समाचारं

सैन्यसेनापतिस्य डेवस्य इजरायलेन वधस्य हमासः अङ्गीकुर्वति : इजरायल् "नरसंहारं न्याय्यं करोति"।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सन्दर्भसमाचारः" इति जालपुटे अगस्तमासस्य १५ दिनाङ्के ईरानीसमाचारटीवीजालस्थले प्रकाशितस्य प्रतिवेदनस्य उद्धरणं दत्तस्य अनुसारं हमासस्य वरिष्ठसदस्याः इजरायलस्य कथनं स्पष्टतया अङ्गीकृतवन्तः यत् संस्थायाः सैन्यनेता मोहम्मददेइफस्य हत्या अभवत् इति।

समाचारानुसारं लेबनानदेशे हमासस्य प्रतिनिधिः ओसामा हमदानः १५ दिनाङ्के साक्षात्कारे एतस्य प्रतिक्रियां दत्तवान् । हमदानः अवदत् यत् डेवः "सुरक्षितः स्वस्थः च अस्ति" इति ।

सीसीटीवी न्यूज इत्यस्य पूर्वसमाचारानुसारं अगस्तमासस्य प्रथमदिनाङ्के स्थानीयसमये इजरायलसेना 13 जुलै दिनाङ्के अभियानस्य समये डेवस्य हत्यां कृतवती इति पुष्टिं कृतवती।हमास् खान यूनिस् ब्रिगेड् सेनापतिः रफाह साला (राफा सलामा) अपि मारितः। इजरायलसेना दक्षिणगाजादेशस्य खान यूनिस् इत्यस्य पश्चिमदिशि स्थिते मावासीक्षेत्रे जुलैमासस्य १३ दिनाङ्के मध्याह्ने आक्रमणं कृतवती इति उक्तवती, तथा च अस्य अभियानस्य लक्ष्यं डेवः सलामा च इति बोधयति। गाजापट्टिकायां स्वास्थ्यविभागेन १३ दिनाङ्के सायंकाले उक्तं यत् तस्मिन् दिने गाजापट्टिकायां खान यूनिस् इत्यस्य उपरि इजरायलस्य वायुप्रहारेन ९० जनाः मृताः, येषु प्रायः आर्धं महिलाः बालकाः च आसन्। अन्ये प्रायः ३०० जनाः घातिताः ।

अस्मिन् विषये हमादनः अवदत् यत् हमासस्य दृष्ट्या इजरायलस्य वचनं "तस्मिन् दिने नरसंहारस्य बहानानि अन्विष्यते" इति ।

सूचनाः दर्शयन्ति यत् डेवः १९९० तमे दशके हमास-सङ्घस्य सम्बद्धस्य सशस्त्रगुटस्य कस्सम-ब्रिगेड्-सङ्घस्य संस्थापकानाम् एकः आसीत्, २० वर्षाणाम् अधिकं यावत् अस्य बलस्य नेतृत्वं कृतवान् इजरायल् इत्यनेन डेवः हमासस्य च नूतनः पोलिट्ब्यूरो अध्यक्षः याह्या सिन्वारः च ७ अक्टोबर् दिनाङ्के इजरायल्-देशे हमासस्य बृहत्-प्रमाणेन आक्रमणस्य मुख्यनियोजकाः इति चिह्निताः।