समाचारं

युक्रेन-सेनायाः रूसी-मुख्यभूमिं आक्रमणं कृत्वा दशदिनाधिकाः अभवन् । किं पुटिन् महत् क्रीडां क्रीडति ?

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सैनिकैः रूस-देशे आक्रमणं कृत्वा प्रायः सहस्र-वर्ग-किलोमीटर्-परिमितं रूस-क्षेत्रं नियन्त्रितम् अस्ति, विश्वस्य द्वितीय-बलिष्ठ-सैन्य-शक्तिः इति प्रसिद्धः रूस-देशः आक्रमणकारीं शत्रुं किमर्थं न समाप्तवान् ?

प्रथमं कारणं यत् रूसदेशस्य मूलतः कुर्स्क-प्रान्ते सैनिकाः नियोजिताः नास्ति । कुर्स्क-ओब्लास्ट्-नगरे रूसस्य सैन्यबलाः मुख्यतया सीमारक्षकाः, राष्ट्रिय-रक्षकाः च सन्ति, परन्तु तेषां युद्ध-प्रभावशीलता अल्पा, दुर्बल-युद्ध-इच्छा च अस्ति अतः बृहत्-प्रमाणेन सैनिकानाम् सामूहिकरूपेण आत्मसमर्पणस्य घटना अभवत्

तस्मिन् एव काले रूसस्य भूमिक्षेत्रम् अतिविशालम् अस्ति यत् रूसस्य कृते देशे वितरितानि स्वसैनिकाः सङ्गृह्य कुर्स्क्-नगरं प्रेषयितुं न्यूनातिन्यूनं सार्धदशदिनानि यावत् समयः स्यात्

वस्तुतः गतवर्षे एव यदा प्रिगोझिन् वैग्नर् भाडेकर्तृणां नेतृत्वं कृत्वा विद्रोहं प्रारब्धवान् तथा च सहस्राणि किलोमीटर्-पर्यन्तं शीघ्रं अग्रे गन्तुं लघुबलस्य आज्ञां दत्तवान्, एकदा मास्को-नगरस्य सुरक्षायाः कृते धमकीम् अयच्छत्, तदा रूसस्य घरेलु-रक्षा-क्षमतायाः शून्यता पूर्णतया उजागरिता

इदानीं एकवर्षं व्यतीतम्, यदा युक्रेन-सेना रूस-देशे आक्रमणं कृतवती तदा रूसस्य आन्तरिक-रक्षाः पूर्ववत् शून्याः इति आविष्कृतम् ।

द्वितीयं कारणं यत् युक्रेन-सेनायाः आक्रमणस्य सम्मुखे पुटिन् तान् सशस्त्र-आक्रामकता इति न वर्णितवान्, अपितु उपद्रवं कर्तुं आगताः आतङ्कवादिनः इति लक्षणं दत्तवान्, प्रति-आक्रमणस्य नाम "आतङ्कवाद-विरोधी-कार्यक्रमः" इति आदेशं च दत्तवान् यतः एतत् केवलं आतङ्कवादविरोधी कार्यम् अस्ति, तस्मात् युक्रेन-मोर्चायां कार्याणि प्रभावितं कर्तुं आवश्यकता नास्ति, युद्धाय युक्रेन-मोर्चातः सैनिकानाम् संयोजनस्य आवश्यकता नास्ति

सम्प्रति रूसस्य प्रायः सर्वाणि मुख्यसैनिकाः युक्रेनदेशे अग्रपङ्क्तौ केन्द्रीकृताः सन्ति यदि एतानि मुख्यसैनिकाः देशस्य समर्थनार्थं न प्रत्यागच्छन्ति तर्हि केवलं रूसस्य आन्तरिकसीमायां अवलम्ब्य अल्पकालीनरूपेण युक्रेन-सेनायाः समाधानं कर्तुं कठिनं भवितुम् अर्हति रक्षाबलाः, राष्ट्रीयरक्षकाः वा आतङ्कवादविरोधीसेनाः।

तृतीयम्, कदाचित् पुटिन् महत् क्रीडां क्रीडति, रूस-देशे आक्रमणं कृतवन्तः युक्रेन-सैनिकाः निर्मूलयितुं उत्सुकाः न भवेयुः, तस्य स्थाने सः युक्रेन-देशस्य एतस्य जोखिमपूर्णस्य कार्यस्य उपयोगं कृत्वा रूसीजनानाम् अपि तथैव द्वेषं साझां कर्तुं प्रेरयिष्यति, अधिकान् रूसीजनाः च सम्मिलितुं प्रोत्साहयिष्यति युद्धस्य समये ।

तस्मिन् एव काले पुटिन् क्रमेण युक्रेन-सैनिकानाम् परिवेषणार्थं गुप्तरूपेण सैन्यं नियोजयति स्यात्, आक्रमणकारीं युक्रेन-सैनिकं एकस्मिन् एव क्षणे परितः कृत्वा संहारं कर्तुं प्रयतते

परन्तु यदि पुटिन् यथार्थतया एतत् कर्तुम् इच्छति तर्हि एतत् अपि जोखिमपूर्णं कदमम् अस्ति। किन्तु द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं प्रायः ८० वर्षेषु युक्रेन-सेनायाः रूसी-मुख्यभूमि-आक्रमणं प्रथमवारं आसीत् यत् शत्रु-सैनिकाः रूस-मुख्यभूमिं बृहत्-प्रमाणेन आक्रमणं कृतवन्तः पुटिन् सर्वदा स्वं बलवान् इति चित्रितवान्, एतादृशी प्रतिमा यस्मिन् सः केवलं अन्येषां उत्पीडनं करोति, अन्यैः कदापि उत्पीडनं न करोति । यदि युक्रेन-सेना रूस-देशे निरन्तरं विनाशं करोति, अथवा रूसी-सेनायाः घेरणं दमनं च निरन्तरं प्रतिहन्तुं दुर्गाणि अपि स्थापयति तर्हि तत् पुटिन्-अधिकारस्य कृते विनाशकारीरूपेण हानिकारकं भविष्यति यदि युक्रेनदेशस्य सैन्यकार्याणि रूसदेशे नागरिकविवादं प्रेरयन्ति तर्हि तत् पुटिन् इत्यस्य कृते असह्यभारः भविष्यति।

अन्तिमविश्लेषणे रूसस्य शीर्षनेतृभिः अद्यापि मुख्यभूमिं आक्रमितवती युक्रेन-सेनायाः सह व्यवहारः करणीयः इति आशा कर्तव्या यत् ते शीघ्रमेव एतत् लक्ष्यं साधयितुं असफलाः अभवन् इति मुख्यकारणम् अस्ति यत् तेषां शक्तिः तालमेलं स्थापयितुं न शक्नोति। एकदा रूसीसेना समागत्य युक्रेन-सैनिकानाम् उपरि घोर-आक्रमणं करोति तदा वयं प्रतीक्षामहे यत् युक्रेन-देशस्य सैनिकाः धारयितुं शक्नुवन्ति वा इति।