गझौ, सूझोउ इत्यादीनां समृद्धनगरानां श्रृङ्खलां पोषणं च ।
बीजिंग-हाङ्गझौ-महानहरस्य मुख्यशरीरस्य समाप्तेः सहस्राधिकवर्षेभ्यः अनन्तरं चीनदेशः पुनः एकवारं कृत्रिमनहरस्य निर्माणं आरब्धवान् - पिङ्गलु-नहरः १३४.२ किलोमीटर् दीर्घस्य अस्य नहरस्य निर्माणं २०२२ तमस्य वर्षस्य अगस्तमासे आरब्धम् अस्ति, २०२६ तमस्य वर्षस्य डिसेम्बर् मासस्य अन्ते यावत् सम्पन्नं भविष्यति, येन गुआङ्ग्क्सी-नगरस्य नानिङ्ग्-नगरात् बेइबू-खातेः यावत् समुद्र-नहरः उद्घाटितः भविष्यति
बीजिंग-हांगझौ भव्य नहर उत्तर जियांगसू अनुभाग स्रोत: जियांगसू प्रांतीय परिवहन विभाग
अन्तर्देशीयकठिनताः भङ्गयितुं नहरखनने शतशः अरबं युआन्-निवेशस्य उन्मादः जियाङ्गक्सी, हुनान्, हेनान्, हुबेई, अनहुई इत्यादिषु अन्तर्देशीयप्रान्तेषु अपि शान्ततया प्रसृतः अस्ति
"जलपरिवहननिर्माणं केवलं वर्तमानस्थितौ केन्द्रीक्रियितुं न शक्नोति। क्षेत्रीय अर्थव्यवस्थायाः मध्यमदीर्घकालीनविकासे तस्य महत्त्वपूर्णः सकारात्मकः प्रभावः भवति।शङ्घाई अन्तर्राष्ट्रीयनौकायानसंशोधनकेन्द्रस्य मुख्यपरामर्शदाता झाङ्ग योङ्गफेङ्गः अस्माकं कृते विश्लेषणं कृतवान्। वर्तमानविश्वस्य आर्थिकवृद्धिः मन्दतां प्राप्तवती अस्ति, तथा च परिवहनसंरचनायाः अनुकूलनं, रसदव्ययस्य न्यूनीकरणं, कार्यक्षमतां वर्धयितुं च अधिकं आवश्यकम्, अन्तर्देशीयनदीनां समन्वितः विकासः च अस्ति भविष्यस्य विकासप्रवृत्तिभिः सह रेखा” इति ।
नद्यः समुद्राः च संयोजयन्, अन्तर्देशीयस्य कष्टानि भङ्गयन्
दीर्घः घुमावदारः तटरेखा, अद्वितीयः बेइबू-खाड़ी च गुआङ्ग्क्सी-नगरस्य आर्थिकविकासस्य इञ्जिनं भवितुम् असफलाः अभवन् ।
दक्षिणपश्चिमेण समर्थितः, दक्षिणपूर्व एशियायाः सम्मुखः, पर्ल् रिवर डेल्टा आर्थिकमेखलायाः समीपे च ग्वाङ्गक्सी-नगरस्य बेइबू-खाड़ी-प्रदेशः समतलः भूभागः अस्ति, गहने गहने जलस्य विशाले बन्दरगाहे उपविष्टः, उत्तमस्थानस्य स्थितिं च आनन्दयति २००६ तमे वर्षे गुआङ्गक्सी इत्यनेन प्रथमवारं बेइबू-खाड़ी-आर्थिकक्षेत्रस्य अवधारणा प्रस्ताविता, तथा च २००८ तमे वर्षे राज्यपरिषदः अनुमोदनं प्राप्तम्, यत् चीनस्य आर्थिकवृद्धेः "चतुर्थध्रुवे" बेइबू-खाड़ी-आर्थिकक्षेत्रस्य निर्माणं कर्तुं निश्चितवती
परन्तु दशवर्षेभ्यः अधिकं गतं, पर्ल् नदी डेल्टा, याङ्गत्से नदी डेल्टा च क्षेत्रेषु विकासस्य प्रबलं गतिः निरन्तरं दृश्यते "दक्षिण + तटीय" इति प्रायः विकसितप्रदेशानां पर्यायः जातः, गुआंगक्सी-नगरस्य अर्थव्यवस्था अद्यापि उष्णा अस्ति २०२३ तमे वर्षे गुआङ्ग्क्सी झुआङ्ग स्वायत्तक्षेत्रस्य प्रतिव्यक्तिं सकलराष्ट्रीयउत्पादः ५४,००५ युआन् आसीत्, यत् आँकडासु समाविष्टेषु ३१ प्रान्तेषु (हाङ्गकाङ्ग, मकाओ, ताइवान च विहाय) २९ तमे स्थाने आसीत्, शीर्षदशसु एकमात्रं तटीयप्रान्तं च अस्ति
नीतीनां समर्थनेन गुआङ्ग्क्सी इत्यनेन अद्यापि “तटीयप्रान्तस्य” लाभांशः किमर्थं न लब्धः?
भौगोलिकदृष्ट्या समुद्रस्य, नद्यः च समीपे स्थितानां द्विगुणानां डेल्टानां विपरीतम्, यत्र सघनजलजालं भवति, गुआङ्गक्सी-नगरे मुख्यभूमिस्य अन्तःभागेन सह सम्बद्धानां अन्तर्देशीयनदीनां अभावः अस्ति बेइबु-खातेः पार्श्वे स्थितं तटीयं मैदानं केवलं "समुद्रं प्रविष्टुं" शक्नोति, "नद्याः सह सम्बद्धं" कर्तुं न शक्नोति ।
विद्यमानजलजालविन्यासेन भौगोलिकस्थित्या च सीमिताः गुआङ्गक्सी-खातेः बेइबू-खाते उत्तमाः बन्दरगाहाः स्वलाभानां कृते पूर्णं क्रीडां दातुं न शक्नुवन्ति नैर्ऋत्यप्रदेशात् मालवस्तु समुद्रं गन्तुं भवति, अतः तेषु अधिकांशः दूरं गत्वा पर्ल् रिवर डेल्टा-नगरं प्रति भ्रमणमार्गं गृह्णाति । लिउझौ-नगरं उदाहरणरूपेण गृहीत्वा निर्यातात् पूर्वं बहुधा स्थानीय-औद्योगिक-उत्पादानाम् भूमार्गेण दूरस्थ-गुइगाङ्ग-अथवा वुझोउ-अन्तर्देशीय-नदी-अन्तस्थानकेषु परिवहनस्य आवश्यकता भवति, ततः क्षिजियाङ्ग-पर्ल-नदी-प्रणालीद्वारा निर्यातार्थं गुआङ्गझौ-बन्दरगाहं प्रति परिवहनस्य आवश्यकता भवति
वर्तमानस्थितेः विपर्ययार्थं पिङ्गलुनहरः अस्तित्वं प्राप्तवान् ।
पिंगलु-नहरः उत्तरे हेङ्गझौ-नगरे, नानिङ्ग्-नगरस्य क्षिजिन्-जलाशयक्षेत्रे पिंगटाङ्ग-नद्याः मुखात् आरभ्य किन्जियाङ्ग-नद्याः पार्श्वे लुवु-नगरात्, लिङ्गशान्-मण्डले, किन्झौ-नगरेण, गत्वा बेइबु-खातेः प्रवेशं करोति १३४.२ किलोमीटर्, ५२ मासानां निर्माणकालः, प्रायः ७२.७ अरब युआन् च सञ्चितनिवेशः अस्ति ।
पिङ्गलु-नहरस्य समाप्तेः अनन्तरं गुआङ्गक्सी-नगरं स्वस्य बन्दरगाहान् पुनः सजीवं करिष्यति, अधिकांशनद्यः दक्षिणदिशि समुद्रे प्रवहति, समुद्रस्य दूरं पूर्णं ५६० किलोमीटर्-पर्यन्तं न्यूनीकरिष्यति तस्मिन् एव काले अन्तर्देशीयनदीवर्गे उच्चतमश्रेणीजलमार्गत्वेन पिङ्गलुनहरः ६५ मीटर् जलस्तरस्य अन्तरं अतिक्रम्य ५,००० टनभारस्य जहाजानां निरन्तरं मार्गदर्शनं प्राप्तुं शक्नोति इति अपेक्षा अस्ति
"अन्तर्देशीयनदीनौकायानमानकानां" अनुसारं चीनदेशस्य अन्तर्देशीयजलमार्गाः नद्यः नौकायानक्षमतानुसारं सप्तस्तरयोः विभक्ताः सन्ति तेषु प्रथमस्तरीयाः जलमार्गाः ३,००० टनभारयुक्तान् आन्तरिकजलमार्गान्, यथा याङ्गत्से-मुहाना-जलमार्गं, गन्तुं शक्नुवन्ति प्रथमश्रेणीयाः जलमार्गः अपि अस्ति, पिङ्गलु-नहरः ५,००० टनभारस्य जहाजानां मार्गदर्शनं कर्तुं शक्नोति ५,००० टनभारस्य मालवाहकजहाजस्य भारक्षमता प्रायः ८० रेलयानानां बराबरम् अस्ति ।
Pinglu Canal भौगोलिक स्थान मानचित्र
ततः परं गुआङ्गक्सी-नगरस्य इस्पात-ताम्र-एल्युमिनियम-लिथियम-बैटरी-इत्यादीनां बल्क-मालानां जटिल-यान-मार्गैः, उच्च-रसद-व्ययेन च पुनः कष्टं न भविष्यति पिङ्गलु-नहरद्वारा दक्षिणदिशि बेइबू-खाड़ी-बन्दरगाहात् एते मालाः समुद्रे प्रविश्य वियतनाम-मलेशिया-सिङ्गापुर-आदि-आसियान-देशेषु, ततः परं मध्यपूर्व-यूरोप-देशेषु च सुचारुतया परिवहनं कर्तुं शक्यन्ते
पूर्वानुमानं भवति यत् पिङ्गलु-नहरः प्रतिवर्षं नूतन-चैनलस्य समीपे स्थितानां क्षेत्राणां कृते परिवहन-व्ययस्य ५.२ अरब-युआन्-अधिकं रक्षितुं शक्नोति, येन दक्षिणपश्चिम-चीन-देशे लघुतमः, किफायतीतमः, सुलभतमः च समुद्र-चैनलः निर्मीयते
शीर्षस्तरीयस्य डिजाइनस्य श्रृङ्खला विमोचिता अस्ति - २०२० तमे वर्षे परिवहनमन्त्रालयेन "अन्तर्देशीयजलपरिवहनस्य विकासाय रूपरेखा" जारीकृता, यत्र "उत्तर-दक्षिण-पार-बेसिन-जलपरिवहन-चैनलस्य प्रमुखं उद्घाटनं कृत्वा एकस्य... new grand canal", तथा च Pinglu Canal इत्यस्य निर्माणम् इत्यादीनां नहरसञ्चारपरियोजनानां समन्वयनं प्रवर्धनं च कुर्वन्ति ।
२०२१ तमे वर्षे राज्यपरिषद् "राष्ट्रीयव्यापकत्रिआयामीपरिवहनजालनियोजनरूपरेखा" जारीकृतवती, यत्र रेलमार्गाः मेरुदण्डरूपेण, राजमार्गाः आधाररूपेण च, तुलनात्मकलाभानां पूर्णक्रीडां च दत्त्वा राष्ट्रियव्यापकत्रिविमीयपरिवहनजालस्य निर्माणस्य प्रस्तावः कृतः जलपरिवहनस्य नागरिकविमाननस्य च पिंगलुनहरपरियोजना " १४ तमे पञ्चवर्षीययोजनायां २०३५ तमस्य वर्षस्य दीर्घकालीनलक्ष्याणि च " इति ।
एकं "नहरज्वारम्" प्रस्थापयन्तु।
पिङ्गलु-नहरस्य प्रतिनिधित्वेन अन्तिमेषु वर्षेषु चीनदेशे “नहरखननस्य” उन्मादः शान्ततया प्रसृतः अस्ति ।
जियाङ्गक्सी-नगरे झेजियांग्-जियाङ्ग्सी-गुआङ्गडोङ्ग-नहरस्य निर्माणार्थं ३२० अरब-युआन्-रूप्यकाणां निवेशः भविष्यति, यदा सम्पन्नं भविष्यति तदा बीजिंग-तियान्जिन्-हेबे-इत्यस्य त्रीणि प्रमुखाणि राष्ट्रिय-रणनीतिकक्षेत्राणि याङ्गत्से-नहरं संयोजयति नदी डेल्टा, तथा च गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे क्षेत्रं "रिम जियांग्क्सी आर्थिकवृत्त" लज्जाजनकं स्थितिं भङ्गयितुं निश्चितम् अस्ति ।
हुनान् हुनान्-गुआंगक्सी-नहरस्य निर्माणार्थं १५० अरब युआन् निवेशं करिष्यति, यत् याङ्गत्से-नद्याः पर्ल्-नद्याः च जलव्यवस्थाद्वयं संयोजयिष्यति, हुनान्-बेइबू-खातेः, गुआङ्गडोङ्ग्, हाङ्गकाङ्ग्, मकाओ, तथा आसियानक्षेत्रेषु, हुनानस्य "समुद्रदिशि" विकासं च प्रवर्धयन्ति ।
हेनान् ४७ आन्तरिकजलपरिवहनपरियोजनानां निर्माणे १४१.६ अरब युआन् निवेशं करिष्यति, याङ्गत्से नदी डेल्टा-देशे एकीकृत्य "अन्तर्राष्ट्रीयरूपेण प्रतिस्पर्धात्मकं आन्तरिकजलपरिवहन-उद्योगसमूहं" निर्मातुं प्रयतते
पिंगलु नहर अश्वसडकजंक्शननिर्माणस्थलः स्रोतः सिन्हुआ न्यूज एजेन्सी
हुबेई याङ्गत्ज़ी-नद्याः "कटनं, सीधां च" प्राप्तुं, याङ्गत्से-नद्याः मध्यभागे "बाधा"-समस्यायाः समाधानार्थं, याङ्गत्से-नद्याः नौकायानस्य दक्षतायां सुधारं कर्तुं च जिंगहान-नहरस्य निर्माणार्थं ७८.४ अरब-युआन्-रूप्यकाणां निवेशं करिष्यति इति अपेक्षा अस्ति
अनहुई इत्यनेन शीघ्रतमा कार्यवाही कृता, याङ्गत्से-नद्याः हुआइहे-नद्याः कृते मार्गान्तरणस्य परियोजनायाः निर्माणे ९० अरब-युआन्-अधिकं निवेशः कृतः ।तस्य एकस्य घटकस्य रूपेण जियांग्हुआइ-नहरः सम्पन्नः भविष्यति, नौकायनार्थं च उद्घाटितः भविष्यति २०२३ तमे वर्षे बीजिंग-हाङ्गझौ-महानहरं यथास्थितिं त्यक्त्वा हुआइहे-नद्याः क्षेत्रस्य याङ्गत्से-नद्याः च मध्ये जलयानस्य स्थितिं परिवर्तयति स्म ।
गुआङ्ग्क्सी-नगरं विहाय बृहत्-प्रमाणेन नहर-परियोजनानि कुर्वन्तः उपर्युक्ताः प्रान्ताः सर्वे अन्तर्देशीय-प्रान्ताः सन्ति । आर्थिकविकासप्रतिरूपे परिवर्तनस्य वर्तमानस्थूलपृष्ठभूमिः अन्तर्देशीयप्रान्तानां कृते नूतनविकासस्य अवसरान् अन्वेष्टुं "केन्द्रीयतटीयीकरणं" च साकारं कर्तुं नहरनिर्माणं, जलजालस्य खननं च महत्त्वपूर्णं प्रारम्भबिन्दुं जातम् इति भासते
सर्वे प्रदेशाः दृढनिश्चयाः सन्ति, महतीं धनराशिं निवेशितवन्तः च । उपरि उल्लिखितेषु षट् प्रान्तेषु नहरपरियोजनासु कुलनिवेशः प्रायः ८५० अरब युआन् अस्ति, यत् २०२३ तमे वर्षे लिओनिङ्गप्रान्तस्य राजधानी शेन्याङ्गस्य कुलजीडीपी (८१२.२ अरब युआन्) इत्यस्मात् अधिकः अस्ति
पूंजीनिवेशः एकः पक्षः अस्ति । नहरस्य खननं नदीपुनर्स्थापनपरियोजनातः भिन्नं भवति, अत्र स्थलचयनस्य पुनः विचारः करणीयः भवति तथा च परियोजनानियोजनं डिजाइनं च, पर्यावरणप्रभावमूल्यांकनं, धनसङ्ग्रहः, निर्माणसज्जता, पूर्णस्य आरम्भः इत्यादीनां क्लिष्टानां जटिलानां च प्रक्रियाणां श्रृङ्खलाया: माध्यमेन गन्तुं भवति निर्माणं पश्चात् कालखण्डे अपि आवधिकनिरीक्षणं करणीयम्।
अस्मिन् क्रमे न केवलं पारिस्थितिकपर्यावरणे नकारात्मकप्रभावं न्यूनीकर्तुं उत्खननस्थानस्य सटीकचयनं करणीयम्, अपितु मानवसंसाधनानाम् अभावः, पूंजीशृङ्खलायां अन्तरालम् इत्यादीनां विविधव्यावहारिकसमस्यानां समाधानं करणीयम्
ग्राण्ड नहरस्य पारं युदाई नदी सेतुः बीजिंगस्य टोङ्गझौमण्डले गृहीतः स्रोतः : सिन्हुआ न्यूज एजेन्सी
पिङ्गलु-नहरस्य निर्माणकाले दुविधायां आसीत् । तया निर्मितमार्गेषु केचन सेतुः ५,००० टनभारस्य जहाजानां स्थिरमार्गस्य आवश्यकतां न पूरयन्ति स्म । पिंगलु नहरनिर्माणदलेन दीर्घकालीनदृष्टिकोणं स्वीकृत्य आवश्यकतानां पूर्तिं न कुर्वन्तः सेतुः ध्वस्तं कर्तुं निर्णयः कृतः यत् ते पुरातनसेतुविध्वंसयोजनानां तुलनां चयनं च कर्तुं बहुवारं आमन्त्रितवन्तः बाओटोङ्ग सेतुस्य।
झाङ्ग योङ्गफेङ्ग् इत्यनेन उक्तं यत् चीनस्य आर्थिकविकासाय जलयानं महत्त्वपूर्णं सामरिकं मूलभूतं च समर्थनम् अस्ति । "द्वयसञ्चारस्य" नूतनविकासप्रतिमानस्य निर्माणस्य सन्दर्भे जलपरिवहनं आन्तरिकरूपेण अन्तर्क्षेत्रीयसञ्चारं प्रवर्धयति तथा च बाह्यरूपेण नदी-समुद्रसंयुक्तपरिवहनस्य महत्त्वपूर्णं नोडं भवति भविष्ये अन्तर्देशीयनदीचैनलस्य उद्घाटनानन्तरं "मार्गः, रेलमार्गः, जलं च" बहुविधपरिवहनस्य उत्तमविकासः भविष्यति यत् अधिकं सम्पूर्णं राष्ट्रियव्यापकं त्रिविमपरिवहनजालं निर्माति
"अन्तिमेषु वर्षेषु उद्योगाः अन्तर्देशीय-तटीय-अविकसितक्षेत्रेषु गभीररूपेण गतवन्तः, क्षेत्रीय-आर्थिक-वृद्धौ च संरचनात्मक-परिवर्तनं जातम्" इति झाङ्ग-योङ्गफेङ्ग् अवदत् यत्, "नहरस्य उत्खननेन निर्माणे च कच्चामालस्य आयातस्य उदये अपि अनुपालनं कृतम् अस्ति तथा च अन्तिमेषु वर्षेषु अन्तर्देशीयक्षेत्रेषु औद्योगिकपदार्थाः विदेशीयपरिवहनस्य माङ्गलिका एकीकृतराष्ट्रीयविपण्यनिर्माणस्य प्रवर्धनार्थं अनुकूला अस्ति” इति ।
२% निवेशः, ८% निर्गमः
अस्मिन् वर्षे चीनस्य भव्यनहरस्य विश्वविरासतस्थलरूपेण सफलप्रयोगस्य दशमवर्षं भवति ।
इतिहासकाराः ज्ञातवन्तः यत् विशिष्टसमये भव्यनहरद्वारा परिवहनं कृतस्य धान्यस्य परिमाणं वंशस्य शक्तिं स्थिरतां च मापनार्थं मापदण्डरूपेण उपयोक्तुं शक्यते
चीन-महानहरस्य महत्त्वपूर्णभागत्वेन बीजिंग-हाङ्गझौ-महानहरः राजधानीयाः खाद्य-आपूर्तिं सुनिश्चितं करोति, उत्तर-दक्षिणयोः मध्ये मालस्य आदान-प्रदानं प्रवर्धयति, बीजिंग-देशस्य देशस्य च अर्थव्यवस्थायाः समृद्धौ महतीं भूमिकां निर्वहति . अन्तर्जालस्य अपि उक्तिः अस्ति यत् "निषिद्धं नगरं भव्यनहरात् प्लवितम्" इति ।
परन्तु किङ्ग्-वंशस्य अन्ते बीजिंग-हाङ्गझौ-महानहरस्य "सौन्दर्यं नष्टम्" अभवत्, नदीनालः अवरुद्धः, गादः च अभवत् ।
अतः किं बीजिंग-हाङ्गझौ-महानहरस्य परिवहनकार्यं नष्टम् अस्ति ?
तस्य विपरीतमेव सत्यम् । १९५० तमे वर्षे चीनदेशेन बीजिंग-हाङ्गझौ-महानहरस्य जीर्णोद्धारः, परिपालनं च आरब्धम् अद्यत्वे अपि मध्यनहरः, ली-नहरः, जियांग्नान्-नहरः च प्रचलन्ति, येन पूर्वीयक्षेत्रे आर्थिकविकासे भौतिकसञ्चारस्य च महत्त्वपूर्णं योगदानं भवति सम्प्रति सर्वत्र विमानयानस्य पुनः आरम्भस्य कार्यं प्रचलति ।
२०२३ तमे वर्षे बीजिंग-हाङ्गझौ-महानहरस्य समीपे स्थिताः बन्दरगाहाः ७५ कोटिटनस्य मालवाहनस्य उत्पादनं सम्पन्नं करिष्यन्ति, यत् वर्षे वर्षे ९.६% वृद्धिः भवति, याङ्गत्से-नद्याः प्रणाल्याः, पर्ल्-नद्याः प्रणाल्याः च पश्चात् द्वितीयः "सुवर्णखण्डः" इति नाम्ना बीजिंग-हाङ्गझौ-महानहरस्य उत्तरे जियाङ्गसु-खण्डे दश झरना-तालानि कुलम् ३१३,००० वारं उद्घाटितानि सन्ति, मालवाहनस्य परिमाणं च ३५ कोटि-टनपर्यन्तं प्राप्तम्, येन नूतनः अभिलेखः उच्चतमः अभवत्
स्रोतः - सिन्हुआ न्यूज एजेन्सी
सहस्राब्दीइत्यस्यपूर्वबीजिंग-हाङ्गझौ-महानहरः अद्यापि वर्षभरि दशसहस्राणि जहाजानि वहति, यत् चीनस्य रसद-परिवहन-जाले आन्तरिकजलमार्ग-नौकायानस्य महत्त्वपूर्णं स्थानं पूर्णतया सिद्धयति
यात्रीयानस्य सीमायाः कारणात् अन्तर्देशीयनौकायानस्य लाभः जनानां कृते तावत् स्पष्टतया न दृश्यते यथा मार्गस्य रेलमार्गस्य च परन्तु बीजिंग-हाङ्गझौ ग्राण्ड् कैनाल् इत्यनेन प्रतिनिधित्वं कृत्वा, अन्तर्देशीय-नौकायानस्य लाभाः जनानां कल्पनाम् अतिक्रमयन्ति, अत्र बृहत् परिवहनक्षमता, न्यून-ऊर्जा-उपभोगः, न्यून-प्रदूषणं च अस्ति विभिन्न उद्योगानां उद्यमानाञ्च आवश्यकताः।
परिवहनमन्त्रालयेन जारीकृते "२०२३ तमे वर्षे परिवहनउद्योगस्य विकासस्य सांख्यिकीयबुलेटिन्" इत्यनेन सूचितं यत् २०२३ तमे वर्षे चीनदेशेन ३.९१४२ अरब युआन् परिवहननियतसंपत्तिनिवेशः सम्पन्नः, यस्मात् १०५.२ अरब युआन् अन्तर्देशीयनदीनिर्माणे सम्पन्नः, लेखा २.६८% कृते चीनदेशेन ५४७.४७ अरबटनस्य परिचालनमालवाहनस्य परिमाणं सम्पन्नम्, यस्मिन् अन्तर्देशीयजलमार्गमालवाहनमात्रा ४.७९१ अरबटनः आसीत्, यस्य भागः ८.७५% आसीत् ।
अन्येषु शब्देषु, अन्तर्देशीय-नौकायानेन केवलं प्रायः २% निवेशेन ८% योगदान-दरः प्राप्तः, तथा च निवेश-निर्गम-अनुपातः ४ गुणा आसीत् ।
पिंगलु नहर
सम्प्रति चीनदेशस्य जलयानव्यवस्था अद्यापि व्यवस्थितजालं न निर्मितवती । यद्यपि चीनदेशः विश्वस्य सर्वाधिकं नदीयुक्तेषु देशेषु अन्यतमः अस्ति तथापि १५०० तः अधिकाः नद्यः सन्ति येषां जलनिकासीक्षेत्रं १५०० वर्गकिलोमीटर् अधिकं भवति परन्तु वर्तमानकाले नौकायानयोग्याः नद्यः मुख्यतया याङ्गत्से-नद्याः, पर्ल्-नद्याः च बेसिन-मध्ये केन्द्रीकृताः सन्ति, परस्परं न सम्बद्धाः सन्ति, मध्य-पश्चिम-प्रान्तयोः जलयान-लाभानां पूर्ण-क्रीडां दातुं कठिनम्
विकसितदेशानां तुलने चीनस्य उच्चस्तरीयजलमार्गेषु नौकायानस्य अल्पभागः भवति । २०२३ तमस्य वर्षस्य अन्ते चीनस्य अन्तर्देशीयजलमार्गस्य नौकायानस्य माइलेजः १२८,२०० किलोमीटर् भविष्यति, यस्मिन् तृतीयश्रेणीयाः अपि च ततः उपरि जलमार्गस्य नौकायानस्य माइलेजः १५,४०० किलोमीटर् यावत् भविष्यति, यस्य भागः १२.०% भविष्यति २०२० तमे वर्षे एव अयं अनुपातः अमेरिकादेशे ६१%, जर्मनीदेशे च ६८% यावत् अभवत् ।
२० शताब्द्याः आरम्भे एव डॉ. सन याट्-सेन् "चीनगणराज्यस्य स्थापनायाः रणनीतिः" इति पुस्तकं सम्पन्नवान्, यस्मिन् सः पर्ल्-नद्याः, क्षिजियाङ्ग-नद्याः, बेइबू-नद्याः च संयोजयितुं विचारं प्रस्तावितवान् खाड़ी तथा पिङ्गलु-नहरस्य उद्घाटनम् ।
नहरनिर्माणं विशेषतः उच्चस्तरीयजलमार्गयुक्तानि नहराणि चीनदेशस्य विद्यमाननौकायानक्षेत्राणि जालरूपेण संयोजयितुं शक्नुवन्ति तथा च मध्यप्रदेशस्य अन्तर्देशीयत्वस्य कठिनतां भङ्गयितुं साहाय्यं कर्तुं शक्नुवन्ति
अन्तर्देशीयनद्यः पर्याप्ताः न सन्ति
नहरस्य निर्माणं कदापि केवलं सरल-इञ्जिनीयरिङ्ग-परियोजना न अभवत्, आर्थिक-राजनैतिक-स्थित्या, राष्ट्रिय-नीति-परिवर्तन-आदिभिः पक्षैः अपि प्रभाविता अस्ति ।
प्राचीनकाले प्रौद्योगिक्याः स्तरः सीमितः आसीत्, नहरस्य खननकाले जटिलभूवैज्ञानिकजलविज्ञानीयस्थितीनां निवारणं कर्तव्यम् आसीत्, यस्य परिणामेण दीर्घकालं यावत् निर्माणकालः अभवत् तदतिरिक्तं राजवंशपरिवर्तनं, इतिहासे नित्यं युद्धानि इत्यादयः अनियंत्रितकारकाः अपि परियोजनायाः प्रगतिम् प्रभावितं करिष्यन्ति, परियोजनायाः बाधा वा विलम्बः वा अपि करिष्यन्ति
बीजिंग-हाङ्गझौ-महानहरः प्रायः १७९४ किलोमीटर्-दीर्घा अस्ति अद्य वयं यथा पश्यामः तत् भवितुं १७०० वर्षाणि।
पनामा-नहरस्य दीर्घता प्रायः ८१.३ किलोमीटर् यावत् अस्ति, अस्य निर्माणं १८८० तमे वर्षे कर्तुं योजना आसीत्, परन्तु वास्तविकं निर्माणं १९०४ तमे वर्षे आरब्धम् । दीर्घकालीननिर्माणप्रक्रियायां सर्वकारे परिवर्तनं, धनसङ्ग्रहे कष्टानि, महामारीनां प्रसारः, श्रमसमस्याः च अभवन्, अन्ततः १९१४ तमे वर्षे सम्पन्नम्
अद्यतनस्य उन्नतविज्ञानस्य प्रौद्योगिक्याः च सह अपि योजनातः समाप्तिपर्यन्तं नूतनस्य नहरस्य निर्माणार्थं आवश्यकस्य समयस्य आर्थिकव्ययस्य च सहजतया अनुमानं कर्तुं कठिनम् अस्ति
बीजिंग-हांगझौ भव्य नहर उत्तर जियांगसू अनुभाग स्रोत: जियांगसू प्रांतीय परिवहन विभाग
पिङ्ग्लु-नहरः प्रथमवारं १९८६ तमे वर्षस्य राष्ट्रिययोजनायां समाविष्टः ।दशकशः सज्जतायाः अनन्तरं २०२२ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्कपर्यन्तं आधिकारिकतया निर्माणस्य आरम्भः न अभवत् ।एतेन नहरनिर्माणस्य विषये देशस्य सावधानवृत्तिः दृश्यते
किमर्थम् अद्यापि वयं नहरं निर्मामः यदा एतावन्तः अनिश्चिताः सन्ति ?
अद्यत्वे चीनदेशः विश्वस्य बृहत्तमेषु रसदविपण्येषु अन्यतमः अभवत् । परन्तु यथा चीन-रसद-क्रयण-सङ्घस्य अध्यक्षः हे लिमिंग् अवदत्, विकसित-देशानां तुलने चीनदेशः अद्यापि "रसद-शक्तिः" नास्ति तथा च तस्य समग्र-रसद-दक्षता अद्यापि उच्चा नास्ति |.
काउंटी रोड X375 Baotong पुल चित्र स्रोत: Qinzhou रिलीज
२०२३ तमे वर्षे चीनस्य रसदविपण्यं २७०३.५ अब्ज अमेरिकीडॉलर् यावत् भविष्यति, समग्रसमाजस्य कुलरसदव्ययः सकलराष्ट्रीयउत्पादस्य १४.४% भागः भविष्यति विकसितदेशेषु सकलराष्ट्रीयउत्पादस्य कुलसामाजिकरसदव्ययस्य औसतं अनुपातं प्रायः न्यूनं भवति, प्रायः ७% तः १०% पर्यन्तं भवति ।
जलमार्गः विश्वस्य परिवहनस्य सस्तीतमः सुलभतमः च प्रकारः अस्ति ।
परिवहनमन्त्रालयेन जून २०२० तमे वर्षे जारीकृते "अन्तर्देशीयजलमार्गनौकायानविकासरूपरेखा" इत्यस्य योजना आसीत् यत् २०३५ तमे वर्षे अन्तर्देशीयजलमार्गमालवाहनस्य कारोबारस्य मात्रा ९% भविष्यति २०२३ तमे वर्षे चीनस्य कुलमालवाहनस्य परिमाणं २४,०६४.६ अरब टन-किलोमीटर् भविष्यति, यस्मिन् अन्तर्देशीयजलमार्गस्य मालस्य कारोबारः २,०७७.३ अरब टन-किलोमीटर् भविष्यति, यस्य भागः ८.६% भविष्यति
तदतिरिक्तं तटीयबन्दरगाहनिर्माणस्य अन्तर्देशीयनदीपरिवहनस्य च पूरकं सहसमृद्धं च सम्बन्धं विचार्य अन्तर्देशीयनदीनिर्माणं विद्यमानकेन्द्रबन्दरगाहानां परिवहनव्यवस्थायां सुधारं कर्तुं अनुकूलं भवति अद्यत्वे विश्वस्य दशसु बन्दरगाहेषु सप्तसु बन्दरगाहेषु चीनदेशः अस्ति ।
डालनपिङ्ग-सञ्चालनक्षेत्रं, किन्झौ-बन्दरगाहक्षेत्रं, बेइबू-खाड़ी-बन्दरगाहः अन्तर्देशीय-नहरस्य आउटलेट्-समीपे
स्रोतः - सिन्हुआ न्यूज एजेन्सी
झाङ्ग योङ्गफेङ्गस्य मतं यत् चीनस्य तटीयबन्दरगाहक्षमतायाः निर्माणं मूलतः वर्तमानस्य आयातनिर्यातमागधायाः अनुरूपं भवति केषुचित् क्षेत्रेषु टर्मिनलसंसाधनानाम् अभावः, केषुचित् क्षेत्रेषु अतिरिक्तबन्दरगाहक्षमतायाः अभावः च अस्ति अन्तर्देशीयजलमार्गस्य, गोदीनां च व्यावसायिकं बृहत्परिमाणं च निर्माणं सुदृढं करणं महत्त्वपूर्णा दिशा अस्ति “उच्चस्तरीयस्य आन्तरिकजलमार्गस्य सम्पर्कः सम्प्रति एकः प्रमुखः दोषः अस्ति।”.
आर्थिक विकास, रसद प्रथम। "पीपुल्स डेली" इत्यनेन टिप्पणी कृता यत् रसदः वास्तविक अर्थव्यवस्थायाः "तारः" अस्ति, उत्पादनं उपभोगं च, घरेलुव्यापारं विदेशव्यापारं च संयोजयति, प्रभावीरूपेण रसदव्ययस्य न्यूनीकरणं करोति, आर्थिक "तारः" परिसञ्चरणं च सुचारुतरं भविष्यति।
नहरस्य "भाग्यम्" इति शब्दस्य समृद्धाः अर्थाः सन्ति ।
यदि भविष्ये पिंगलु-नहरः, हुनान्-गुआङ्ग्सी-नहरः, झेजियाङ्ग-जियाङ्गसी-गुआङ्गडोङ्ग-नहरः इत्यादीनि परियोजनानि सम्पन्नानि भवन्ति तर्हि सर्वदिशि विस्तृतं जलजालं न केवलं चीनस्य उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य सहायतायै कडिः भविष्यति, परन्तु नूतनयुगस्य सांस्कृतिकं प्रतीकं अपि भवति। बीजिंग-हाङ्गझौ-महानहरस्य इव अयं चिरकालात् सहस्रवर्षेभ्यः तस्य पार्श्वे निवासिनः दैनन्दिनजीवने एकीकृतः अस्ति ।
अद्य चीनदेशः नहरयुगे प्रविशति ।
सम्पादक|वांग यी