समाचारं

युक्रेनदेशेन रूसदेशे "सुलभतया" आक्रमणं किमर्थम् |

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सेनायाः कुर्स्क-क्षेत्रे आर्केस्ट्रेट्-आक्रमणेन रूसी-सैन्यस्य दुर्बलताः उजागरिताः, रूसस्य आधिकारिक-कथायाः उपरि आघातः च अभवत् यत् सः शत्रुतायाः अप्रतिरक्षितः अस्ति अगस्तमासस्य ६ दिनाङ्के सहस्राणि युक्रेनदेशस्य सैनिकाः महत्त्वपूर्णप्रतिरोधं न प्राप्य रूसीक्षेत्रे प्रविष्टवन्तः ।

रूसी सेना : रक्षा रिक्त

वस्तुतः कुर्स्कक्षेत्रे युक्रेनदेशेन सह २४५ किलोमीटर् व्यासस्य सीमायाः रूसीपक्षे स्थापितानां नाकास्थानानां मुख्यतया सीमारक्षकाणां, सेनाकोरस्य पदातिसेनायाः च रक्षणं भवति पूर्वः संघीयसुरक्षासेवायाः सह सम्बद्धः अस्ति तथा च अस्ति little training. , उत्तरं लघुसाधनैः सुसज्जितम् अस्ति।

युक्रेन-देशस्य जनाः यत् सहजतया भग्नाः अभवन् तत् केवलं अविश्वसनीयम् आसीत् । "इदं बहु कठिनं नास्ति" इति अन्तर्राष्ट्रीयजोखिमसल्लाहकारः आरक्षिका च स्टीफाना ओड्रान् अवदत् यत् डोन्बास्-नगरस्य उत्तरदिशि सीमा २०२२ तमस्य वर्षस्य वसन्तऋतुतः एव शान्तः अस्ति, अतः कतिपयानि लघु-आक्रमणानि विहाय केवलं द्वौ ट्रेन्च-रेखाः सन्ति, केचन खानिक्षेत्राणि तथा मुष्टिभ्यां पुरुषाः - एफ.एस.बी., नेशनल् गार्ड् इत्येतयोः कतिपये शताः पुरुषाः।"

अयं क्षेत्रः ५ तः १० किलोमीटर् यावत् गभीरः कोऽपि मनुष्यः नास्ति इति भूमिः अस्ति, मास्को-नगरं च एतत् जोखिमं न्यूनं मन्यते, यत्र सर्वं ध्यानं डोन्बास्-नगरे केन्द्रितम् अस्ति, यत्र मासैः युद्धं केन्द्रीकृतम् अस्ति

सैन्यविशेषज्ञस्य मतं यत् युक्रेन-सैनिकानाम् अस्मिन् क्षेत्रे प्रवेशः सुलभः अभवत् यतोहि तेषां शत्रवः आक्रमणं कर्तुं क्षेत्रं खानि-क्षेत्रं स्वच्छं कर्तुं आरब्धवन्तः "रूसीजनाः किञ्चित्कालं यावत् सीमाक्षेत्रात् सुमी-नगरे आक्रमणं कर्तुं मौनेन सज्जाः सन्ति। खानि-निष्कासन-कार्यक्रमाः आरब्धाः, परन्तु ते अद्यापि ड्रोन्-रडार-चेतावनीनां कारणात् युक्रेन-देशस्य जनाः 'अवसर-प्रभावं दृष्टवन्तः स्यात् ' , "पूर्वप्रहारं" कर्तुं च निश्चयं कृतवान् ।

आश्चर्यजनकः आक्रमणः ततोऽपि अप्रत्याशितः आसीत् यतः मास्को-नगरस्य विश्वासः आसीत् यत् युक्रेन-देशस्य आक्रामकक्षमता नास्ति, तेषां ध्यानं डोन्बास्-क्रीमिया-देशयोः विषये एव अस्ति इति

परन्तु कीव-नगरे आक्रमणात् सप्ताहान् पूर्वं सुमी-नगरे सहस्राणि सैनिकाः एकत्रिताः आसन् । एते विकासाः रूसीगुप्तचरसेवानां ध्यानं किमर्थं न आकर्षितवन्तः ? रूसस्य संसदस्य निम्नसदनस्य राज्यड्यूमा रक्षासमितेः उपाध्यक्षः जनरल् आन्द्रेई गुरुलेवः फ्री मीडिया नेटवर्क् इत्यस्मै अवदत् यत्, "मम विश्वासः न भवति यत् (ते) न जानन्ति।

रूसी "टेलिग्राम" सॉफ्टवेयर Rybar तथा VchK-OGPU इत्येतयोः द्वयोः चैनलयोः अनुसारं जनरल् येसेदुल्ला अबाचेवः, यः कुर्स्क-सीमायाः रक्षणस्य उत्तरदायी अस्ति, सः कतिपयान् सप्ताहान् पूर्वं स्वस्य वरिष्ठानां समक्षं सुमी-क्षेत्रस्य परिस्थितौ यूक्रेन-सैनिकानाम् असामान्य-सान्द्रतायाः सूचनां दत्तवान्, परन्तु जनरल् स्टाफ् तत् न विश्वसिति स्म, विश्वासं कर्तुं वा न इच्छति स्म ।

अगस्तमासस्य १६ दिनाङ्के युक्रेनदेशस्य सैनिकाः सुमीक्षेत्रे समागताः । (रायटर) ९.

उज्बेकसेना : सावधानीपूर्वकं सज्जीकृता

युक्रेनदेशिनः आक्रमणस्य सावधानीपूर्वकं सज्जतां कुर्वन्ति इव आसन् । पूर्वाक्रमणानां विपरीतम्, येषु केवलं कतिपयानि दशकानि शतानि यावत् जनाः अतीव सीमिताः आसन्, अस्मिन् समये तेषां सहस्राणि सुप्रशिक्षिताः सैनिकाः नियोजिताः "ते पुनः चलसञ्चालनं आरब्धवन्तः, युक्तिसमूहं च निर्मितवन्तः, ते च लघुसमूहेषु अतीव शान्ततया, कदाचित् नागरिकवस्त्रेण च आगच्छन्ति स्म, ततः शीघ्रमेव स्वसैनिकं केन्द्रीकृतवन्तः" इति आल्देरान् व्याख्यातवान्

ततः कीव-सैनिकाः प्रथम-व्यक्ति-दृश्यस्य (FPV) ड्रोन्-इत्यस्य उपयोगेन दुर्गाणां भङ्गं कृतवन्तः, ये कस्यापि लक्ष्यस्य महता सटीकतापूर्वकं प्रहारं कर्तुं समर्थाः सन्ति । "एतत् प्रथमवारं वयं दृष्टवन्तः यत् एतानि यन्त्राणि अग्निसमर्थने एतावता महतीं भूमिकां निर्वहन्ति; यत् वयं सामान्यतया तोपसमर्थनं वदामः" इति अल्देरान् अवदत् ।

"एतत् पराकाष्ठा अस्ति: ते (युक्रेनीयाः) प्रायः अग्रे न गच्छन्ति, यद्यपि ते उच्चभूमिं प्राप्तुं कतिपयेषु बिन्दून् आक्रमणं कुर्वन्ति" इति ओडेरान् अग्रे अवदत् इति कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालस्य अलेक्सी स्मिर्नोवस्य प्रतिवेदनानुसारम्। रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन उक्तं यत् युक्रेनदेशस्य सैनिकाः २८ बस्तयः नियन्त्रणं कृतवन्तः । परन्तु अगस्तमासस्य १३ दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन एषा संख्या अधिका इति दावान् अकरोत् । सः "टेलिग्राम" इत्यत्र अवदत् यत् - "कठिनं भयंकरं च युद्धं कृत्वा अपि अस्माकं सैनिकाः कुर्स्क-प्रदेशे अग्रे गच्छन्ति एव... (वयं) ७४ बस्तयः नियन्त्रयामः।"

रूसस्य प्रतिहत्यायाः आयोजनं मन्दम् आसीत् । मास्को-देशेन युक्रेन-देशस्य स्थानात् केचन लघुसैनिकाः आनिताः, परन्तु डोन्बास्-मोर्चा रिक्तं न कर्तुं रूस-देशस्य अन्तः सुदृढीकरणं प्राधान्यं ददाति । सामरिक-रक्षा-अध्ययन-संस्थायाः वैज्ञानिकविभागस्य निदेशकः थिबाउल्ट्-फोरये इत्यनेन विश्लेषितं यत् "प्रति-आक्रमणं कर्तुं नूतनानि संसाधनानि आवश्यकानि सन्ति, एतदर्थं च समयः भवति । लक्ष्यं न्यूनतम-सम्भव-व्ययेन खतरान् नियन्त्रयितुं भवति

अग्रिमाः कतिचन दिवसाः निर्णायकाः भविष्यन्ति : किं युक्रेन-सैनिकाः निवृत्ताः भविष्यन्ति, स्वस्य आक्रमणं पुनः आरभन्ते, अथवा स्वभूमिं धारयितुं प्रयतन्ते ? एषा अन्तिमा कल्पना तान् रूसस्य पक्षे अपरस्य क्षययुद्धस्य जोखिमे स्थापयितुं शक्नोति । कुर्स्क्-क्षेत्रे निरन्तरं धारणा युक्रेन-देशस्य कृते एकं आव्हानं भविष्यति, यतः तेषां आपूर्ति-रेखाः शत्रु-अग्न्याः दुर्बलाः भविष्यन्ति ।

अयं लेखः फ्रांसीसी-पत्रिकायाः ​​"ले मोण्डे" इत्यस्य जालपुटे अगस्तमासस्य १४ दिनाङ्के प्रकाशितः ।मूलशीर्षकं "कथं युक्रेन-देशः सहजतया रूस-देशे प्रवेशं कृत्वा स्वस्य स्थितिं धारयति" इति आसीत् ।