2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"Black Myth: Wukong" इत्यस्य मीडियासमीक्षाः गतरात्रौ क्रमेण प्रकाशिताः केचन मीडियाः न्यूनाधिकं क्रीडायां वायुभित्तिसमस्यायाः उल्लेखं कृतवन्तः। केचन क्रीडकाः अस्मिन् विषये काश्चन चिन्ताः प्रकटितवन्तः ।
क्रीडकाः अवदन् यत् समस्या अस्ति यत् यत्र एतत् स्थापितं तत्र बहवः स्थानानि सामान्याः, गन्तव्यमार्गाः च दृश्यन्ते । बहामुत-वीडियो-क्रीडायां वायु-भित्ति-समस्यायाः वर्णनं एतादृशं भवति यत् केचन भूभागाः कूर्दनीयाः इति भासन्ते, परन्तु वायुभित्तिभिः अवरुद्धाः भविष्यन्ति, परन्तु अन्यस्मिन् स्थाने समानभूभागैः सह मार्गाः सन्ति यदि भवान् गम्भीरतापूर्वकं अन्वेष्टुम् इच्छति तर्हि भवान् शक्नोति प्रत्येकं स्थानं गन्तुं प्रवर्तयितुं, मार्गे तत् अन्वेष्टुं बहुकालं व्यतीतवान् ।
अस्माकं समीक्षासम्पादकेन अपि टिएबा-विषये एकस्मिन् पोस्ट्-मध्ये एतस्याः स्थितिः उल्लेखिता: मार्गस्य अन्तः भवतः पादचालनस्य अन्तं स्पष्टतया न चिह्नयिष्यति तस्य स्थाने भग्नः लकडी, शिला च स्थापिता भविष्यति, परन्तु अन्तः तथ्यं, भवन्तः गन्तुं न शक्नुवन्ति यतोहि वायुभित्तिः अस्ति, परन्तु कठोर अर्थे निरर्थकाः मृतमार्गाः नास्ति।
"काला मिथकः: Wukong" Nomad Review 10 points: बाधाः अतिक्रम्य उच्चमार्गः >>>>