समाचारं

स्थले एव प्रकाशनम् ! तुर्कीसंसदे भयंकरः विवादः भवति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एजेन्स फ्रान्स्-प्रेस्-संस्थायाः प्रतिवेदनानुसारं १६ अगस्तदिनाङ्के १६ दिनाङ्के संवाददातारः घटनास्थले अवलोकितवन्तः यत् कारागारस्थस्य विपक्षस्य सदस्यस्य चर्चायै समर्पिते तुर्की-संसदस्य सभायां तुर्की-संसदस्य न्यूनातिन्यूनं द्वौ सदस्यौ हिंसक-युद्धे घातितौ।

समाचाराः वदन्ति यत् सत्ताधारी न्यायविकासपक्षस्य विधायकः अर्पाय ओजालानः जेलस्थस्य विधायकस्य जन अटाले इत्यस्य विषये सर्वकारस्य आलोचनां कुर्वन् विपक्षस्य विधायकं मुष्टिप्रहारं कृतवान्।

ततः अन्ये विधायकाः कार्यवाहीम् अकरोत्, येन दशकशः विधायकानां मध्ये प्रायः अर्धघण्टापर्यन्तं हिंसकः विवादः अभवत् ।न्यूनातिन्यूनं विपक्षस्य द्वौ विधायकौ नेत्रयोः लघुक्षतिं प्राप्नुवन् ।

घटनास्थले संवाददातारः न्यायविकासपक्षस्य अन्ये सदस्याः विपक्षस्य सदस्यस्य शिर्कस्य भूमौ पतित्वा ताडयन्तः दृष्टवन्तः, भूमौ रक्तस्य बिन्दवः सिञ्चन्ति स्म

प्रतिवेदने अपि उक्तं यत् बृहत्तमस्य विपक्षस्य रिपब्लिकन् पीपुल्स पार्टी इत्यस्य नेता ओज्गुल् ओजेर् इत्यनेन प्रतिक्रिया दत्ता यत् -"एतत् दृष्ट्वा अहं लज्जितः अस्मि। अहं संसदस्य अध्यक्षं आह्वयामि यत् सः तत्क्षणमेव सर्वेषां राजनैतिकदलानां काकसनेतृणां सभां आहूय।"

कुर्दसमर्थकपक्षः समानताप्रजातन्त्रपक्षः अवदत् यत् "न्यायविकासपक्षस्य सदस्याः ये कानूनम् अङ्गीकुर्वन्ति, संवैधानिकन्यायालयस्य निर्णयं च कार्यान्वितुं न कुर्वन्ति, ते संसदं हिंसकक्षेत्रं परिणमयन्ति। तेषां विनाशकारी व्यवहारः पुनः एकवारं।" has no bottom line. वयम् एतस्य दृढतया निन्दां कुर्मः।" "

स्रोतः सन्दर्भवार्ता