समाचारं

गुआन् ज़ेयुआन् बिल्ली इत्यादयः सम्पूर्णे मलेशियादेशे उजी इत्यस्य विषये वदन्ति : कथं हेजी अपि उजी इत्यस्मात् श्रेष्ठः इति सिद्धयितुं एकं चालयति?

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ११ दिनाङ्के प्रातःकाले बीजिंगसमये सुप्रसिद्धः ई-क्रीडाक्रीडकः उजी (जिआन् गर्वेण) पेरिस् ओलम्पिकराष्ट्रीयमैराथन्-दौडं सम्पन्नवान्, यत्र कुलसमयः ०५:४१:३५ अभवत्


अधुना एव "लीग आफ् लेजेण्ड्स्" इत्यादीनां प्रसिद्धः भाष्यकारः गुआन् ज़ेयुआन् "कैन्टीन् वीकेण्ड् नाइट्" इति कार्यक्रमे अस्य विषये चर्चां कृतवान् । गुआन् ज़ेयुआन् एकस्य नेटिजनस्य टिप्पणीं उद्धृतवान्, यस्मिन् उक्तं यत्, "सर्वत्र अन्तर्जालस्य मेम्स् करणात् आरभ्य मैराथन्-क्रीडायाः समाप्तिपर्यन्तं, कियन्तः अपि विवादाः अभवन्, अधुना वयं कृष्णवर्णीयानाम् अवरुद्ध्यै, कृष्णवर्णीयानाम् अवरुद्ध्यै, अस्माकं उत्तमप्रदर्शनस्य उपरि अवलम्बितुं शक्नुमः, श्वेताः गर्विताः ।


गुआन् ज़ेयुआन् अवदत् यत् - "वास्तवतः अधिकाः कृष्णवर्णीयाः जनाः सन्ति ये सम्पूर्णं अश्वदौडं धावन्ति। मम एतस्य विषये कोऽपि विचारः नास्ति, परन्तु अहं पश्यामि यत् अन्तर्जालस्य बहवः भ्रातरः सन्ति ये एतत् सम्यक् अवगच्छन् इव दृश्यन्ते। एकः व्यक्तिः यः अवगच्छति न अवगच्छामि, अहं मन्ये अतीव भयानकम् अस्ति, यतः इदं 40 किलोमीटर् अधिकं अस्ति तथा च अहं पादचालनं अपि कर्तुं न शक्नोमि।” उजी इत्यस्मात् श्रेष्ठः इति सिद्धयितुं तत् बहिः” इति ।