समाचारं

बालदुरस्य गेट ३ निर्देशकः एकदा चिन्तितवान् यत् एषः क्रीडा पर्याप्तं दीर्घः नास्ति तथा च अनेके अप्रकाशिताः क्षेत्राणि सन्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश-अकादमी आफ् फिल्म् एण्ड् टेलिविजन आर्ट्स् बाफ्टा इत्यनेन आरब्धे नवीनतमे विडियो-साक्षात्कारे "बाल्दुर्स् गेट् ३" इत्यस्य विकासकः लारियन स्टूडियोस् इत्यस्य निदेशकः स्वेन विन्के इत्यनेन प्रकटितं यत् क्रीडायाः विकासप्रक्रियायाः समये सः वस्तुतः चिन्तितः आसीत् game because of its very content.समृद्धाः समीक्षकैः प्रशंसिताः च शीर्षकाः "पर्याप्तदीर्घाः न आसन्", यस्य परिणामः अभवत् यत् दलेन वास्तवतः बहु सामग्री विकसिता यत् एतत् विमोचितसंस्करणं न कृतवान्


विन्के इत्यनेन प्रकाशितं यत् "चन्द्रोदयस्य गोपुरस्य वस्तुतः एकदा द्वौ गोपुरौ आस्ताम्। विकासकाले दीर्घकालं यावत् वास्तवतः द्वितीयस्य गोपुरस्य खण्डहराः आसन्। अस्माभिः अतिरिक्तगोपुरस्य ध्वंसनस्य कारणं विशुद्धरूपेण उत्पादन-आधारितम् आसीत्: केवलं The game jam was too big, अतः अस्माभिः तत् छिन्दितव्यम् आसीत्” इति ।

"भवन्तः आश्चर्यचकिताः भविष्यन्ति यत् अस्माकं वस्तुतः अधिकानि भूमिः निर्मातुं योजना अस्ति - अहं प्रारम्भे चिन्तितः आसम् यत् क्रीडा अतीव लघु भविष्यति, परन्तु अहं कदापि क्रीडायाः दीर्घतायाः न्याये उत्तमः इति न प्रसिद्धः।


एतत् पूर्वस्य केषाञ्चन प्रतिवेदनानां प्रतिध्वनिं करोति - बालदुरस्य गेट 3 विकासस्य चरणे "Candlekeep Library" तथा "Red War Academy" इति मूल Baldur's Gate इत्यस्मात् स्थानानि समाविष्टुं इच्छति स्म इति कथ्यते स्म अद्यतनसाक्षात्कारे क्रीडायाः लेखननिर्देशकः एडम् स्मिथः पीसी गेमर् इत्यस्मै अवदत् यत् "जनाः निश्चितरूपेण क्रीडायां सामग्रीं आँकडा-खननं करिष्यन्ति। परन्तु वयं तान् ऑनलाइन न स्थापयामः इति कारणम् अस्ति, यतः तेभ्यः विक्षेपः इति वयं अनुभवामः निवेशः अधिकाधिकं नित्यं च समायोजनं केवलं दुर्गतिम् एव करिष्यति” इति ।