2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ अगस्तदिनाङ्के केचन नेटिजनाः एतत् वार्ताम् अङ्गीकृतवन्तः यत् सिचुआन्-प्रान्तस्य नान्चोङ्ग-नगरस्य नन्नान्-मण्डले एकस्याः अचल-सम्पत्-प्रकल्पस्य विक्रय-विभागस्य विपरीतभागे एकः शिशुः प्राप्तः शिशुस्य जन्मतिथिः अन्याः सूचनाः च तस्मिन् लिखिताः।
प्रत्यक्षदर्शिनां विवरणानुसारं शुइमु सिंघुआ रियल एस्टेट् इत्यस्य विक्रयविभागात् मार्गस्य पारं शिशुः प्राप्तः यत् प्रकरणं नियन्त्रयितुं पुलिसकाराः, अस्पतालस्य एम्बुलेन्साः च घटनास्थले आगताः।
Xiaoxiang Morning News इत्यस्य एकः संवाददाता Nanfang County People's Hospital इत्यनेन सम्पर्कं कृतवान् कर्मचारिणः संवाददातारं ज्ञापयन्ति यत् प्रातः ८ वादनस्य समीपे शिशुः प्राप्तः, तथा च अस्पतालेन प्रक्रियानुसारं शिशुस्य शारीरिकस्थितिः जाँचिता।
नन्नन् काउण्टी इत्यस्य बिन्जियाङ्गपुलिसस्थानकस्य कर्मचारी पत्रकारैः सह अवदन् यत् पुलिसैः जाँचः, भ्रमणं, अन्वेषणं च सम्पन्नं कृत्वा तेन शिशुः स्थानीयनागरिककार्याणां विभागाय समर्पितः।
१५ दिनाङ्के अपराह्णे Xiaoxiang Morning News इत्यस्य एकः संवाददाता Nanfang County Civil Affairs Bureau इत्यस्मात् ज्ञातवान् यत् शिशुः अस्थायीरूपेण Nanchong City Second Social Welfare Institute इत्यत्र स्थापितः अस्ति। प्रासंगिककानूनीप्रावधानानाम् अनुसारं शिशुस्य जैविकमातापितरौ अन्वेष्टुं पुलिस परिवारसन्धानघोषणा जारीयिष्यति। घोषणाकालस्य समाप्तेः अनन्तरं यदि शिशुस्य जैविकमातापितरौ अन्ये वा अभिभावकाः अद्यापि न प्राप्ताः तर्हि नागरिककार्यविभागः शिशुस्य बालकल्याणगृहे प्रवेशस्य प्रक्रियां सम्पादयिष्यति तथा च शिशुं कृते सामूहिकगृहपञ्जीकरणं प्रदास्यति कल्याणगृहम् । साक्षात्कारे कर्मचारिणः शिशुस्य लिङ्गं अन्यं वा तत्सम्बद्धं सूचनां न प्रकाशितवन्तः ।
कवर न्यूज रिपोर्ट् इत्यस्य अनुसारम् अस्मिन् वर्षे जूनमासस्य प्रथमे दिने जन्म प्राप्य बालिका आसीत् ।
राष्ट्रीय "डबल हजार योजना" इत्यस्य कानूनीविशेषज्ञः फुरोङ्ग-कानून-संस्थायाः निदेशकः च वकीलः चेन् पिङ्गफान् अवदत् यत् - अस्मिन् प्रसङ्गे शिशुस्य जैविक-मातापितृणां व्यवहारे परित्यागस्य शङ्का आसीत् स्यात् मम देशस्य "आपराधिककानूनस्य" अनुच्छेदस्य २६१ इत्यस्य प्रावधानानाम् अनुसारं यः कोऽपि वृद्धस्य, युवानस्य, रोगी इत्यस्य वा अन्यस्य व्यक्तिस्य समर्थनं कर्तुं नकारयति यस्य स्वतन्त्रतया जीवितुं क्षमता नास्ति, यदि परिस्थितिः गम्भीरः अस्ति तर्हि तस्य नियतकालीनकारावासस्य दण्डः प्राप्स्यति पञ्चवर्षेभ्यः अधिकं न भवति कारावासः, आपराधिकनिरोधः वा निगरानीयः वा।
(Xiaoxiang प्रातः समाचार)