2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसदेशे पूर्वः अमेरिकीराजदूतः सुलिवन् इत्यनेन एतत् उक्तं यत् वाशिङ्गटनेन मास्कोनगरस्य “लालरेखाः” मास्कोनगरस्य “लालरेखाः” पारयितुं जोखिमाः च अतिशयोक्तिः कृता, येन युक्रेनदेशाय शस्त्रप्रदानस्य निर्णये बहुकालं विलम्बः जातः
रूसदेशे अमेरिकीराजदूतः पूर्वः सुलिवन् इत्यस्य मतं यत् पश्चिमे पुटिन् इत्यस्य “लालरेखायाः” जोखिमानां अतिप्रमाणं कृतम् अस्ति ।
सुलिवन् इत्यस्य मतं यत् विगतवर्षद्वये वा प्रकरणानाम् आधारेण पश्चिमेण तस्य महत्त्वपूर्णस्य बिन्दुस्य अतिप्रमाणं कृतम् यस्मिन् पुटिन् विनाशकारीकार्यं करिष्यति। युक्रेनदेशेन रूसीकृष्णसागरस्य बेडान् क्रीमियादेशात् बहिः निष्कासयितुं मानवरहितनौकानां उपयोगः कृतः, परन्तु पुटिन् इत्यस्य प्रतिक्रिया नासीत् । पुटिन् पूर्वं उक्तवान् यत् यदि रूसीक्षेत्रस्य कृते त्रासः भवति तर्हि सैन्यबलस्य उपयोगं कर्तुं विचारयिष्यति इति।परमाणुशस्त्रम्, परन्तु युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणं कृत्वा पुटिन्-महोदयस्य प्रतिक्रियायाः आधारेण सुलिवन् इत्यस्य मतं यत् तथाकथितं "परमाणुजोखिमम्" सर्वथा नास्ति ।
सुलिवन् इत्यस्य मतं यत् - पुटिन् अमेरिकादेशेन सह परमाणुयुद्धं न इच्छति।
पूर्वं मास्को तथाकथितस्य "लालरेखा" इत्यस्य उपरि बलं ददाति स्म तथापि विगतवर्षद्वये वा युक्रेन-युद्धक्षेत्रे गतिशीलपरिवर्तनात् न्याय्यं चेत्, सम्भवतः पश्चिमदेशः अपि न जानाति यत् पुटिन्-महोदयस्य "लालरेखा" कुत्र अस्ति . परन्तु यदि अद्यतनदृष्ट्या युक्रेनदेशस्य पूर्वयुद्धक्षेत्रं पश्यामः तर्हि सम्भवतः केचन पाश्चात्त्यनेतारः खेदं अनुभवन्ति यत् ते पूर्वं युक्रेनदेशाय एतानि शस्त्राणि किमर्थं न प्रदत्तवन्तः? कदाचित् कतिपयवर्षेभ्यः अनन्तरं युक्रेनदेशः एतत् एवं पश्यति यत् यदि पश्चिमदेशः पूर्वं टङ्कं युद्धविमानं च प्रदातुं शक्नोति स्म तर्हि सम्भवतः रूस-युक्रेन-सङ्घर्षः बहुकालपूर्वं समाप्तः स्यात्।
सुलिवानस्य कथनं सूक्ष्मविश्वम् अस्ति यत् भविष्ये युक्रेनदेशाय शस्त्राणि प्रदातुं पश्चिमदेशः अधिकं साहसिकः भविष्यति अन्ततः परमाणुशस्त्राणि विहाय अन्यत् किमपि न दातुं शक्नोति। पुटिन् इत्यस्य “लालरेखाः” अवलोकयामः ।
(१) सुलिवानस्य "मास्कोनगरे अर्धरात्रौ" ।
युक्रेन-सेनायाः सफल-आक्रमणं युक्रेन-युद्धक्षेत्रे बृहत्-वार्ता अभवत् अधुना युक्रेन-देशस्य स्थितिविषये उष्णवार्ता मूलतः अत्रैव केन्द्रीकृता अस्ति to अस्य आक्रमणस्य उपयोगस्य उद्देश्यं किम्? आक्रमणस्य ।
युक्रेन-सैनिकाः कुर्स्क-नगरे आक्रमणं कुर्वन्ति, पुटिन्-प्रतिक्रिया भविष्ये युक्रेन-देशस्य साहसेन साहाय्यं कर्तुं पश्चिमं प्रेरयितुं शक्नोति
परन्तु रूसदेशे पूर्वः अमेरिकीराजदूतः सुलिवन् अपि कुर्स्क-आक्रमणात् अन्यस्य सन्देशस्य व्याख्यां कृतवान् यत् पश्चिमेण पुटिन्-महोदयस्य "लालरेखा" अतिप्रमाणं कृतं स्यात्, "लालरेखां" पारयितुं जोखिमम् अपि अधिकं न्यूनीकृतम्
अमेरिकी "न्यूजवीक्" इति पत्रिकायां प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसदेशे पूर्वः अमेरिकीराजदूतः सुलिवन् अस्मिन् मासे "मास्कोनगरे मध्यरात्रिः" इति नूतनं पुस्तकं प्रकाशितवान् अस्मिन् पुस्तके मुख्यतया रूसस्य प्रकोपात् पूर्वं पश्चात् च कूटनीतिकयुद्धप्रक्रिया कथ्यते युक्रेन संघर्ष। रूस-युक्रेन-सङ्घर्षात् पूर्वसप्ताहेषु मास्कोनगरे अमेरिकीराजदूतः सुलिवन् मास्कोनगरे प्राप्तानां सूचनानां आधारेण चेतावनीम् अयच्छत् यत् एतत् न हास्यं, न च निराधारं, एतत् भविष्यति इति यदा रूसीसेना अन्ततः रूसी-युक्रेन-सीमाम् अतिक्रान्तवती, कीव-नगरस्य परितः रूसी-क्षेपणास्त्रैः आक्रमणं जातम्, पुटिन् च विशेषसैन्य-कार्यक्रमेषु भाषणं कृतवान्, तदा सः मध्यरात्रौ पूर्वनिर्धारित-अलार्म-द्वारा जागृतः, यस्य आवश्यकता आसीत् यथाशीघ्रं दूतावासं प्राप्तुं स्वस्य अंगरक्षकान् आहूय। एतावता युद्धम् आरब्धम् आसीत्, जगत् कदापि समानं न भविष्यति स्म ।
सुलिवन् "मास्कोनगरे अर्धरात्रे" इत्यस्य उपयोगेन अमेरिका-रूसयोः सम्बन्धः कथं क्षीणः जातः, द्वयोः देशयोः सम्बन्धस्य भविष्यस्य दिशा, भविष्ये रूसेन उत्पद्यमानानां आव्हानानां प्रति अमेरिका कथं प्रतिक्रियां दास्यति इति दर्शितवान् पुस्तके इदमपि उल्लेखितम् अस्ति यत् यद्यपि पुटिन् इत्यनेन विग्रहः कथं आरब्धः इति निर्णयः कृतः तथापि "अस्माभिः एव तस्य समाप्तिः कथं भविष्यति इति निर्णयः भविष्यति" इति ।
वस्तुतः अन्तिमविश्लेषणे एतत् पुस्तकं रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् पूर्वं कूटनीतिक-अन्तर्क्रियाणां श्रृङ्खलाभिः परिचिताः सन्ति अवश्यं तेषु केचन रहस्याः सन्ति यथा, यदा केचन यूरोपीयाः नेतारः युक्रेनदेशस्य स्थितिविषये पुटिन् इत्यनेन सह दूरभाषं कृतवन्तः, ते दूरभाषे किं सम्यक् चर्चा अभवत्।
सुलिवन् इत्यनेन उक्तस्य रूस-युक्रेन-योः संघर्षस्य परिणामस्य विषये सत्यमेव यत् पुटिन् इत्यनेन एतत् संघर्षं आरब्धम् एव, सेना च शीघ्रमेव सीमां लङ्घयितुं युक्रेन-देशं प्रति त्वरितम् आगन्तुं च आदेशः दत्तः अद्यतन-स्थित्या पुटिन्-महोदयः खलु तस्य परिणामस्य निर्णयं कर्तुं न शक्नोति | this conflict परन्तु अस्य द्वन्द्वस्य परिणामः अमेरिकादेशस्य नेतृत्वे पश्चिमेण भविष्यति इति वक्तुं सम्भवतः अतीव विवादास्पदम्।
अस्मिन् संघर्षे पाश्चात्यसमर्थनेन खलु युक्रेन-सेनायाः कार्याणि महत्त्वपूर्णं समर्थनं कृतम्, तथा च युक्रेन-युद्धक्षेत्रे वर्तमानस्थितौ अप्रमेयः प्रभावः अभवत् तथापि यदि एषः प्रभावः तेषां निर्णयं कर्तुं प्रेरयिष्यति यत् रूस-युक्रेन-देशयोः निर्णयः भविष्यति वा द्वन्द्वः कथं समाप्तः इति भासते too arbitrary. बलस्य तुलनायाः आधारेण पश्चिमस्य आर्थिकसम्पदः स्वाभाविकतया रूसस्य आर्थिकसंसाधनानाम् अपेक्षया बहु बलिष्ठाः सन्ति तथापि वास्तविकता सामान्यतया युक्रेनदेशस्य सहायतां कृत्वा क्लान्तम् अस्ति . अमेरिकादेशस्य सः २४ घण्टाभिः अन्तः संघर्षस्य समाप्तिम् करिष्यति । ट्रम्पः किं करिष्यति इति सर्वेषां मौनबोधः अस्ति यदि ट्रम्पः युक्रेनदेशाय सहायतां च्छिन्दति तर्हि युक्रेन-युद्धक्षेत्रे स्थितिः अचानकं परिवर्तयितुं शक्नोति तथा च युक्रेन-सेनायाः बलं बहु न्यूनीभवति।
यद्यपि पश्चिमे धनम् अस्ति। परन्तु तस्य सैन्यनिर्माणक्षमता अतीव दुर्बलं भवति, युक्रेनदेशस्य युद्धक्षेत्रस्य आवश्यकतां पूरयितुं न शक्नोति ।
तदतिरिक्तं यद्यपि पश्चिमे धनं वर्तते तथापि तस्य सैन्यउत्पादनक्षमता अतीव दुर्बलम् अस्ति वर्तमानं क्षययुद्धं न केवलं आर्थिकसम्पदां कृते स्पर्धां करोति, अपितु सैन्यसम्पदां कृते अपि स्पर्धां करोति यस्य सैन्यक्षमता प्रबलं भवति, तस्य तोपगोलाकाराः अधिकाः सन्ति, सः युद्धक्षेत्रे लाभं प्राप्स्यति । परन्तु सम्पूर्णे पश्चिमे तोपगोलानां संयुक्तं उत्पादनं रूसदेशस्य अपेक्षया दूरं न्यूनम् अस्ति । पश्चिमदेशः प्रारम्भे आशां कर्तुं शक्नोति यत् युक्रेनदेशः रूसस्य शक्तिं निरन्तरं उपभोक्तुं क्षययुद्धे प्रवृत्तः भवितुम् अर्हति, परन्तु तस्य अर्थः अपि अस्ति यत् पश्चिमेण युद्धक्षेत्रे संसाधनं निरन्तरं पातुं आवश्यकता वर्तते यदि एतत् क्षययुद्धम् अतिदीर्घकालं यावत् स्थास्यति तर्हि पश्चिमस्य अन्तः परिवर्तनं भवति will become a अतीव बृहत् चराः।
(२) सुलिवन् इत्यस्य मतं यत् पश्चिमेण पुटिन् इत्यस्य “लालरेखाः” अतिप्रमाणं कृतम् ।
परन्तु अद्यतनस्य चर्चायाः केन्द्रबिन्दुः "मास्कोनगरे अर्धरात्रौ" नास्ति, अपितु सुलिवन् इत्यस्य मास्कोनगरस्य "लालरेखाः" इति चर्चा अस्ति ।
"न्यूजवीक्" इत्यस्य अनुसारं अमेरिका-देशः कीव-देशस्य बृहत्तमः सैन्यसहायतादेशः अस्ति, यत्र अद्यावधि कुलम् ५६ अरब अमेरिकी-डॉलर्-रूप्यकाणि प्रदत्तानि (वास्तविकसैन्यसहायतायाः आँकडा सम्भवतः अस्मात् अधिकः अस्ति) परन्तु एते दानं वर्धनस्य विषये निरन्तरं चिन्ताभिः प्रभाविताः सन्ति, विशेषतः रूसदेशस्य अन्तः परमाणुधमकीविषये चिन्ताभिः। "गतवर्षद्वये वा सैन्यसहायताप्रक्रियायाः आधारेण न्याय्यं चेत्, मुख्ययुद्धटङ्काः, फाइटिङ्ग् फाल्कनयुद्धविमानाः, क्षेपणास्त्राः वा, अमेरिकादेशः केवलं विलम्बं करोति, विलम्बं करोति, विलम्बं च करोति" इति सुलिवन् स्पष्टतया अवदत्: अमेरिका समये सहायतां दातुं असफलाः अभवन् एतानि शस्त्राणि प्रदातुं महती त्रुटिः।
वस्तुतः सम्प्रति पश्चिमे युक्रेनदेशाय शस्त्रसहायतायां विलम्बस्य विषये बहु चर्चा भवति, येन युक्रेनसेनायाः कार्याणि मन्दं जातम्, युद्धविमानेषु च विलम्बः जातः विगतवर्षद्वये वा युक्रेनदेशे पाश्चात्त्यसैन्यसहायतायाः प्रक्रियां पश्चाद् अवलोक्य वयं पश्यामः यत् एषा साहाय्यस्य स्तरं वर्धयितुं वर्धयितुं च प्रक्रिया अस्ति। यदा प्रथमवारं रूस-युक्रेनयोः मध्ये द्वन्द्वः प्रवृत्तः तदा पश्चिमस्य युक्रेन-सेनायाः विषये किमपि विश्वासः नासीत्, अमेरिका-देशः केवलं "स्टिंगर", "जेवेलिन्", इत्यादीनि; परन्तु यथा यथा युक्रेन-सेना रूसी-आक्रमणानां प्रथमतरङ्गं सहित्वा कीव-युद्धे अपि विजयं प्राप्तवती, तथैव पश्चिमः युक्रेन-सेनायाः कार्येषु विश्वासेन परिपूर्णः भूत्वा युक्रेन-देशं प्रति स्वस्य सैन्यसाहाय्यस्य विस्तारं कर्तुं आरब्धवान् परन्तु पुटिन् अतिप्रतिक्रिया करिष्यति इति चिन्तायाः कारणात् पश्चिमैः आत्मघाती ड्रोन्,नितम्बाः", वायुरक्षाव्यवस्थाः, मुख्ययुद्धटङ्काः, समूहगोलाबारूदः, युद्धविमानानि च एकैकं पश्चात् युक्रेनदेशं प्रति मुखं उद्घाटयितुं आरब्धवन्तः । अवश्यम् अस्मिन् क्रमे पश्चिमदेशः अपि अवलोकयति स्म । ते प्रत्येकं रूसस्य प्रतिक्रियां अवलोकयन्ति स्म यदा ते क युक्रेनदेशाय सहायतायाः विषये breakthrough, ततः तत् अग्रिमः सोपानः।
यद्यपि एतानि शस्त्राणि अन्ते प्रदत्तानि तथापि पश्चिमे सामान्यतया एतानि शस्त्राणि अतीव विलम्बेन आगतानि इति विश्वासः अस्ति । उदाहरणद्वयं दातुं : २०२२ तमस्य वर्षस्य सितम्बरमासे यूक्रेनदेशेन खार्किव्-क्षेत्रे सफलं प्रतिहत्याम् अभवत् वर्तमानसमयात् न्याय्यं चेत्, वस्तुतः युक्रेन-सेनायाः कृते व्यापकं प्रति-आक्रमणं कर्तुं उत्तमः अवसरः आसीत् यदि युक्रेन-सेना पुनः झापो-नगरे आक्रमणं करोति रोजे इत्यस्य रूसीनियन्त्रितक्षेत्रं अजोवसागरपर्यन्तं आक्रमणं कृतवान्, रूसीनियन्त्रितक्षेत्रस्य विभाजनं कृत्वा रूसीआपूर्तिरेखाः कटयितुं महती सम्भावना आसीत् तथापि युक्रेनसेना तस्मिन् समये एवम् न कृतवान् अस्य अर्थः न भवति यत् युक्रेन-सेना अनभिज्ञः आसीत् अस्मिन् क्षणे वास्तविकता तत् न अनुमन्यते ।
२०२३ तमे वर्षे आरम्भे किञ्चित् परीक्षणानन्तरं पश्चिमदेशः युक्रेनदेशाय टङ्कं प्रदातुं आरब्धवान्, युक्रेनदेशः यथाशीघ्रं प्रतिहत्यां कर्तुं पृष्टवान् तथापि अस्मिन् समये युक्रेनदेशस्य सेनायाः रूसीसेनायाः "सुलोव्किन् रक्षारेखा" इत्यस्य सामना कर्तुं आवश्यकम् आसीत् । खार्कोव-प्रतिक्रमणस्य अनन्तरं रूसीसेना ज़ापोरोझ्ये-क्षेत्रे माइनक्षेत्राणि, खातयः, अजगरस्य दन्तरक्षारेखाः च निर्मितुं आरब्धा यदा युक्रेनदेशस्य ग्रीष्मकालीनप्रतिआक्रमणम् आरब्धम् तदा युक्रेनदेशस्य सेना पाश्चात्यमुख्ययुद्धटङ्कैः आक्रमणं कर्तुं प्रयतते स्म सुलोविटकिन् रक्षारेखा", परन्तु अन्ततः असफलता अभवत् । असफलतायाः एकं कारणं आसीत् यत् युद्धविमानानाम् सहायतां विना टङ्काः "सुलोविटकिन् रक्षारेखां" भग्नुं न शक्नुवन्ति स्म । अन्ते पश्चिमेन प्रदत्ताः टङ्काः लक्ष्यं जातम् रूसीसेनायाः ।
पाश्चात्य मुख्ययुद्धटङ्काः विलम्बं कुर्वन्ति, सर्वोत्तमः समयः सितम्बर २०२२ अस्ति
एकवर्षेण अनन्तरं पाश्चात्ययुद्धविमानानि आगतानि, परन्तु युक्रेनसेनायाः प्रतिहत्यायाः अवसरः अपि अन्तर्धानं जातः अधुना युक्रेनसेना पुरुषाणां तोपस्य च अभावस्य पृष्ठभूमितः कष्टेन रक्षणं कर्तुं बाध्यते अतः तः व्यापकाः टिप्पण्याः सन्ति "Fighting Falcon" युद्धविमानानाम् आगमनस्य विषये बहिः जगत् अतीव विलम्बः जातः।
परन्तु एतेषु विषयेषु अमेरिकादेशः सावधानः एव तिष्ठति इति न आश्चर्यं, यतः बाइडेन् इत्यनेन अमेरिकादेशस्य संलग्नीकरणं परिहरितुं, कपरमाणुयुद्धम्. अन्येषां लघु कट्टरपंथी यूरोपीयदेशानां विपरीतम् अमेरिकादेशः यूरोपस्य रक्षायाः उत्तरदायी बहुधा पोलैण्ड, लिथुआनिया इत्यादीनां देशानाम् एतादृशी चिन्ता सर्वथा नास्ति, परन्तु बाइडेन् इत्ययं करोति not dare to एषः विचारः भवतु।
अपि च, विगतवर्षद्वये वा पुटिन् खलु एकवारादधिकं परमाणुनिवारणं प्रदर्शितवान् । रूस-युक्रेन-योः मध्ये द्वन्द्वस्य आरम्भे तत्कालीनः ब्रिटिश-विदेशसचिवः ट्रस्-इत्यनेन अविचारित-टिप्पणी उक्तवती, यत् तत्क्षणमेव पुटिन्-महोदयं रूस-देशस्य सामरिक-परमाणुसैनिकानाम् "विशेष-कर्तव्य"-विधाने समायोजितुं प्रेरितवान् । the United States was forced to postpone the "मिनिटमैन-३" क्षेपणास्त्रस्य परीक्षणप्रक्षेपणम् ।
२०२२ तमस्य वर्षस्य सितम्बरमासे खार्किव्-नगरे युक्रेन-सेनायाः प्रति-आक्रमणस्य सफलतायाः कारणात् पुटिन्-इत्यनेन आंशिक-सामान्य-सङ्घटनस्य घोषणां कृत्वा राष्ट्रिय-दूरदर्शने प्रसारितं भाषणं दातुं बाध्यं जातम् पुटिन् स्वभाषणे "किमपि साधनं" उक्तवान् तथा च पश्चिमाः शीघ्रमेव "परमाणुनिवारणस्य" विषये चिन्तितवन्तः यतः ते अतीव चिन्तिताः आसन् यत् प्रतिकूलयुद्धस्थितिः पुटिन् ग्रहीतुं प्रेरयिष्यति इति जोखिमं कृत्वा परमाणुशस्त्राणां उपयोगं करोति।
२०२४ तमे वर्षे मैक्रों सार्वजनिकरूपेण उक्तवान् यत् सः युक्रेनदेशं प्रति सैनिकानाम् प्रेषणं न निराकरोति, येन तत्क्षणमेव पुटिन् इत्यस्य प्रतिक्रिया उत्पन्ना, ततः किञ्चित्कालानन्तरं "संघराज्यस्य सम्बोधने" सः प्रत्यक्षतया परमाणुशस्त्राणि प्रकाशितवान्, तथा च मैक्रों इत्यस्य सज्जतां निवारयितुं एतस्य उपयोगं कृतवान्
युक्रेन-सेना कुर्स्क-नगरे आक्रमणं कृतवती यद्यपि अस्मिन् समये पुटिन् परमाणु-निवारणस्य उल्लेखं न कृतवान् तथापि रूस-देशस्य केचन जनाः अकरोत् । रूसस्य स्वतन्त्रपत्रिका नोवाया गजेटा इत्यनेन पर्मराज्यविश्वविद्यालयस्य भौतिकशास्त्रज्ञस्य प्राध्यापकस्य च वोलिन्सेवस्य पुटिन् इत्यस्मै लिखितस्य पत्रस्य प्रतिलिपिः प्रकाशिता । पत्रे उक्तं यत् युक्रेनविरुद्धं युद्धं वर्षद्वयाधिकं यावत् चलितम् अस्ति कीव्-देशेन अगस्तमासस्य ६ दिनाङ्के रूसस्य कुर्स्क-मण्डले आकस्मिकं आक्रमणं कृत्वा अस्मिन् वर्षे युक्रेनदेशे मास्को-देशेन कब्जितस्य भूमिक्षेत्रस्य प्रायः समं क्षेत्रं गृहीतम्। सः सुझावम् अयच्छत् यत् पुटिन् युद्धे तस्य उपयोगं कृत्वा सर्वाणि लक्ष्याणि शीघ्रं प्राप्तुं विचारयन्तु। वोलिन्सेवस्य मतं यत् अग्रपङ्क्तौ स्थितिः गतिरोधं प्राप्तवती अस्ति तथा च मास्कोनगरं किमपि प्रमुखं सफलतां जनयितुं सैन्यकार्याणि कर्तुं असफलः अभवत्। रूसदेशस्य लाभः अस्ति चेदपि प्रगतिः तु मन्दः एव अभवत् । द्वितीयं, रूसीजनाः देशे आतङ्कवादीनां आक्रमणान् सहनीयाः, येषां आयोजनं वस्तुतः पश्चिमेन कृतम् इति वोलिन्सेवः अवदत्। अस्मिन् विषये जनाः भ्रमिताः भविष्यन्ति, पृच्छन्ति च- "वयं परमाणुशस्त्रयुक्तः देशः स्मः, किमर्थं वयं समुचितं प्रतिक्रियां न दद्मः?"
एफ-१६ युद्धविमानम् अपि आगतं, परन्तु उत्तमः समयः व्यतीतः इति कारणतः अतीव विलम्बः जातः ।
वोलिन्सेवः परमाणुशस्त्राणां उपयोगेन युक्रेनस्य बेस्किडी सुरङ्गस्य उपरि आक्रमणं कर्तुं प्रस्तावम् अयच्छत्, यत् विवे क्षेत्रे स्थितं रेलमार्गं युक्रेनदेशस्य सैनिकानाम् सहायतां कुर्वन्तः पाश्चात्त्यशस्त्राणि परिवहनं करोति वोलिन्सेवः अवदत् यत् सुरङ्गाः सर्वाधिकं विश्वसनीयाः वायु-आक्रमण-आश्रयस्थानानि सन्ति, पारम्परिकशस्त्रैः तेषां नाशः अतीव कठिनः, परमाणुशस्त्राणि तु बहु अधिकं विनाशकारीः सन्ति वोलिन्सेवः प्रमुखान् आपूर्तिमार्गान् अवरुद्ध्य "लघुहाइड्रोजनबम्बस्य" उपयोगेन सुरङ्गानाम् उपरि "मृदुपरमाणुप्रहारस्य" सुझावं दत्तवान् ।
वोलिन्सेवः मन्यते यत् एतत् क्षरणस्य युद्धम् अस्ति विना पाश्चात्त्यसहाय्यं सर्वं बहुकालपूर्वं समाप्तं स्यात्। अतः युक्रेनदेशस्य अतिरिक्तशस्त्राणि, अन्यसामग्रीः, उपकरणानि च न प्राप्तुं उपायान् अन्वेष्टुम्।
अतः पूर्वस्य अनेकप्रकरणानाम् अवलोकनं कृत्वा रूसस्य परमाणुनिवारणं दृष्ट्वा अमेरिकादेशेन शस्त्रप्रदाने सावधानता स्थातव्या अस्ति ।
परन्तु सुलिवन् अवदत् यत् - पूर्वं पश्चिमदेशः युक्रेनदेशं एतावन्तः शस्त्राणि प्रदत्तवान् यत् मास्कोनगरस्य "लालरेखा" अतिक्रान्ताः इति मन्यन्ते स्म, परन्तु पुटिन् दृढतया प्रतिक्रियां न दत्तवान् गतसप्ताहे रूसस्य कुर्स्क्-नगरे युक्रेनदेशस्य आक्रमणमपि न, यत् पुटिन् “लालरेखां” लङ्घितवान् इति मन्यते स्यात् । रूसीभाष्यकाराः अधिकारिणः च प्रायः धमकीम् अयच्छन् यत् पश्चिमः कीव-शस्त्राणां आपूर्तिं कृत्वा "लालरेखां" लङ्घयन् पुटिन्-महोदयं स्थितिं वर्धयितुं बाध्यं कर्तुं शक्नोति इति। सुलिवन् इदमपि अवदत् यत् - रूसी कृष्णसागरस्य बेडानां दुर्बलीकरणेन जनानां कृते पुटिन् इत्यस्य मानसिकतायाः अन्वेषणं भवति । युक्रेन-देशस्य जनाः पाश्चात्य-शस्त्र-व्यवस्थानां उपयोगेन रूसी-नौसेनायाः क्रीमिया-देशात् बहिः निष्कासयितुं समर्थाः अभवन्, परन्तु रूस-देशः विनाशकारी-प्रतिक्रियाम् अकरोत्, युक्रेन-देशस्य मानवरहित-नौकानां रक्षणस्य उपायान् अन्वेष्टुं विना अन्यः विकल्पः नासीत् एतेन प्रायः सिद्धं भवति यत् पश्चिमेण The point इत्यस्य अति-आकलनं कृतम् यस्मिन् पुटिन् “विनाशकारीं कार्यं” करिष्यति स्म ।
सुलिवन् अपि अवदत् यत् - "यथा यथा समयः गच्छति तथा तथा अस्माकं ध्यानं अमेरिकादेशेन किं कृतम् इति भवति, परन्तु रूसीजनाः किं कृतवन्तः किं न कृतवन्तः इति पश्यन्तु" इति ।
रूसस्य पूर्वकृतानां केषाञ्चन कार्याणां कारणात् पश्चिमदेशः मास्कोनगरस्य “लालरेखा”-जोखिमानां पुनर्मूल्यांकनं कर्तुं शक्नोति इति न संशयः । पूर्वं रूसदेशे "Fighting Falcon" इति युद्धविमानानाम् विषये कथ्यते स्म तदा एकः उक्तिः आसीत् यत् यदि "Fighting Falcon" इति युद्धविमानाः पाश्चात्यदेशेषु विमानस्थानकात् उड्डीयन्ते तर्हि रूसीक्षेपणानि प्रत्यक्षतया "Fighting Falcon" युद्धविमानानाम् उपरि आक्रमणं करिष्यन्ति इति parked at these airports. यदा "युद्धबाजः" युक्रेनदेशं प्रविष्टवान् तदा तत् उड्डीय समीपस्थेषु पाश्चात्यदेशेषु अवतरितुं शक्नोति इति सूचना प्राप्ता तदा पुटिन् इत्यस्य वचनं परिवर्तितम् यत् कुत्रापि उड्डीयेत चेदपि रूसदेशेन तत् निपातितं भविष्यति।
रूसदेशे अमेरिकीराजदूतः पूर्वः सुलिवन् इत्यस्य मतं यत् पुटिन् सहितः कोऽपि परमाणुयुद्धं कर्तुम् इच्छति एव नास्ति ।
पूर्वं यदा पुटिन् "परमाणुनिवारणस्य" विषये वदति स्म तदा सः अवदत् यत् यदा रूसीक्षेत्रस्य त्रासः भवति तदा एव परमाणुशस्त्राणां उपयोगः भविष्यति इति । युक्रेनदेशेन रूसस्य मुख्यभूमिः आक्रमणं कृतम्, ब्रिटिश-"टाइम्स्"-पत्रिकायाः च उक्तं यत् जेलेन्स्की-महोदयस्य एतत् कदमः रूसस्य "रणनीतिकपरमाणुप्रहारस्य" जोखिमं जनयति इति । परन्तु पुटिन् "परमाणु" इत्यस्य उल्लेखं न कृतवान् । युक्रेनदेशस्य एषा क्रिया पश्चिमेभ्यः पुनः रूसस्य "लालरेखा" इत्यस्य साक्षात्कारं कर्तुं शक्नोति।
सुलिवन् अवदत् यत् - "मम सर्वदा विश्वासः अस्ति यत् सः परमाणुशस्त्राणां प्रयोगं करिष्यति इति अत्यन्तं असम्भाव्यम्। पुटिन् इत्यस्य रक्तरेखायाः चिन्ता निर्णयनिर्माणे कारकं न भवेत्, यतः पुटिन् पूर्वमेव मन्यते यत् सः अमेरिकादेशेन सह युद्धे अस्ति तथा च यत् वयं रूसस्य शत्रवः स्मः तथापि सः युद्धं कर्तुम् न इच्छति तस्य सम्यक् मनसि कोऽपि अमेरिकादेशे परमाणुयुद्धं न इच्छति, सः च उन्मत्तः नास्ति।
सर्वेषु सर्वेषु, एषः कुर्स्क-आक्रमणः पश्चिमं भविष्ये युक्रेन-देशस्य साहाय्यार्थं साहसिकतरं कदमान् कर्तुं प्रेरयितुं शक्नोति ।