2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सशक्तानाम् आर्थिकदत्तांशस्य श्रृङ्खला अमेरिकादेशे मन्दतायाः भूतं दूरीकृतवती, वैश्विकशेयरबजारेषु गतवर्षस्य नवम्बरमासात् परं सर्वाधिकं साप्ताहिकलाभः अभवत्
अमेरिकादेशे एस एण्ड पी ५०० चतुर्सप्ताहस्य हानिक्रमं भङ्गं कृत्वा अस्मिन् सप्ताहे ३.९% वृद्धिः अभवत् ।गतवर्षस्य नवम्बरमासात् परं एतत् सर्वाधिकं प्रबलं प्रदर्शनम् आसीत् ।शुक्रवासरे प्रवृत्तिः तुल्यकालिकरूपेण स्थिरः आसीत्, परन्तु अमेरिकी-समूहाः अद्यापि पूर्वदिनानां लाभं धारयन्ति स्म ।सम्प्रति एस एण्ड पी ५०० जुलैमासे सर्वकालिकस्य उच्चतमस्य निर्धारितस्य केवलं २% न्यूनम् अस्ति ।
अगस्तमासस्य आरम्भे रक्तस्रावं कुर्वन्तः जापानीयानां स्टॉक्स् शुक्रवासरे ३% उच्छ्रिताः, ७.९% साप्ताहिकवृद्ध्या, यूरोपीय Stoxx 600 सूचकाङ्कस्य च साप्ताहिकवृद्ध्या २.४% । एमएससीआई वैश्विकविकसितबाजारइक्विटीसूचकाङ्कः अपि गतवर्षस्य नवम्बरमासस्य आरम्भात् सर्वोत्तमसाप्ताहिकप्रदर्शनं कृतवान्।
"भयं असुरक्षा च बहु उद्धृता अस्ति।"चार्ल्स श्वाबमुख्यव्यापार-व्युत्पन्न-रणनीतिज्ञः जो मज्जोला इत्ययं कथयति यत्, "दत्तांशैः ज्ञायते यत् अमेरिकी-अर्थव्यवस्था मन्दतां गच्छति, परन्तु (मन्दी) व्याजदराणां वर्धनात् वर्षद्वयानन्तरं एव अपेक्षिता अस्ति, (अर्थव्यवस्था वास्तवतः मन्दतायां न प्रविष्टा)। जनाः सन्ति केवलं अर्थव्यवस्थायाः महतीं मन्दतां प्रतीक्षमाणः घबराहटं अनुभवन्।”
अस्मिन् सप्ताहे विपण्यस्य पुनर्प्राप्तिः बहुधा आर्थिकदत्तांशैः चालिता अस्ति :
बुधवासरे घोषितम्वर्षे वर्षे वृद्धिः २०२१ तः प्रथमवारं ३% तः अधः पतिता, फेडरल् रिजर्व् इत्यनेन निर्धारितस्य आधिकारिकलक्ष्यपरिधिमध्ये पतिता ।
गुरुवासरे च .अप्रत्याशितरूपेण सार्धवर्षे सर्वोच्चविक्रमं कृत्वा १० अगस्तसप्ताहे प्रथमवारं बेरोजगारीलाभार्थं दाखिलानां जनानां संख्या अपेक्षितापेक्षया न्यूना आसीत्, येन निवेशकानां विश्वासः वर्धितः।
उपभोक्तृविश्वासः अपि शुक्रवासरे अपेक्षितापेक्षया अधिकं प्रबलः आगतः, जुलैमासे अष्टमासस्य न्यूनतमप्रहारात् किञ्चित् अधिकः। वालस्ट्रीटस्य "भयमापकः" इति नाम्ना प्रसिद्धः VIX १५ तः न्यूनः अभवत्, यतः अगस्तमासस्य आरम्भे वैश्विकविक्रयणस्य मध्यं चतुर्वर्षीयं उच्चतमं ६५ इति स्तरं प्राप्तवान्
"अधुना, आगामिदत्तांशस्य प्रति मार्केट् वास्तवमेव जानु-झटका-प्रतिक्रिया-विधाने अस्ति" इति चार्ल्स श्वाब्-संस्थायाः मुख्यनिवेश-रणनीतिज्ञः लिज् एन् सोण्डर्स् अवदत् ।
BlackRock इतिवैश्विकमुख्यनिवेशरणनीतिज्ञः ली वेइ इत्यनेन उल्लेखितम् यत् “विगतसप्ताहेषु प्रवृत्तयः सूचयन्ति यत् व्यक्तिगतदत्तांशस्य आधारेण विपण्यप्रवृत्तयः उतार-चढावः भवितुम् अर्हन्ति ।भविष्ये अधिकं अस्थिरतां द्रष्टुं शक्नुमः।”
शुक्रवासरे संघीयनिधिवायदापत्रेषु ज्ञातं यत् निवेशकाः वर्षस्य समाप्तेः पूर्वं व्याजदरे त्रीणि कटौतीषु पूर्णतया मूल्यं निर्धारितवन्तः तथा च मन्यन्ते यत् वर्षस्य कालखण्डे चत्वारि दरकटनानि अतीव सम्भाव्यन्ते।
सप्ताहद्वयात् न्यूनकालपूर्वं अमेरिकादेशे गैर-कृषि-बेरोजगारी-दरेण मन्दतायाः आशङ्का उत्पन्ना, येन वैश्विक-शेयर-बजारेषु अशान्तिः उत्पन्ना, निवेशकाः च सितम्बर-मासे फेडरल्-रिजर्व-द्वारा तीक्ष्ण-५० आधार-बिन्दु-व्याज-दरेण कटौतीं कृत्वा दावं कृतवन्तः
व्याजदरस्य अपेक्षाभिः सह निकटतया सम्बद्धं २ वर्षीयं अमेरिकीकोषस्य उपजं शुक्रवासरे ४.०५% इति क्रमेण समाप्तम्, यत् अगस्तमासस्य ५ दिनाङ्के न्यूनतमात् ०.३९ प्रतिशताङ्केन अधिकम्।
"एषः बहुधा 'एकदिशा' सप्ताहः अभवत्, निराशावादीदृष्टिकोणः महतीं क्षतिं गृह्णाति" इति लोम्बार्ड् ओडियर इन्वेस्टमेण्ट् मैनेजर्स् इत्यस्य फ्लोरियन इल्पो अवदत् अतिशयोक्तिः इति ।
आगामिसप्ताहे निवेशकाः वार्षिकवैश्विककेन्द्रीयबैङ्कस्य वार्षिकसभायां निकटतया ध्यानं दास्यन्ति, यत्र वालस्ट्रीट् सामान्यतया मन्यते यत् सत्रे पावेलस्य भाषणेन सितम्बरमासे दरकटनस्य मार्गः प्रशस्तः भविष्यति।
बीएमओ कैपिटल मार्केट्स् इत्यस्य अमेरिकी-दर-रणनीत्याः प्रमुखः इयान् लिङ्गेन् अवदत् यत्, "अस्माकं अपेक्षा अस्ति यत् फेड-अध्यक्षः जे पावेल् सितम्बर-मासे दर-कटाहस्य अधिक-स्पष्टतया संकेतं दास्यति तथा च भविष्ये दर-कटाहस्य गतिं प्रति फेडस्य अपेक्षायाः व्यापकं सन्दर्भं प्रदास्यति।
टीडी सिक्योरिटीजस्य रणनीतिकाराः अवदन् यत् "वयं अपेक्षामहे यत् पावेल् इत्यनेन संकेतं दास्यति यत् फेडः सितम्बरमासे व्याजदरेषु कटौतीं कर्तुं शक्नोति, परन्तु कटौतीयाः विस्तारस्य पूर्णतया पुष्टिः न करिष्यति। वयं २५ आधारबिन्दुषु दरकटनस्य अपेक्षां कुर्मः।