2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
श्रमसम्बन्धः श्रमसम्बन्धः च द्वौ महत्त्वपूर्णौ प्रायः उल्लिखितौ च कानूनी अवधारणाम् अस्ति, परन्तु ते प्रायः सहजतया भ्रमिताः भवन्ति "श्रमसम्बन्धस्य" "श्रमिकसम्बन्धस्य" च भेदः सर्वथा भिन्नः भवति वयं प्रायः पश्यामः ये जनाः सेवानिवृत्तिवयोः प्राप्ताः सन्ति ते अद्यापि कार्यं कुर्वन्ति अतः यदि ते निवृत्तेः अनन्तरं कार्यं कुर्वन्ति तर्हि किं तत् श्रमसम्बन्धस्य अस्ति वा यूनिटेन सह श्रमसेवासम्बन्धस्य?
२०२१ तमे वर्षे ५९ वर्षीयः मा मौ सफाईकार्यं कर्तुं एकस्मिन् होटेले सम्मिलितवान् । पक्षद्वयं प्रासंगिकं अनुबन्धं न कृतवन्तौ, केवलं मौखिकरूपेण एव सहमतौ यत् कार्यकालः वर्षद्वयं भविष्यति इति ।
२०२३ तमस्य वर्षस्य सितम्बरमासे मा मौ इत्यनेन श्रुतं यत् तस्य सहकर्मी ली मौ (३७ वर्षीयः) राजीनामा दत्त्वा न्यायालये एकस्य होटेलस्य विरुद्धं मुकदमान् कृतवान्, यस्य वेतनस्य द्विगुणं क्षतिपूर्तिं याचितवान् यस्य वेतनस्य लिखितश्रमसन्धिः नासीत्, श्रमस्य अवधिकाले आर्थिकक्षतिपूर्तिः च आसीत् सम्बन्धः, न्यायालयस्य अनुमोदनं च प्राप्तवान्। यदा मा स्वकार्यं त्यक्तवान् तदा सः शान्क्सी-प्रान्तस्य चेङ्गु-मण्डलस्य जनन्यायालये अपि होटेलस्य विरुद्धं मुकदमान् अकरोत्, यत् प्रतिवादी, होटेल्, तस्य द्विगुणं वेतनस्य क्षतिपूर्तिं करोतु यत् तस्य अवधिः लिखितः श्रम-अनुबन्धः, आर्थिक-क्षतिपूर्तिः च नासीत् श्रमसम्बन्धः ।
न्यायालयेन प्रकरणं स्वीकृत्य न्यायाधीशः धैर्यपूर्वकं मा इत्यस्मै नियमं व्याख्यातवान् अन्ते मा स्वस्य ली इत्यस्य च भेदं अवगत्य न्यायालये मुकदमान् निवृत्तुं आवेदनं कृतवान् ।
"चीनगणराज्यस्य श्रमसन्धिकानूनस्य कार्यान्वयनविनियमानाम्" अनुच्छेदस्य २१ अनुसारं यदा कश्चन कर्मचारी वैधानिकनिवृत्तिवयोः प्राप्नोति तदा श्रमसन्धिः समाप्तः भविष्यति "श्रमिकाणां सेवानिवृत्ति-निवृत्ति-निवृत्ति-विषये राज्यपरिषदः अन्तरिम-उपायाः" इत्यस्य प्रासंगिक-प्रावधानानाम् अनुसारं महिला-श्रमिकाणां निवृत्ति-आयुः पञ्चाशत् वर्षाणि यावत् भवति मम देशस्य चीनगणराज्यस्य श्रमसन्धिकानूनस्य अनुच्छेदः ४४(२) तथा श्रमसन्धिकानूनस्य कार्यान्वयनविनियमस्य अनुच्छेदः २१ क्रमशः निर्धारितं यत् ये “कानूनानुसारं मूलभूतपेंशनलाभान् भोजयन्ति” तथा च “... वैधानिकनिवृत्ति आयुः” यस्मिन् स्थितिः कर्मचारी नियोक्तुः च मध्ये श्रमसन्धिः समाप्तः भवति ।
अस्मिन् सन्दर्भे मामहोदयः प्रतिवादीहोटेले सम्मिलितः सन् वैधानिकनिवृत्तिवयसः प्राप्तवान् आसीत्, तथा च पूर्वमेव मूलभूतपेंशनबीमालाभान् आनन्दितवान् आसीत् तथा च मा प्रतिवादीहोटेलः च श्रमसम्बन्धं निर्मातुम् न शक्तवान्, केवलं श्रमसम्बन्धः एव
मा इत्यनेन उल्लिखितः सहकर्मी ली यदा कम्पनीं सम्मिलितवान् तदा सः सेवानिवृत्तिवयो न प्राप्तवान् अतः ली इत्यस्य होटेलस्य च सम्बन्धः श्रमसम्बन्धः इति निर्धारितव्यम् यदा सः होटेले सम्मिलितः तदा होटेल् ली इत्यनेन सह श्रमसन्धिं न कृतवान्, अनन्तरं श्रमसन्धिस्य समाप्त्यर्थं ली इत्यनेन सह वार्तालापं कर्तुं उपक्रमं कृतवान् अतः ली इत्यनेन श्रमसन्धिकाले आर्थिकक्षतिपूर्तिः समर्थितव्या इति दावान् अकरोत्
अस्मिन् प्रकरणे वादी मा प्रतिवादी होटेलेन सह श्रमसम्बन्धं स्थापितवान्, यत् चीनगणराज्यस्य श्रमसन्धिकानूनस्य व्याप्तेः अन्तः नासीत् अतः वादी आर्थिकक्षतिपूर्तिदावस्य समर्थनं कर्तुं न शक्यते स्म
Xiaoxiang Morning News व्यापक चीन न्यायालय नेटवर्क, Shandong उच्च न्यायालय
रिपोर्टिंग् तथा अधिकारसंरक्षणार्थं चैनल्स्: एप्लिकेशन मार्केट् तः "Morning Video" क्लायन्ट् डाउनलोड् कुर्वन्तु तथा च एक-क्लिक्-प्रवेशार्थं "Help" इति अन्वेषणं कुर्वन्तु;अथवा WeChat: xxcbcsp इत्यत्र रिपोर्टिंग् ग्राहकसेवां योजयन्तु; यदि भवन्तः सामग्रीसहकार्यस्य आवश्यकतां अनुभवन्ति तर्हि कृपया सर्वकारस्य उद्यमसेवामेजस्य च 19176699651 इति दूरवाण्याः क्रमाङ्के सम्पर्कं कुर्वन्तु।