ड्रोन् "कृष्णरूपेण उड्डीयमानः" जनान् च घातयति, दण्डितः!
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव किउबेई काउण्टी जनसुरक्षा ब्यूरो इत्यनेन वास्तविकनामपञ्जीकरणं विना नागरिकमानवरहितविमानस्य उड्डयनस्य प्रकरणस्य अन्वेषणं कृतम्, अपराधिनः कानूनानुसारं प्रशासनिकदण्डः दत्तः Qiubei पुलिस द्वारा अन्वेषण किया गया .
यदा किउबेई काउण्टी जनसुरक्षाब्यूरो इत्यस्य पुझेहेइपुलिसस्थानकस्य पुलिसैः एकं प्रकरणं सम्पादितं यस्मिन् द्वौ पर्यटकौ घातितौ आस्ताम्, तदा तेषां ज्ञातं यत् अपराधिना डेङ्ग मौमौ (वास्तविकनामपञ्जीकरणं विना उड्डीयमानः) इत्यनेन संचालितेन ड्रोन् इत्यनेन चोटाः अभवन् किउबेई काउण्टी जनसुरक्षा ब्यूरो ब्यूरो इत्यस्य जनसुरक्षाप्रबन्धनदलेन प्रतिवेदनं प्राप्तस्य तत्क्षणमेव अन्वेषणं आरब्धम्। अन्वेषणानन्तरं ज्ञातं यत् अस्मिन् वर्षे जूनमासे अवैध अपराधी डेङ्ग मौमौ वास्तविकनामपञ्जीकरणं विना शॉपिंग मञ्चे लघुनागरिकड्रोन् क्रीतवान् २० जुलै दिनाङ्के पुझेहेई-दृश्यक्षेत्रे चलच्चित्रनिर्माणार्थं ड्रोन्-यानस्य संचालनकाले ड्रोन्-इत्यस्य नियन्त्रणं त्यक्त्वा पतितम्, येन पर्यटकद्वयं भिन्न-भिन्न-प्रमाणेन चोटं प्राप्नोत् सत्यापितं यत् अस्मिन् काले डेङ्ग मौमौ एकं ड्रोन् चालितवान् यत् तस्य वास्तविकनाम्ना पञ्जीकृतं नासीत् तथा च तस्य व्यवहारेण जनसुरक्षायाः अवहेलना कृता, सुरक्षायाः प्रमुखः खतरा अपि अभवत् डेङ्ग मौमौ इत्यस्य व्यवहारेण "मानवरहितविमानस्य उड्डयनस्य प्रबन्धनस्य अन्तरिमविनियमानाम्" प्रासंगिकप्रावधानानाम् उल्लङ्घनं कृतम्, तथा च परिस्थितयः गम्भीराः आसन्, किउबेईपुलिसः डेङ्ग मौमौ इत्यस्मै सुधारस्य आदेशं दातुं प्रशासनिकदण्डं दत्तवान्, कानूनानुसारं २५०० युआन् दण्डं च दत्तवान्
पुलिस स्मरण
ड्रोन्-इत्यस्य उपयोगं कुर्वन् भवद्भिः प्रासंगिकविनियमानाम् अनुपालनं करणीयम्, सचेतनतया स्वस्य वास्तविकनाम पञ्जीकरणं करणीयम् तथा च नागरिकविमाननप्रशासनस्य नागरिकमानवरहितविमानानाम् व्यापकप्रबन्धनमञ्चे उड्डयनप्रतिवेदनं करणीयम्, तथा च उड्डयनरहितक्षेत्रेषु उड्डयनं न कर्तव्यं वा गोपनीयतायाः सुरक्षायाश्च उल्लङ्घनं न करणीयम् अन्ये ।
नागरिकविमाननप्रशासनस्य वास्तविकनामपञ्जीकरणप्रणाल्यां स्वड्रोनानां पञ्जीकरणानन्तरं तेषां कृते प्रासंगिकपञ्जीकरणसूचनाः सार्वजनिकसुरक्षाब्यूरोजनसुरक्षाब्रिगेडं प्रति दाखिलीकरणार्थं प्रस्तूयन्ते प्रक्रिया निम्नलिखितरूपेण भवति: धारकः ड्रोन् (सहितः) वहति उत्पादस्य प्रकारः, मॉडलः, तथा च क्रमाङ्कः, उत्पादपरिचयसङ्केतः, उड्डयननियन्त्रणक्रमाङ्कः), मूलपरिचयपत्रं (इकाईधारकाणां प्रासंगिककानूनीव्यक्तिसूचना, एकीकृतसामाजिकक्रेडिटसङ्केतः/सङ्गठनसङ्केतः), तथा च क्रयवाउचरः अवश्यमेव स्थानीयजनसुरक्षासंस्थायां पञ्जीकरणं कृत्वा दाखिलं करणीयम्। सर्वेषां प्रासंगिकानां इकानां व्यक्तिनां च पञ्जीकरणस्य दाखिलीकरणस्य च सूचना सत्या समीचीना च भवितुमर्हति यदि मिथ्यासूचना प्रदत्ता भवति तर्हि तदनुरूपं कानूनी दायित्वं वह्यते।
कानूनी कड़ी
२०२३ तमस्य वर्षस्य जूनमासस्य २८ दिनाङ्के राज्यपरिषदः केन्द्रीयसैन्यआयोगेन च आधिकारिकतया "मानवरहितविमानविमानयानस्य प्रबन्धनविषये अन्तरिमविनियमाः" (अतः परं "विनियमाः" इति उच्यन्ते) जारीकृतवन्तः मानवरहितविमानं लक्ष्यं कृत्वा मम देशस्य प्रथमः प्रशासनिकविनियमः अस्ति, यत् अस्मिन् वर्षे जनवरीमासे प्रथमदिनाङ्के आधिकारिकतया कार्यान्वितम्।
"विनियमानाम्" अनुच्छेदः ४७ मध्ये निर्धारितम् अस्ति यत् यः कोऽपि एतेषां विनियमानाम् प्रावधानानाम् उल्लङ्घनं करोति तथा च नागरिकमानवरहितविमानस्य वास्तविकनामपञ्जीकरणं विना उड्डयनक्रियाकलापं करोति सः सार्वजनिकसुरक्षाअङ्गेन सुधारं कर्तुं आदेशं प्राप्स्यति तथा च २०० तः अधिकं दण्डं न दातुं शक्यते युआन् यदि परिस्थितयः गम्भीराः सन्ति तर्हि २०,००० युआन् दण्डः न्यूनः न भवति परन्तु २०,००० युआन् तः अधिकः न भवति ।
"विनियमानाम्" अनुच्छेदः ५० निर्धारयति यत् यदि नागरिकाचरणक्षमताहीनः व्यक्तिः अथवा नागरिकाचरणस्य सीमितक्षमतायुक्तः व्यक्तिः एतेषां विनियमानाम् प्रावधानानाम् उल्लङ्घनं करोति तथा च नागरिकमानवरहितविमानस्य उड्डयनं नियन्त्रयति तर्हि सार्वजनिकसुरक्षाअङ्गः दण्डं दास्यति तस्य अभिभावकस्य उपरि ५०० युआन् इत्यस्मात् न्यूनं न भवति परन्तु ५,००० युआन् इत्यस्मात् अधिकं न भवति इति गम्भीरप्रकरणेषु नियमानाम् उल्लङ्घनेन उड्डयनं कुर्वन्तः मानवरहितविमानाः जप्ताः भविष्यन्ति।
"विनियमानाम्" अनुच्छेदः ५१ निर्धारयति यत् : एतेषां विनियमानाम् प्रावधानानाम् उल्लङ्घनं, अनुमोदनं विना नियन्त्रितवायुक्षेत्रे उड्डयनार्थं सूक्ष्म, लघु, अथवा लघु नागरिकरहितविमानस्य संचालनं, अथवा वायुयानप्रबन्धनसंस्थायाः निर्दिष्टस्य वायुक्षेत्रस्य बहिः उड्डयनार्थं आदर्शविमानस्य संचालनं करणीयम् यदि स्थितिः गम्भीरा भवति तर्हि नियमानाम् उल्लङ्घनेन उड्डयनं कुर्वन्तं मानवरहितं विमानं जप्तं भविष्यति तथा च 1,000 युआन् इत्यस्मात् न्यूनं न किन्तु 10,000 युआन् इत्यस्मात् अधिकं न दण्डः अपि आरोपितः भविष्यति।
लेखकः झू गुआंगकिंग
स्रोतः युन्नान लीगल न्यूज