समाचारं

नेतन्याहू ICC गिरफ्तारीपत्रं परिहरितुं जाँचआयोगस्य स्थापनां कर्तुं विचारयति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]

टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​अन्येषां इजरायल-माध्यमानां च समाचारानुसारं १६ दिनाङ्के गुरुवासरे (१५) स्थानीयसमये इजरायल-प्रधानमन्त्री बेन्जामिन-नेतन्याहू न्यायिक-अधिकारिभिः सह इजरायल-देशस्य वरिष्ठैः अधिकारिभिः सह एकां समागमं कृतवान् यत्, एकं गठनं कर्तव्यम् वा इति विषये चर्चां कृतवान् investigative committee इजरायलस्य उपरि आक्रमणस्य अन्वेषणं कुर्वन्तु तथा च गतवर्षस्य अक्टोबर् ७ दिनाङ्के प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनेन (हमास) आरब्धस्य।

समाचारानुसारं युद्धापराधेषु नेतन्याहूसहितस्य इजरायलस्य वरिष्ठाधिकारिणां विरुद्धं अन्तर्राष्ट्रीय-आपराधिकन्यायालयेन (ICC) निर्गतानाम् सम्भाव्य-अवरोध-पत्राणां प्रतिरोधाय इजरायलस्य प्रयत्नस्य एषः भागः अस्ति इजरायलस्य चैनल् १२, यनेट् इत्यादिभिः अनेके इजरायल्-माध्यमैः कानूनीविशेषज्ञानाम् उद्धृत्य उक्तं यत् नेतन्याहू इत्यादीनां गिरफ्तारी-पत्राणां निर्गमनं परिहरितुं राष्ट्रिय-अनुसन्धान-समितेः स्थापना इजरायलस्य "सर्वश्रेष्ठा आशा" भविष्यति यतः एतादृशेन कदमेन इजरायलस्य न्यायव्यवस्था वर्तमानस्य संघर्षस्य सर्वेषां पक्षानां गम्भीरतापूर्वकं अन्वेषणं कुर्वती इति दर्शयिष्यति।

टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​अनुसारं नेतन्याहू-कार्यालयेन इजरायल-प्रधानमन्त्री इजरायल्-देशस्य वरिष्ठ-मन्त्रिभिः सह, विदेश-रक्षा-कानूनी-अधिकारिभिः सह च समागमं कृत्वा नेतन्याहू-इजरायल-विरुद्धं सम्भाव्य-ICC-प्रतिबन्धानां प्रतिक्रियायाः विषये चर्चां कृतवान् इति समाचाराः पुष्टीकृताः | रक्षासचिवः गलान्टे इत्यनेन जारीकृतम्।

प्रधानमन्त्रिकार्यालयेन प्रकाशितं यत् इजरायलस्य महान्यायवादी गालीबहारव-मियारा नेतन्याहू इत्यस्मै सभायां अवदत् यत् तस्याः मतं यत् राष्ट्रियजाँच-आयोगः स्थापनीयः इति। इजरायलस्य चैनल् १२ सहितं बहवः इजरायल्-माध्यम-स्रोतानां अनुसारं अन्ये कानूनीविशेषज्ञाः अपि अस्य प्रस्तावस्य सहमताः सन्ति ।

परन्तु प्रतिवेदनानि सूचयन्ति यत् एषः प्रस्तावः नेतन्याहू इत्यनेन बहुवारं अङ्गीकृतः, यः अवदत् यत् एतेन ICC तस्य विरुद्धं गिरफ्तारीपत्रं निर्गन्तुं न शक्नोति वा इति “अनिश्चितम्” इति।

"(मियारा) दृष्ट्या अपि एतादृशी समितिस्थापनेन गिरफ्तारीपत्रं निर्गन्तुं अनुरोधः रद्दः भविष्यति इति निश्चितं नास्ति" इति नेतन्याहूकार्यालयेन विज्ञप्तौ उक्तम् "अतः सभायां अन्येषां कतिपयानां विषयाणां चर्चा अभवत्। योजना ."

इजरायल-माध्यमेषु अन्ययोजनानां विशिष्टसामग्रीणां उल्लेखः न कृतः, परन्तु टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​उक्तं यत् नेतन्याहू राष्ट्रिय-समित्याः अपेक्षया निम्नस्तरीय-सरकारी-जाँच-समित्याः अन्यप्रकारस्य समितिः वा स्थापयितुं प्राधान्यं ददाति इति

प्रतिवेदने दर्शितं यत् सर्वकारीयजाँचआयोगाः कार्यकारिणीशाखायाः चयनितसदस्यैः निर्मिताः भवन्ति तथा च सामान्यतया राष्ट्रियायोगानाम् अपेक्षया तेषां अन्वेषणशक्तिः न्यूना भवति, येषां सदस्याः सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशेन नियुक्ताः भवन्ति। नेतन्याहू-सर्वकारस्य अन्येषां च विरोधिनः मन्यन्ते यत् केवलं राष्ट्रिय-आयोगः एव, यस्य कानूनस्य अन्तर्गतं व्यापकतमाः अधिकाराः सन्ति, सः एव घटनायाः सर्वेषां पक्षानां विस्तृत-अनुसन्धानं कर्तुं योग्यः संगठनः अस्ति

गुरुवासरे सभायां तत्कालं निर्णयः न कृतः, इजरायलस्य मीडिया Ynet इत्यनेन प्रधानमन्त्रिणः कथितस्य एकस्य अनामिकस्य सहायकस्य उद्धृत्य समाचारः कृतः यत् नेतन्याहू आगामिषु दिनेषु सर्वकारीय-अनुसन्धान-समितेः स्थापनायाः घोषणां कर्तुं शक्नोति इति। परन्तु नेतन्याहू इत्यस्य कार्यालयेन प्रतिक्रियारूपेण एतत् प्रतिवेदनं "नकलीवार्ता" इति उक्तं, तेषां कृते अद्यापि किमपि निर्णयः न कृतः इति च उक्तम्।

२० मे दिनाङ्के स्थानीयसमये अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य मुख्य-अभियोजकः करीम खानः घोषितवान् यत् सः इजरायल-प्रधानमन्त्री नेतन्याहू, रक्षामन्त्री गलान्टे, प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य च त्रयः प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य आदेशं दातुं न्यायालयात् अनुरोधं कृतवान् ( हमास-नेता गिरफ्तारी-पत्रं निर्गतवान् . नेतन्याहू इत्यनेन दृढतया प्रतिक्रिया दत्ता, तस्य कदमस्य "हास्यास्पदं गलतं च" इति निन्दां कृत्वा अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य इजरायल्-हमास-योः तुलनायाः आक्षेपं कृतम्

इजरायलस्य वित्तमन्त्री स्मोट्रिच् इत्यनेन "गाजादेशे द्विसहस्रं जनानां बुभुक्षायाः कारणात् उचितं नैतिकं च" इति उक्तस्य अनन्तरं ८ अगस्तदिनाङ्के स्थानीयसमये प्यालेस्टिनीविदेशमन्त्रालयेन अन्यत् वक्तव्यं जारीकृत्य स्मोट्रिच् इत्यस्य अन्वेषणार्थं ICC इत्यस्य आह्वानं कृतम् गिरफ्तारीपत्रं, तस्य चरमटिप्पण्यानि इजरायलस्य नरसंहारनीतीनां स्पष्टस्वीकारः, तस्य डींगं मारणं च इति उक्तवान्।

९ दिनाङ्के द टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​प्रकाशितेन प्रतिवेदनेन सूचितं यत् विगतसप्ताहे एकदर्जनाधिकाः देशाः, शिक्षाविदः, मानवअधिकारसङ्गठनानि च ICC इत्यस्य गिरफ्तारीपत्रं निर्गन्तुं शक्तिं विरोधयितुं समर्थनं वा कर्तुं विविधाः कानूनी तर्काः प्रदत्तवन्तः।

कानूनीविमर्शस्य अधिकांशः इजरायलनेतृणां विरुद्धं गिरफ्तारीपत्रं निर्गन्तुं ICC इत्यस्य शक्तिः १९९३ तमे वर्षे ओस्लो-सम्झौतेन प्रावधानेन अधिलिखिता वा इति विषये केन्द्रितः इति कथ्यते एषः प्रावधानः अस्ति यत्, सम्झौतेः भागत्वेन, प्यालेस्टिनी-देशिनः इजरायल-राष्ट्रीयानाम् उपरि तेषां आपराधिक-अधिकार-क्षेत्रं नास्ति इति सहमताः सन्ति ।

इजरायल्-देशः लिखित-रक्षां न प्रस्तौति स्म, परन्तु तस्य मित्रराष्ट्रं अमेरिका-देशः प्रदत्तवान्, यत् एतत् प्रावधानं "इजरायल-नागरिकैः कृतेषु अपराधेषु इजरायलस्य अनन्य-अधिकार-क्षेत्रं रक्षति । अतः प्यालेस्टिनी-जनानाम् कृते असम्भवं यत् तेषां अधिकारक्षेत्रं प्रत्यायोजयितुं यस्य अधिकारः तेषां कदापि न आसीत्" इति ICC "" इति ।

अन्ये न्यायाधीशान् सम्झौतेः एतां व्याख्यां न स्वीकुर्वन्तु इति सावधानं कृतवन्तः । प्यालेस्टिनीपक्षेण लिखितदस्तावेजे उक्तं यत् एतत् तर्कं स्वीकृत्य "अन्तर्राष्ट्रीयव्यवस्थायां प्रतिगमनस्य नूतनयुगस्य आरम्भः भविष्यति, यस्मिन् राजनैतिकपरिचालनं दण्डहीनता च न्यायं उत्तरदायित्वं च त्रुटयिष्यति।

प्यालेस्टिनी गाजापट्टिकायाः ​​स्वास्थ्यविभागस्य अनुसारं गतवर्षस्य अक्टोबर्मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य गाजा-पट्टिकायां इजरायल-सैन्यस्य सैन्य-कार्यक्रमेषु ४०,००० तः अधिकाः जनाः अभवन् मृत्युः । संयुक्तराष्ट्रसङ्घस्य मानवीयकार्याणां समन्वयकार्यालयेन तस्मिन् दिने एकं वक्तव्यं प्रकाशितं यत् मृतानां अधिकांशः महिलाः बालकाः च सन्ति इति, एषा संख्या विश्वस्य कृते "क्रूरः माइलस्टोन्" अस्ति, तथा च सम्बन्धितपक्षेभ्यः तत्क्षणमेव अग्निप्रहारं निवर्तयितुं आग्रहः कृतः

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।