2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Tencent Auto इत्यस्य "High Beam" लेखकः Guo Yifei सम्पादकः Liu Peng
परिच्छेदः, कारखानानिरोधः, सूचीविच्छेदसंकटः इत्यादीनां तूफानानां श्रृङ्खलां अनुभवित्वा ।ध्रुवतारकम्कारस्य प्रत्येकं चालनं विपणात् महत् ध्यानं आकर्षितवान्, विशेषतः चीनदेशे, विश्वस्य बृहत्तमः नूतन ऊर्जाविपणः यस्मात् अयं कम्पनीः जन्म प्राप्नोत्वोल्वोशुद्धविद्युत्विलासिताब्राण्ड्-संस्थाः कथं स्थितिं भङ्गयितव्याः ?
अगस्तमासस्य १६ दिनाङ्के पोलस्टार-शङ्घाई-अनुभवकेन्द्रस्य उद्घाटने पोलस्टार-प्रौद्योगिकी-अध्यक्षः शेन्-जियुः टेन्सेन्ट्-ऑटो-इत्यस्य "हाई-बीम्"-इत्यादीनां मीडिया-माध्यमेभ्यः अवदत् यत् पोलस्टार-संस्था न केवलं वोल्वो-संस्थायाः व्यापक-नवीन-ऊर्जायाः अग्रणीं वहति, अपितु अपिशुभम्समूहेन वैश्वीकरणस्य सेतुः पूर्वमेव विन्यस्तः अस्ति गतवर्षे ग्वाङ्गझौ ऑटो शो इत्यस्य पुनर्ब्राण्डिंगात् अधुना यावत् पोलस्टार मोटर्स् चीनीयबाजारे पुनर्गठनं निवेशं च कुर्वन् अस्ति तथा उपयोक्तृ-अन्वेषणानाम् आग्रहः, अधुना च संयुक्त-उद्यमस्य माध्यमेन सॉफ्टवेयर-क्षमताः पूरिताः, बुद्धिः च प्रथम-स्तरस्य पूर्वमेव अस्ति
शेन् जियु इत्यनेन प्रकटितं यत् पोलस्टार ७ तथा पोलस्टार ८ उत्पादाः प्रथमं चीनीयविपण्यं लक्ष्यं करिष्यन्ति, तथा च चीनीयदलः उत्पादपरिभाषायाः नेतृत्वं करिष्यति सम्प्रति, तेषां जीली होल्डिङ्ग् समूहस्य प्रमुखमञ्चैः सह अतीव सम्यक् चर्चाः अनुसन्धानं च कृतम् अस्ति, यत्र जीली रिसर्च अपि अस्ति Institute, to strive for आगामिवर्षद्वये यथाशीघ्रं चीनीयविपण्ये प्रक्षेपणं करिष्यामः “यथापि वयं कीदृशं उत्पादं वक्तुं न शक्नुमः।”.
वाहन-उत्पाद-वास्तुकलानां दृष्ट्या पोलस्टार १, २, ३ च क्रमशः SPA, CMA, SPA2 आर्किटेक्चरं स्वीकुर्वन्ति एतेषु सर्वेषु वोल्वो-संस्थायाः वर्चस्वं भवति, परन्तु यदा आगच्छतिपोलस्टार ४, अथ अनुवर्तनम्चरम क्रिप्टन 001स एव SEA विशालः वास्तुकला Geely Holding Group इत्यस्य स्वविकसितं वाहननिर्माणमञ्चम् अस्ति ।
विद्युत्, विद्युत् इत्यादीनां दोषाणां पूर्तये पोलस्टार मोटर्स् "पुराणभण्डारेषु नूतनानि भण्डाराणि उद्घाटयति"
सार्वजनिकसूचनाः दर्शयति यत् पोलस्टार मूलतः स्वीडिश-वाहननिर्माता आसीत्, अनन्तरं वोल्वो-कम्पनीद्वारा अधिग्रहीतः अयं उच्च-प्रदर्शन-विद्युत्-वाहन-ब्राण्ड्-रूपेण स्थितः अस्ति, तस्य मुख्यालयः स्वीडिश-देशस्य गोटेन्बर्ग्-नगरे अस्ति २०२२ तमस्य वर्षस्य जूनमासे पोलस्टारः SPAC (Special Purpose Acquisition Company) इत्यस्य माध्यमेन संयुक्तराज्ये Nasdaq इत्यत्र सूचीकृतः भविष्यति । २०२४ तमस्य वर्षस्य फरवरीमासे वोल्वो-संस्थायाः पोलस्टार-संस्थायां स्वस्य प्रायः ४८% भागस्य ६२.७% भागं जीली-होल्डिङ्ग्-इत्यस्मै आवंटितस्य अनन्तरं जीली-होल्डिङ्ग्स्-कम्पनी पोलस्टार-संस्थायाः बृहत्तम-भागधारकत्वेन पदोन्नतः अभवत्, यस्य स्थानान्तरण-मूल्यं प्रायः ६.६३ अरब-युआन्-रूप्यकाणि अभवत्
पोलस्टारस्य वर्तमानविक्रयमात्रा अद्यापि मुख्यतया अमेरिकादेशे यूरोपे च अस्ति, चीनीयविपण्ये २०२३ तमे वर्षे वैश्विकविक्रयः ५४,६२६ वाहनानां भविष्यति । तथ्याङ्कानि दर्शयन्ति यत् पोलस्टारः अमेरिकादेशं प्रति निर्यातितः चीननिर्मितः प्रथमः ब्राण्ड् अस्ति, २०२३ तमे वर्षे चीनस्य यूरोपदेशाय निर्यातस्य द्वितीयस्थानं प्राप्स्यति । २०२४ तमे वर्षे १५ यूरोपीयदेशेषु शुद्धविद्युत्विलासिताब्राण्ड्-मध्ये अस्य विक्रयः शीर्षपञ्चसु स्थानं प्राप्स्यति ।
२०२४ तमे वर्षे अगस्तमासे एव पोलेस्टार इत्यनेन अमेरिकादेशस्य वोल्वो-कारखाने अस्य उत्पादनं भविष्यति इति घोषितम् ।पोलस्टार ३, शुल्कस्य प्रभावं परिहरितुं अमेरिका-युरोपदेशयोः निर्यातार्थं प्रयुक्तम् । गतवर्षस्य नवम्बरमासे पोलस्टार इत्यनेन जीली होल्डिङ्ग् ग्रुप् इत्यत्र अपि निवेशः कृतःरेनॉल्ट्दक्षिणकोरिया-आटोमोबाइल-संस्था विदेशेषु विपण्येषु आपूर्तिं कर्तुं स्वस्य बुसान-संयंत्रे पोलस्टार-४-इत्यस्य उत्पादनार्थं सम्झौतां कृतवती अस्ति ।
चीनीबाजारे जून २०२३ तमे वर्षे पोलस्टार मोटर्स् तथा जिंग्जी मेइजु, यस्याः नियन्त्रणं वस्तुतः ली शुफु इत्यनेन भवति, संयुक्त उद्यमकम्पनीं "पोलेस्टार टेक्नोलॉजी" इति स्थापितवन्तौ, यत्र क्रमशः ४९% तथा ५१% भागाः सन्ति, यतः पोलस्टारस्य एकमात्रं अधिकृतविक्रयणं भवति तथा च सेवां चीनीयविपण्यचैनेल् मध्ये, तथा च Polestar OS बुद्धिमान् प्रचालनप्रणालीं निर्मातुं आशास्ति।
कोर प्रबन्धनदलस्य मध्ये, शेन् जियु, अध्यक्षः मुख्यकार्यकारी च अतिरिक्तम्। जून २०२४ तमे वर्षे वोल्वो ग्रेटर चाइना सेल्स कम्पनी इत्यस्य पूर्वमहाप्रबन्धकः किन् पेजी पोलस्टार टेक्नोलॉजी इत्यस्य सीओओ इत्यत्र स्थानान्तरितः अभवत्, सः समग्रतया कम्पनीयाः विक्रय-चैनल-विकासस्य, विपणनव्यापारक्षेत्रस्य च उत्तरदायी आसीत् शङ्घाई-अनुभवकेन्द्रस्य उद्घाटनं किन्पेजी-नगरस्य ध्रुवतारक-पदार्पणम् अपि अस्ति ।
शेन ज़ियु इत्यस्य दृष्ट्या चीनीयविपण्ये पोलस्टार-आटोमोबाइलस्य विस्तारः “नव उद्घाटितानां पुरातनभण्डारस्य” अस्ति त्रिशक्ति-प्रौद्योगिकी।
तेषु जीली इत्यस्य विशालव्यवस्थायाः समर्थनं महत्त्वपूर्णम् अस्ति । जीली होल्डिङ्ग् ग्रुप् इत्यस्य मुख्यकार्यकारी तथा पोलस्टार इत्यस्य निदेशकः ली डोन्घुई इत्यनेन उद्घाटनसमारोहे उक्तं यत्, "पोलस्टारस्य 'मातापितरौ' इति नाम्ना वयं वैश्विकरूपेण चीनदेशे च पोलस्टारस्य स्वतन्त्रविकासस्य अविचलरूपेण समर्थनं करिष्यामः, पोलस्टार इत्यस्य व्यापकसञ्चालनं, तकनीकीवित्तीयञ्च प्रदास्यामः समर्थनं, तथा च पोलस्टारस्य वित्तपोषणयोजनायां समये सहभागिता, आपूर्तिशृङ्खलाव्यवस्था अपि पूर्णतया उद्घाटिता भविष्यति” इति ।
गुप्तचरक्षेत्रे पोलस्टार ४ सम्प्रति फ्लाइम् ऑटो मञ्चे आधारितेन पोलस्टार ओएस बुद्धिमान् काकपिट् प्रणाल्याः सुसज्जितः अस्ति उच्चगतियुक्तः एनपीए अस्मिन् वर्षे तृतीयत्रिमासे प्रान्तस्तरीयनगरेषु ९०% अधिकं कवरं कर्तुं योजनां करोति
बाजार दांव लगेने आर्थिकसमर्थनस्य अपि आवश्यकता वर्तते , बुद्धिमान् अनुसंधानविकासकेन्द्राणां विन्यासे केन्द्रीकृत्य।
तियान्यान्चा-आँकडानां द्वारेण ज्ञायते यत् अप्रैलमासे पोलस्टार-प्रौद्योगिक्याः भागधारकाः स्थानीयराज्यस्वामित्वयुक्तानि सम्पत्तिं योजितवन्तः येषां नियन्त्रणं वास्तवतः नानजिंग् जियाङ्गनिङ्ग-जिल्लावित्तब्यूरोद्वारा भवति सम्प्रति क्षिंगजी मेइजु, पोलस्टार मोटर्स् तथा नानजिङ्ग् स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिषु क्रमशः ४८.०९%, ४६.२१%, ५.६९% च भागाः सन्ति ।
उच्चस्तरीयशुद्धविद्युत्विक्रयणं कठिनं भवति, पोलस्टारस्य सर्वोच्चप्राथमिकता च विक्रयविश्वासस्य निर्माणम् अस्ति
सम्प्रति पोलेस्टार इत्यनेन कुलम् ४ मॉडल्-प्रक्षेपणं कृतम्, यत्र संकर-जीटी-कूप-पोलेस्टार-१ (लगभग १४.५ मिलियन-युआन्) इति शुद्ध-विद्युत्-कूप-इत्येतत् अस्तिपोलस्टार २(२९९,८००-३५८,८०० युआन्), शुद्धविद्युत् एसयूवी पोलस्टार ३ (६९८,०००-७९८,००० युआन्) तथा ४ (२९९,९००-३९९,९०० युआन्) । तेषु पोलस्टार २, ४ च वाहनचालनस्य मात्रायाः महतीं दायित्वं वहन्ति, परन्तु विपण्यप्रतिक्रिया औसतं भवति ।
वित्तीयप्रतिवेदने दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे पोलस्टारस्य वैश्विकवितरणमात्रा ७,२०० वाहनानि आसीत्, यत् पोलस्टार २, ४ च क्रमशः ५,००० तथा १,२०० वाहनानि वितरितवती विपणि। परन्तु उद्योगपरामर्शदातृसंस्थायाः जीएलन् रोड् इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमषड्मासेषु चीनीयविपण्ये पोलस्टारस्य विक्रयः केवलं १६१९ वाहनानि एव आसीत्
चीनस्य नूतन ऊर्जावाहनविपण्ये मूल्ययुद्धं अधिकाधिकं तीव्रं भवति, शुद्धविद्युत्विपण्यस्य वृद्धिः च मन्दं भवति। चीन एसोसिएशन आफ् ऑटोमोबाइल मेन्युफैक्चरर्स् इत्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु यद्यपि शुद्धविद्युत्वाहनानां विक्रयमात्रा (३.५७ मिलियन यूनिट्) प्लग-इन् हाइब्रिड् वाहनानां (विस्तारितपरिधिः सहितं, २३.६१ मिलियन यूनिट्) अपेक्षया अधिका आसीत् , वर्षे वर्षे वृद्धि-दरः क्रमशः १०.१%, ८४.५% च पृष्ठतः अभवत् ।
शेन् जियु इत्यस्य अस्य विषये स्पष्टा अवगतिः अस्ति । सः अवदत् यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे यावत् विलासिता-ब्राण्ड्-विक्रयः सामूहिकरूपेण न्यूनीकृतः, वर्षे वर्षे ४% तः ११% पर्यन्तं शुद्धविद्युत्-माडलयोः प्रायः ५०% छूटः अस्ति, पारम्परिकविलासितायाः नूतनानां च लाभः शक्तिविलासिताब्राण्डेषु महती न्यूनता अभवत्, विलासिता/आयातितकारब्राण्डव्यापारिणां प्रायः एकतृतीयभागः धनहानिः भवति “विलासिताब्राण्डानां केवलं उपविश्य धनं अर्जयितुं युगः अतीतः यद्यपि वयं शुद्धे मन्दतायाः आव्हानानां सामनां कुर्मः विद्युतबाजारस्य मूल्यदबावस्य च कारणात् वयं नूतनानां उत्पादानाम् विकासे निवेशं निरन्तरं करिष्यामः सम्प्रति अस्माकं स्टार 7 तथा पोल स्टार 8 इत्येतयोः कृते अत्यन्तं योजनाः सन्ति।”
विक्रय-अपेक्षाणां विषये शेन् जियुः अवदत् यत् सः निवेशकानां दबावस्य विषये अवगतः अस्ति, अतः संचालकमण्डलाय, भागधारकान् च व्याख्यातुं आवश्यकम् अस्ति। चीनीयबाजारे पोलस्टार-ब्राण्डस्य वर्तमानस्थितेः विकासस्य च अवसरानां विषये अस्माकं स्पष्टा अवगतिः अस्ति अस्य कृते निश्चितरूपेण समयस्य धैर्यस्य च आवश्यकता भविष्यति year “Mr. Qin and I Say, अहं भवन्तं विक्रयप्रश्नस्य उत्तरं दातुं 6 मासान् दास्यामि।”
पूर्वस्य लक्ष्ययोजनायाः अनुसारं चीनीयविपण्ये पोलस्टारस्य विक्रयमात्रा ३०% तः ४०% पर्यन्तं भविष्यति, तथा च चीनस्य शीर्षत्रयस्य वैश्विकविलासिताविलासिताविद्युत्वाहनस्य ब्राण्ड् विक्रये चुनौतीं दास्यति। अस्य कृते स्थानीयकृतानां उत्पादानाम् यथार्थतया प्रारम्भस्य अतिरिक्तं ब्राण्ड् प्रचारः, चैनलविस्तारः च प्रमुखाः सन्ति ।
किन्पेइजी इत्यस्य मतं यत् मूल्ययुद्धम् अन्ततः आपूर्ति-माङ्गस्य असन्तुलनस्य कारणेन अस्ति, यत् अद्यापि विगतवर्षद्वये एव भविष्यति "यदि ईंधनवाहनेषु केवलं ब्राण्ड् सन्ति, उत्पादाः न सन्ति तर्हि ब्राण्ड्-शक्तिः तेषां समर्थनार्थं पर्याप्तं न भविष्यति to move up.नवीनशक्तयः तस्य विपरीतम् एव सन्ति।
तस्य मतेन पोलस्टार-ब्राण्ड् पर्याप्तम् अस्ति पोलस्टार-उत्पादानाम् अन्तर्भवति ।तस्य दृढजीनानां क्षमतायाश्च उपरि अवलम्ब्य सः मन्यते यत् एतत् शीघ्रमेव एतत् अन्तरं ग्रहीतुं शक्नोति, मूल्यं च न भवितुमर्हति be that important अग्रे समाधानं कर्तुं ।
चैनल्-विषये पोलस्टार-संस्था सम्प्रति सुपरमार्केट्-मध्ये, ४एस-भण्डारेषु च केन्द्रीभूता अस्ति । एतावता चीनदेशे ५० ब्राण्ड्-स्थानानि निर्मितवान्, येषु १६ प्रान्ताः, २५ प्रान्तस्तरीयनगराणि च सन्ति ।