समाचारं

सिंघुआ विश्वविद्यालयस्य शीर्षस्थः छात्रः लियू गुआङ्ग्याओ यः "स्वस्य पूर्वपत्न्याः उजागरं कृतवान्", तस्य पारिवारिकः इतिहासः व्यापारस्य नक्शा च अस्ति: सः 300,000 शिक्षणशुल्केन व्यापारं आरब्धवान् तथा च रात्रौ एव धनस्य हानिम् अकरोत्, तथा च वास्तवतः अनेकानि कम्पनीनि नियन्त्रितवान्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ अगस्त दिनाङ्के वस्त्रब्राण्ड् बोसी इत्यस्य संस्थापकः ९५ तमस्य दशकस्य अनन्तरं मुख्यकार्यकारी च लियू गुआङ्ग्याओ इत्यनेन स्वस्य तलाकस्य प्रमाणपत्रं स्वस्य व्यक्तिगत वीचैट् खाते, डौयिन् मञ्चे च स्थापितं, तत्क्षणमेव एषः विषयः उष्णविषयः अभवत् अगस्तमासस्य १६ दिनाङ्के लियू गुआङ्ग्याओ इत्यनेन पूर्वपत्न्या सह विवाहस्य, तलाकस्य, सम्बन्धविच्छेदस्य च सम्पूर्णकथायाः प्रतिक्रियारूपेण अन्यः दीर्घः लेखः प्रकाशितः, सः पूर्वपत्न्याः विषये अपि धोखाधड़ीपूर्णविवाहानाम्, ऋणानां इत्यादीनां विषयाणां विषये प्रश्नं कृतवान्, येन ध्यानं आकर्षितम् बहूनां नेटिजनानाम्। लियू गुआङ्ग्याओ इत्यनेन स्थापितः वस्त्रब्राण्ड् बोसी ७० कोटि युआन् इत्येव धनं संग्रहितवान् इति दावान् करोति, तस्य मूल्याङ्कनं २ अरब युआन् अस्ति । तस्य पूर्वपत्न्याः स्थितिः अपि असामान्यः अस्ति सा शङ्घाई जिओ टोङ्ग विश्वविद्यालयात् वित्तशास्त्रे स्नातकपदवीं, कोलम्बिया विश्वविद्यालयात् स्नातकोत्तरपदवीं च प्राप्तवती अस्ति ।Xinbang औषधिअध्यक्षः कम्पनीयाः पूर्वाध्यक्षस्य पुत्री अस्ति । एतावता अल्पवयसि एव लियू गुआङ्ग्याओ उद्यमशीलतायाः मार्गे कथं प्रवृत्तः? किमर्थं च सः पूर्वपत्न्या सह एतादृशी स्थितिं प्राप्तवान् ? एकवारं अवलोकयामः।

लियू गुआंगयाओ। फोटो एक्स्पो समाचार

विदेशे अध्ययनस्य शिक्षणशुल्कस्य ३००,००० युआन् उद्यमशीलतायाः कृते स्थानान्तरितम्

सार्वजनिकसूचनाः दर्शयन्ति यत् लियू गुआङ्ग्याओ इत्यस्य जन्म १९९५ तमे वर्षे अभवत् ।सः शाण्डोङ्ग् प्रान्ते उदारकलायां द्वितीयस्थानं प्राप्नोति तथा च जिबोनगरस्य शीर्षस्थः उदारकलाविद्वान् अस्ति सः १७ वर्षे पेकिङ्ग् विश्वविद्यालयस्य गुआंगहुआ स्कूल् आफ् मैनेजमेण्ट् इत्यत्र प्रवेशं प्राप्तवान् ।स्नातकपदवीं प्राप्त्वा स्नातकपदवीतः सः प्रत्यक्षतया सिङ्घुआ विश्वविद्यालयस्य अर्थशास्त्रस्य प्रबन्धनविद्यालये वित्तविषये स्नातकोत्तरपदवीं प्राप्तुं अनुशंसितः परन्तु यदा सः सिङ्घुआ विश्वविद्यालये स्नातकोत्तर-अध्ययनस्य द्वितीयवर्षे आसीत् तदा २१ वर्षीयः लियू गुआङ्ग्याओ अत्यन्तं विद्रोही मार्गं चिनोति स्म - सः विद्यालयं त्यक्त्वा तस्य विनिमयार्थं तस्य मातापित्रा सज्जीकृतस्य ३,००,००० युआन्-रूप्यकाणां शिक्षणस्य उपयोगं कर्तुं निश्चयं कृतवान् HEC Paris इति व्यवसायं आरभ्य वस्त्रब्राण्ड् भवतु। कारणं यत् सः पूर्वनिर्धारितं जीवनं न जीवितुं इच्छति यत् सः एकदा केषुचित् बृहत् मञ्चेषु अभ्यासं कृतवान् तथा च "मम अस्तित्वस्य भावः नास्ति, यथा उच्चस्तरीय-सङ्घटन-रेखायां घटकः" इति यदा व्यापारस्य आरम्भस्य विषयः आगच्छति तदा लियू गुआङ्ग्याओ इत्यनेन ज्ञातं यत् वस्त्र-उद्योगः उत्तमः मार्गः अस्ति ।

२०१७ तमस्य वर्षस्य उत्तरार्धे लियू गुआङ्ग्याओ इत्यनेन ३,००,००० युआन् स्टार्टअप-राजधानीयाः उपयोगः वस्त्र-ब्राण्ड्-बोसी-इत्यस्य स्थापनायै कृतः । व्यापारस्य आरम्भस्य आरम्भिकेषु दिनेषु विक्रयः अत्यल्पः आसीत्, तथा च वस्त्रस्य १०-२० खण्डाः एव निर्मातुं शक्यन्ते स्म, एतादृशं लघु आदेशं ग्रहीतुं कोऽपि कारखानः इच्छुकः नासीत् । लियू गुआङ्ग्याओ इत्यनेन कतिपयानि सेकेण्ड् हैण्ड् यन्त्राणि क्रीत्वा लघुकारखानं स्थापयित्वा निदेशकरूपेण कार्यं कर्तुं निर्णयः कृतः । ३००,००० युआन् शीघ्रमेव तलम् अभवत्, कठिनतमकाले वेतनमपि दातुं न शक्यते स्म । धनसङ्ग्रहार्थं लियू गुआङ्ग्याओ इत्यस्य अनेकाः अस्वीकाराः प्राप्ताः । सः अवदत् यत् - "अत्यन्तं दुःखदं वस्तु अस्ति यत् ९०% अधिकाः निवेशकाः भवन्तं न परिचिनोति।" "किन्तु तस्मिन् समये मम वरिष्ठः भ्राता अस्य बहु भविष्यं न मन्यते स्म। सः केवलं मन्यते स्म यत् अहं मम वयसि अतीव साहसी अस्मि तथा च व्यापारं आरभ्य विद्यालयं त्यक्तुम् इच्छुकः अस्मि, अतः सः मयि किञ्चित् धनं निवेशितवान् यथा दानम्।" लियू गुआङ्ग्याओ अवदत्।

मासे १५ मिलियनं हानिः कृत्वा रात्रौ एव धूसरवर्णः भवति

bosie इत्यस्य वृद्धेः मोक्षबिन्दुः मे २०१८ तमे वर्षे आसीत् मेमासे विक्रयः केवलं २,००,००० युआन् इत्यस्मात् अधिकः आसीत्, परन्तु जूनमासपर्यन्तं सः दशलाखं युआन् यावत् वर्धितः । २०२१ तमे वर्षे bosie इत्यस्य वार्षिकं कारोबारं ७० कोटि युआन् यावत् भविष्यति, यत् घरेलुलिङ्गहीनवस्त्रविभागस्य शीर्षस्थाने कूर्दति ।

राजधानीयाः समर्थनेन लियू गुआङ्गयाओ इत्यस्य व्यवसायस्य तीव्रगत्या विस्तारः अभवत् शङ्घाई, हाङ्गझौ इत्यादिषु बृहत्नगरेषु बोसी भौतिकभण्डाराः सन्ति तेषु शङ्घाईनगरस्य हुआइहाई मध्यमार्गे स्थितः बोसी प्रमुखः भण्डारः २००० वर्गमीटर् क्षेत्रं व्याप्नोति पालतू क्षेत्र, जलपान क्षेत्र आदि व्यापार प्रारूप। लियू गुआङ्ग्याओ इत्यस्य डिजाइनस्य अनुसारं अयं भण्डारः कलाकृतीरूपेण निर्मितः आसीत्, तस्य मूल्यं ४० तः ५ कोटि युआन् यावत् भवति । ततः २०२२ तमस्य वर्षस्य अन्ते लियू गुआङ्ग्याओ इत्यस्य व्यापारे महती बाधा अभवत्, यत्र मासे अधिकतमं १५ मिलियन युआन् हानिः अभवत् । २७ वर्षे प्रथमवारं दुर्बलव्यापारप्रदर्शनस्य वेदनाम् अनुभवति स्म । एकदा प्रातःकाले लियू गुआङ्ग्याओ इत्यस्य सहकर्मी तस्मै अवदत् यत् - "किमर्थं भवतः केशाः एतावन्तः श्वेताः सन्ति?"

कठिननिर्णयस्य अन्तर्गतं लियू गुआङ्ग्याओ इत्यनेन अनेके भण्डाराः बन्दाः कर्तव्याः आसन् शङ्घाईनगरस्य हुआइहाई मध्यमार्गे स्थितः बोसी प्रमुखः भण्डारः अपि शाखाप्रसारणं कर्तुं बाध्यः अभवत्, यतः केवलं ८०० वर्गमीटर् एव अवशिष्टः इदानीं कठिनतमं समयं गतः लियू गुआङ्ग्याओ इत्यस्य कृष्णकेशाः दीर्घकालं यावत् वर्धिताः सन्ति, परन्तु अधुना तस्य केशाः श्वेताः सन्ति यतः सः तान् प्रक्षालितवान्

वर्तमान समये, bosie, यः प्रायः पञ्चवर्षेभ्यः स्थापितः अस्ति, कुलम् 7 दौरस्य वित्तपोषणं कृतवान्, यस्य कुलवित्तपोषणं 400 मिलियन युआन् अस्ति, तस्य पृष्ठतः निवेशकाः Zhen Fund, Wuyuan Capital, Jinshajiang Venture Capital इत्यादयः संस्थाः सन्ति . तेषु २०२१ तमस्य वर्षस्य सितम्बरमासे स्टेशन बी अपि bosie इत्यस्य निवेशकेषु अन्यतमः अभवत् ।

पूर्वपत्न्याः विषये नव प्रमुखाः प्रश्नाः उत्थापयन् दीर्घः लेखः प्रकाशितवान्

१५ अगस्तदिनाङ्के लियू गुआङ्ग्याओ इत्यनेन स्वस्य व्यक्तिगत-वीचैट्-खाते, डौयिन्-मञ्चे च तलाकस्य वक्तव्यं जारीकृतम्, तलाकस्य प्रमाणपत्रं च स्थापितं । १६ तमे दिनाङ्के लियू गुआङ्ग्याओ इत्यनेन "झिन्बाङ्ग-समूहस्य अध्यक्षाम् अञ्जी-महोदयाय पत्रम् : किं सहनीयं किं च असह्यम्" इति प्रकाशितम् ।

दीर्घलेखे लियू गुआङ्ग्याओ इत्यनेन स्वस्य विवाहस्य समयरेखायाः विषये विस्तरेण उक्तम् । "२०२२ तमस्य वर्षस्य अक्टोबर्-मासे वयं मिलित्वा वर्षद्वयं न्यूनं जातम्, परन्तु अस्माभिः अकल्पनीयं त्वरितं विवाहयात्राम् अनुभवितम्।"

सः अवदत् यत् २०२३ तमस्य वर्षस्य जनवरीमासे तौ नियोगं कृतवन्तौ, फेब्रुवरीमासे प्रमाणपत्रं प्राप्तवन्तौ, एप्रिलमासे प्रथमवारं तलाकं प्राप्तवन्तौ, जुलैमासे द्वितीयवारं तलाकं प्राप्तवन्तौ। विवाहः २०२४ जनवरीमासे अभवत्, आधिकारिकतया च घोषितः, मार्चमासे "अकथनीय" पारिवारिककारणात् तलाकः अभवत्, अगस्तमासे च लियू गुआङ्ग्याओ इत्यस्य तलाकस्य आधिकारिकरूपेण घोषणा अभवत्

एङ्गी। जालचित्रम्

लियू गुआङ्ग्याओ इत्यनेन उक्तं यत् स्पष्टतया तलाकं स्वीकृत्य अञ्जी स्वपरिवारं पुनः पुनः उत्पीडयति स्म, "लिउ-झाङ्ग-परिवारयोः अपमानः" "एकः कूर्चा" इति च तस्य उपरि आक्रमणं कुर्वन् आसीत्

एकस्मिन् मुक्तपत्रे लियू गुआङ्ग्याओ इत्यनेन स्वस्य पूर्वपत्न्याः अञ्जी इत्यस्याः निन्दां करियर, विवाहः, जीवनं, बालकाः च इत्यादिषु नवविषयेषु कृतम् । "भवता बहुवारं उक्तं, बोधितं च यत् निवेशः निवेशः विवाहः च विवाहः एव। विवाहात् एकवर्षेण अनन्तरं पूंजी निष्कास्य मां बोसी ब्राण्ड्-कम्पनीं च किमर्थम् अपहरणं कुर्वन् आसीत् सः उल्लेखितवान् यत् अञ्जी-पिता सर्वदा तस्याः समर्थनं कृतवान्, तस्याः सर्वात्मना साहाय्यं च कृतवान्? developing her career. "बोसी ब्राण्ड् कम्पनी वा अहं स्वयमेव कदापि ऋणं न अङ्गीकृतवान् वा न अस्वीकृतवान्। वयं किमर्थम् एतत् ऋणसम्झौतां विविधमार्गेण प्रकाशितवन्तः?" वित्तपोषणराशिः ६ -७० कोटिः भवति, येषु कश्चन अपि निवेशकः विवाहं वा सन्तानं वा निवेशस्य शर्तरूपेण न स्थापयति” इति ।

लियू गुआङ्ग्याओ इत्यनेन उक्तं यत् तस्य "पञ्च तलरेखाः सन्ति। एकदा सः भङ्गं करोति तदा सः असह्यः भविष्यति", यथा "मम मातापितृणां सम्मानः", "मम शिक्षकाणां, सहपाठिनां, अल्मा मेटरस्य च आदरः", "वस्तुनिष्ठतथ्यानां सम्मानः" इत्यादयः।सः अवदत् : "सीईओपदं त्यक्त्वा किमपि न कर्तुं यावत् अन्तर्जाल-सेलिब्रिटी, कृपया स्वकम्पनी-वृत्ति-विषये मां धमकीम् अददात्, यतः मम किमपि नास्ति चेदपि अहं कदापि तलरेखां न त्यक्ष्यामि। अतः, मम परितः जनान् उपद्रवयितुं त्यजतु तथा च पितृत्वेन मम मूलभूतं अधिकारं ददातु अन्यत् किमपि याचनीयम् ।”

लियू गुआङ्ग्याओ प्रथमवारं १५ अगस्तदिनाङ्के १८:०० वादने डौयिन् इत्यत्र स्वस्य तलाकस्य प्रमाणपत्रं अपलोड् कृतवान्, ततः शीघ्रमेव ट्रेण्डिंग् सामाजिकसूचौ द्वितीयस्थानं प्राप्तवान् सम्प्रति अस्य विडियोस्य १४०,००० पसन्दः, ९,३०० तः अधिकाः टिप्पणीः च सन्ति । तदतिरिक्तं लियू गुआङ्गयाओ इत्यनेन परदिने अपि क्रमशः त्रीणि भिडियानि स्थापितानि, यत्र "झिन्बाङ्ग-समूहस्य अध्यक्षाय सुश्री-अञ्जी-महोदयाय एकं पत्रम्: किं सह्यम् अस्ति तथा च यत् असह्यम् अस्ति" इत्यादिः दीर्घः लेखः अस्ति, यत्र दशसहस्राणि... likes तथा अनेकाः टिप्पण्याः। दौयिन् खातेः सम्प्रति ३४ लक्षाधिकाः प्रशंसकाः सन्ति ।

उपर्युक्तस्य ऑनलाइन-लेखस्य सामग्रीयाः प्रामाणिकतायाः विषये एकः संवाददाता SinoBon Pharmaceuticals इत्यस्य प्रतिभूतिविभागं फ़ोनं कृतवान्, अपरपक्षः च "सत्यापनं" करोति इति प्रतिक्रियाम् अददात्

डौयिन् इत्यत्र तलाकप्रमाणपत्रं विमोचयितुं लियू गुआङ्ग्याओ इत्यस्य विडियो उष्णविषयः अभवत् । TikTok स्क्रीनशॉट

लियू गुआङ्ग्याओ वस्तुतः अनेकानां कम्पनीनां नियन्त्रणं करोति

लियू गुआङ्ग्याओ इत्यस्य जन्म १९९५ तमे वर्षे अभवत्, अस्मिन् वर्षे सः २९ वर्षीयः अस्ति तस्य वस्त्रब्राण्ड् बोसी इत्यस्य मूल्यं प्रायः २ अर्ब युआन् इति कथ्यते ।

Tianyancha App दर्शयति यत् "Hangzhou Boxi" इत्यस्य स्थापना 2018 तमे वर्षे अभवत् ।कानूनी प्रतिनिधिः Liu Guangyao अस्ति ।इदं पूर्णतया Boxi (Beijing) Culture Media Co., Ltd मिलियन युआन। Boxi Culture इत्यस्य स्थापना २०१७ तमे वर्षे अभवत् ।लियू गुआङ्गयाओ वास्तविकः नियन्त्रकः, अध्यक्षः, प्रबन्धकः, प्रभारी वित्तीयव्यक्तिः च अस्ति, यस्य भागधारकानुपातः २३.७२२३% अस्ति तस्य अतिरिक्तं १७ भागधारकाः सन्ति निदेशकाः, ३.४०६५% भागं धारयन् ।

मीडिया-समाचाराः दर्शयन्ति यत् २०२३ तमस्य वर्षस्य जनवरी-मासे बोक्सी-संस्कृत्या १० कोटि-युआन्-वित्तपोषणस्य बी-२-परिक्रमः सम्पन्नः, निवेशकाः च व्यक्तिगतनिवेशकाः आसन् । यद्यपि बोक्सी कल्चर इत्यनेन एतत् व्यक्तिगतं निवेशकं न प्रकटितम्, तथापि तियानंचा इत्यनेन दर्शितं यत् २०२३ तमस्य वर्षस्य फरवरी-मासस्य ६ दिनाङ्के कम्पनीयाः निवेशकाः परिवर्तनं कृतवन्तः, तथा च एकः नूतनः प्राकृतिकः व्यक्तिः भागधारकः अञ्जी योजितः, यस्य भागधारकानुपातः ३.४०६५% आसीत्, अन्ये निवेशकाः अपि परिवर्तनं न कृतवन्तः .

यद्यपि लियू गुआङ्ग्याओ वृद्धः नास्ति तथापि सः स्वस्य व्यापारनक्शा अपि निर्मितवान् ।

Tianyan Check दर्शयति यत् Liu Guangyao 10 कम्पनीभिः सह सम्बद्धः अस्ति तथा च Hangzhou Boxi तथा Boxi Culture सहित 6 कम्पनीनां कानूनी प्रतिनिधिरूपेण कार्यं करोति तेषु Erdianqi'er (Beijing) Culture Communication Co., Ltd. सः अपि वास्तवतः 4 कम्पनयः नियन्त्रयति Erdianqier (बीजिंग) सांस्कृतिकसञ्चार कं, लिमिटेड, यत् रद्दं कृतम् अस्ति, Hangzhou Roujia संस्कृति कं, लिमिटेड, Pingtan Boan निवेश साझेदारी (सीमित साझेदारी), तथा Hangzhou Roujia शिक्षा प्रौद्योगिकी Co., Ltd. सर्वे "जीवितत्व" अवस्थायां सन्ति।

मीडिया अवलोकितवती यत् लियू गुआङ्ग्याओ इत्यस्य पूर्वपत्नी अञ्जी अपि व्यापारिकः अस्ति । अञ्जी इत्यस्य जीवनवृत्ते दृश्यते यत् सः १९९३ तमे वर्षे जन्म प्राप्नोत् ।सः शाङ्घाई जियाओ टोङ्ग विश्वविद्यालयात् वित्तविषये स्नातकपदवीं, कोलम्बिया विश्वविद्यालयात् स्नातकोत्तरपदवीं च प्राप्तवान् सा सम्प्रति सूचीबद्धकम्पनीयाः Xinbang Pharmaceutical इत्यस्य अध्यक्षा अस्ति सा Xinbang Pharmaceutical इत्यस्य पूर्वाध्यक्षस्य An Huailue इत्यस्य पुत्री अस्ति । २०२२ तमस्य वर्षस्य मे-मासे एन् हुआइलु-इत्येतत् सूचीकृत-कम्पनीयाः अध्यक्षपदं त्यक्त्वा तस्य स्थाने अञ्जी-इत्यनेन कार्यं कृतम् ।

तियान्यान्चा एपीपी दर्शयति यत् अञ्जी वर्तमानकाले सूचीबद्धकम्पन्योः गुइझोउ सिन्बाङ्ग फार्मास्युटिकल् कम्पनी लिमिटेड् इत्यस्य कानूनीप्रतिनिधिः अध्यक्षश्च अस्ति, तथा च व्यक्तिगतरूपेण प्रत्यक्षतया १.०३% भागं धारयति। Xinbang Pharmaceutical इत्यस्य प्रमुखः भागधारकः Guizhou Jinyu Industrial Investment Partnership (Limited Partnership) (अञ्जी इत्यस्य पिता An Huailue इत्यस्य च क्रमशः 65% तथा 35% भागं धारयति) अस्ति

गौणविपण्ये ज़िन्बाङ्ग फार्मास्यूटिकल् अद्यैव पार्श्वतः उतार-चढावम् अकरोत्, 16 तमे दिनाङ्के व्यापारः सक्रियः नासीत्, अन्ततः 15 तमे दिनाङ्के 3.39 युआन् इत्यत्र बन्दः अभवत्।

अपस्ट्रीम न्यूजः शाण्डोङ्ग मॉर्निंग न्यूज, न्यू येलो रिवर क्लाइंट, दहे फाइनेंशियल क्यूब्, चीनी उद्यमी पत्रिका, एक्स्पो न्यूज इत्यादिभ्यः संकलिताः सन्ति।