समाचारं

अस्मिन् वर्षे केवलं ३ वाहनानि वितरितानि सन्ति चेत्, धनहानिः निरन्तरं भवति इति Faraday Future इत्यस्य रक्षणं कर्तुं शक्यते वा?

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Faraday Future (Faraday Future, "FF" इति उच्यते, स्टॉककोडः: Faraday Future IE. NASDAQ), यस्य निरन्तरं सूचीविच्छेदनस्य चेतावनीनां सामना अभवत्, 2024 तमस्य वर्षस्य द्वितीयत्रिमासिकस्य नवीनतमवित्तीयप्रतिवेदनं 15 अगस्तदिनाङ्के प्रकाशितवान्

वित्तीयप्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे द्वितीयत्रिमासे फैराडे फ्यूचर इत्यनेन २९३,००० अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, परिचालनहानिः गतवर्षस्य समानकालस्य ५५.९७९ मिलियन अमेरिकी-डॉलर्-रूप्यकाणां मध्ये ५०.६०९ मिलियन-अमेरिकीय-डॉलर्-पर्यन्तं न्यूनीकृता, शुद्धहानिः अपि वर्षे १०९ मिलियन-अमेरिकीय-डॉलर्-पर्यन्तं न्यूनीकृता on-year इति । वर्षस्य प्रथमार्धे फैराडे फ्यूचर इत्यनेन २९५,००० अमेरिकी-डॉलर्-रूप्यकाणां सञ्चित-आयः प्राप्तः, तस्य शुद्धहानिः गतवर्षस्य तस्मिन् एव काले २७० मिलियन-अमेरिकी-डॉलर्-रूप्यकात् १५७ मिलियन-अमेरिकी-डॉलर्-पर्यन्तं न्यूनीभूता

यद्यपि हानिः संकुचति इति दृश्यते तथापि फैराडे फ्यूचरस्य समग्रवित्तीयस्थितिः अद्यापि चिन्तायाः कारणम् अस्ति । ३० जूनपर्यन्तं कम्पनीयाः कुलपुस्तकसम्पत्तयः प्रायः ४५८ मिलियन अमेरिकीडॉलर्, कुलदेयता प्रायः ३०९ मिलियन अमेरिकीडॉलर्, शुद्धसम्पत्तयः १४९ मिलियन अमेरिकीडॉलर् च आसीत्

अस्याः वित्तीयप्रतिवेदनस्य सम्मुखे फैराडे फ्यूचरः तुल्यकालिकरूपेण आशावादी अस्ति, यत् वर्तमानव्यापारस्य आवश्यकतानां वित्तपोषणस्य च परिस्थितेः आधारेण कम्पनी स्वस्य परिचालनस्य, कर्मचारीपरिमाणस्य च समायोजनं कृतवती, उत्पादनं वाहनवितरणं च निरन्तरं प्रवर्तयिष्यति इति।

उल्लेखनीयं यत् अस्य वित्तीयप्रतिवेदनस्य प्रकाशनात् केवलं द्वौ दिवसौ पूर्वं Faraday Future इत्यनेन 13th FF 91 इति विमानं वितरितम्।स्वामिना Gao Wei, वरिष्ठः FF कर्मचारी वैश्विकसञ्चारस्य सामुदायिकविक्रयस्य च प्रमुखः अस्ति। अयं वर्षः पूर्वमेव फैराडे फ्यूचरस्य स्थापनायाः दशमवर्षः अस्ति यत् १३ काराः वितरितुं पूर्वं दशवर्षेभ्यः कारनिर्माणस्य बराबरम् अस्ति, यत् जनान् निःश्वसितुं न शक्नोति।

1

१० वर्षेषु १३ वाहनानि वितरितानि

यस्य विषये वदन् Faraday Future संस्थापकस्य Jia Yueting इत्यस्य कारनिर्माणस्य स्वप्नः २०१४ तमे वर्षे आरब्धः । अहं तस्मिन् वर्षे निरीक्षणं कुर्वन् आसीत्टेस्लातदनन्तरं बॉस जिया कारनिर्माणस्य निर्णयं कृत्वा अमेरिकादेशस्य कैलिफोर्निया-नगरे Faraday Future इति संस्थां स्थापितवान् ।

लेटीवी इत्यस्य सुपर इकोसिस्टम् इत्यस्य निर्माणार्थं, कारस्य निर्माणस्य स्वप्नस्य साकारीकरणार्थं च जिया युएटिङ्ग् इत्यनेन "धनं दहति" इति मोडः आरब्धः । प्रारम्भिकेषु दिनेषु सः स्वयमेव वाहनपारिस्थितिकीतन्त्रे १० अरब युआन्-अधिकं निवेशं कृतवान् । पश्चात् लेटीवी-राजधानीशृङ्खलायां विरामस्य कारणात् फैराडे फ्यूचर् इत्यपि आर्थिकदबावस्य सामनां कृतवान् । परन्तु सः न त्यक्तवान्, अपितु पुनरागमनस्य आशां कुर्वन् कारनिर्माणे अधिकं ध्यानं दत्तवान् ।

२०१७ तमस्य वर्षस्य जनवरीमासे अमेरिकादेशस्य लासवेगास्-नगरे CES-प्रदर्शने Faraday Future इत्यनेन प्रथमं सामूहिकरूपेण निर्मितं मॉडल् FF91 इति आधिकारिकतया प्रदर्शितम् । तस्मिन् समये जिया युएटिङ्ग् इत्यनेन उक्तं यत् एफएफ९१ इत्यनेन बेन्चमार्क करणीयम् इतिफेरारीमेबच्रोल्स रॉयसअपि चबेन्ट्लेतथा अन्येषां अति-विलासिता-ब्राण्ड्-माडलानाम्, तथा च २०१८ तमे वर्षे सामूहिक-उत्पादनं वितरणं च भविष्यति ।

परन्तु LeTV संकटस्य प्रकोपस्य अनन्तरं Jia Yueting इत्यस्य व्यक्तिगतऋणसंकटेन Faraday Future इत्यस्य कारनिर्माणप्रगतेः बाधा अभवत् FF91 इत्यस्य सामूहिकं उत्पादनं 2018 तः 2019 पर्यन्तं, ततः 2019 तः 2020 पर्यन्तं स्थगितव्यम् आसीत्।

२०२३ तमस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं बहुवारं विलम्बं कृतवान् Faraday Future इति संस्थायाः घोषणा अभवत् यत् मार्च-मासस्य अन्ते यावत् अस्य सामूहिक-उत्पादनं भविष्यति, एप्रिल-मासस्य अन्ते यावत् प्रथम-उपयोक्तृणां समूहाय वितरितं भविष्यति तस्मिन् एव वर्षे मेमासे Faraday Future इत्यनेन "FF 91 & Faraday Future 2.0 Ultimate Release" इति कार्यक्रमः आयोजितः Jia Yueting इत्यनेन घोषितं यत् Faraday Future इत्यस्य प्रथमं सामूहिकं निर्मितं कारं FF91 इति वितरणस्य चरणे प्रवेशं करिष्यति ।

ततः गतवर्षस्य अगस्तमासस्य १४ दिनाङ्के Faraday Future इत्यनेन घोषितं यत् प्रथमस्य spire उपयोक्त्रे प्रथमं FF 91 2.0 Futurist Alliance इत्येतत् आधिकारिकतया वितरितम्, अगस्तमासस्य १२ दिनाङ्के च नूतनकारस्य प्रथमस्य spire उपयोक्तुः वितरणसमारोहः कृतः FF 91 2.0 Futurist Alliance इत्यस्य मूल्यं US$309,000 अस्ति प्रथमः नूतनः कारवितरणग्राहकः अमेरिकनविलासिताकारविक्रेता "Private Collection Motors" अस्ति ।

प्रथमस्य एफएफ ९१ इत्यस्य वितरणस्य अर्थः अस्ति यत् यदा जिया युएटिङ्ग् इत्यनेन २०१४ तमे वर्षे कारनिर्माणं आरब्धम् तदा अन्ततः फैराडे फ्यूचर इत्यस्य उत्पादाः विपण्यां प्रवेशं आरब्धवन्तः ।परन्तु वितरणस्य आरम्भः केवलं प्रथमं बाधकं आसीत् यत् Faraday Future इत्यनेन पारितम् तदनन्तरं Ferrari, Maybach, Rolls-Royce इत्यादिभ्यः अति-विलासिता-ब्राण्ड्-भ्यः "केकं" ग्रहीतुं असफलः अभवत् यथा जिया युएटिङ्ग् अपेक्षितवान्

आँकडा दर्शयति यत् २०२३ तमस्य वर्षस्य अगस्तमासे आधिकारिकतया वितरणस्य आरम्भात् तस्मिन् वर्षे केवलं ४ नवीनाः एफएफ ९१ काराः एव वितरिताः, अन्ये ६ नूतनाः काराः पट्टे दत्ताः । अस्मिन् वर्षे प्रथमार्धे फैराडे फ्यूचर इत्यनेन केवलं २ नूतनानि काराः एव वितरितानि । क्रेतासु एकः मोटेव इति विलासितापरिवहनसेवाकम्पनी अस्ति यस्य स्थापना अकादमीपुरस्कारविजेता मोर्गन फ्रीमैन् इत्यनेन कृता, अपरः च व्यक्तिगतनिवेशकः अस्ति ।

आन्तरिककर्मचारिणः गाओ वेइ इत्यस्मै सद्यः एव वितरितस्य गणनेन फराडे फ्यूचर इत्यनेन निर्माणात् परं दशवर्षेषु केवलं कुलम् १३ वाहनानि एव वितरितानि, येषु अस्मिन् वर्षे त्रीणि अपि सन्ति द्रष्टुं शक्यते यत् बहुप्रयत्नानाम् अभावेऽपि जिया युएटिङ्ग् अद्यापि दशवर्षेभ्यः स्थापिते अस्मिन् कारनिर्माणस्वप्ने संघर्षं कुर्वन् अस्ति।

2

कियत्कालं यावत् स्थातुं शक्नोति ?

वस्तुतः कारनिर्माणस्य स्वप्नं साकारं कर्तुं जिया युएटिङ्ग् अपि "धनं दहन्" अनेकेषां सहायकानां नियुक्तिं कृतवान्, धनविस्तारार्थं च यथाशक्ति प्रयतितवान्

यथा, २०१८ तमे वर्षे एवरग्राण्ड् हेल्थ् इत्यनेन घोषितं यत् सः फेराडे फ्यूचर इत्यस्य अधिग्रहणं ६.७४६७ अब्ज हाङ्गकाङ्ग डॉलरेन करिष्यति, येन सः बृहत्तमः भागधारकः भविष्यति । पक्षद्वयं सम्झौतां कृतवन्तौ यत् एवरग्राण्डे २०१८, २०१९, २०२० च वर्षेषु त्रिषु किस्तेषु फैराडे फ्यूचर इत्यस्मै कुलनिवेशराशिं २ अरब अमेरिकीडॉलर् दास्यति इति

एवरग्राण्डे इत्यस्य समर्थनं प्राप्य फैराडे फ्यूचर इत्यनेन नान्शामण्डलस्य वाङ्किङ्ग्शा बन्धकबन्दरस्य प्रसंस्करणक्षेत्रे निर्माणक्षेत्रे च भूमिः ३६४ मिलियन युआन् मूल्येन क्रीतवती यत् एफएफ९१ इत्यस्य उत्पादनं कृतम् परन्तु पश्चात् नियन्त्रणविषयेषु पक्षद्वयस्य विग्रहः अभवत्, एवरग्राण्ड् च भग्नौ, नान्शा-कारखानस्य स्वामित्वं एवरग्राण्ड्-इत्यस्य आसीत् ।

२०१९ तमे वर्षे Faraday Future तथा Internet company The9 इत्यनेन नूतनस्य ऊर्जावाहनस्य संयुक्तोद्यमस्य स्थापनायाः घोषणा कृता, यत्र Hohhot इत्यस्मिन् Shaerqin Industrial Zone इत्यत्र कारखानस्य स्थापनां निर्माणं च कर्तुं योजना कृता, परन्तु पश्चात् सहकार्यं पतितम्

तदतिरिक्तं जिया युएटिङ्ग् इत्यनेन फैराडे फ्यूचर इत्यस्य कृते अपि बहु वित्तपोषणं आकृष्टम् अस्ति ।अपूर्णसांख्यिकीयानाम् अनुसारं राजस्वस्य उत्पत्तिपूर्वं फैराडे फ्यूचरस्य कुलवित्तपोषणराशिः प्रायः ६.५ अब्ज अमेरिकीडॉलर् यावत् अभवत् । मया शोकं कर्तव्यं यत् जिया युएटिङ्ग् अद्यापि निवेशकानां कृते "केकचित्रणं" कर्तुं अत्यन्तं उत्तमः अस्ति।

तदतिरिक्तं फैराडे फ्यूचर अपि पूंजीविपण्ये सफलतया प्रवेशं कृतवान् अस्ति । २०२१ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्के Faraday Future इति संस्था PSAC-सङ्गठनेन सह विलयद्वारा आधिकारिकतया Nasdaq-इत्यत्र सूचीकृतवान् । परन्तु सूचीकरणानन्तरं तस्य "प्रदर्शनं" उत्तमं नासीत्, तथा च नास्डैक-स्टॉक-एक्सचेंजतः "विसूचीकरण-चेतावनी" बहुवारं प्राप्तवती ।

यथा, गतवर्षस्य अन्ते फैराडे फ्यूचर इत्यनेन घोषितं यत् कम्पनी न्यूनतमं समापनक्रयणमूल्यं निर्वाहयितुम् असफलतां प्राप्तवती, तथा च ३० व्यापारदिनानि यावत् स्टॉकमूल्यं $१ तः न्यूनम् आसीत् Nasdaq सूचीकरणनियमानां आवश्यकतानुसारं यदि कम्पनी 25 जून 2024 इत्यस्मात् पूर्वं न्यूनतमक्रयमूल्यानां आवश्यकतानां पुनः अनुपालनं न करोति, तथा च तावत्पर्यन्तं अतिरिक्तानुपालनकालस्य पात्रतां न प्राप्नोति, तर्हि Nasdaq इत्यनेन कम्पनी सूचयतु।

अस्मिन् वर्षे च जूनमासे यथा यथा स्टॉकस्य मूल्यं क्षीणं भवति स्म तथा तथा तस्य डिलिस्टिंग् अलार्म पुनः ध्वनितवान् । फैराडे फ्यूचर इत्यनेन घोषणा कर्तव्यम् आसीत् यत् तस्य निदेशकमण्डलेन कम्पनीयाः शेयरमूल्यं वर्धयितुं विपरीत-स्टॉक-विभाजनस्य प्रस्तावः कृतः यत् नास्डैक-द्वारा सूचीविच्छेदनस्य जोखिमं न्यूनीकर्तुं शक्यते

Faraday Future इत्यस्य नवीनतमेन द्वितीयत्रिमासिकवित्तीयप्रतिवेदनदत्तांशैः सह मिलित्वा, कम्पनीयाः वित्तीयकठिनताः अद्यापि तीव्रताम् अवाप्नुवन्ति यत् अधुना Boss Jia पुनः सक्रियः अभवत्।सः पूर्वं मेमासे प्रकटितवान् यत् तस्य व्यक्तिगत-आइपी-व्यावसायिकीकरणात् प्राप्तं धनं पूर्णतया पारदर्शकं भविष्यति, तस्य उपयोगः ऋणानां परिशोधनार्थं, एफएफ-संस्थायाः कारनिर्माणे च सहायतार्थं भविष्यति

जिया युएटिङ्ग् इत्यनेन अपि स्पष्टतया उक्तं यत् "अहं आशासे यत् यथाशीघ्रं किञ्चित् धनं अर्जयिष्यामि, तस्य भागः ऋणं परिशोधयिष्यति, तस्य भागः कारनिर्माणे अनुदानं दातुं कम्पनीं रक्षितुं उपयुज्यते, एफएफस्य मूलभूतसञ्चालनस्य समर्थनं कर्तुं दातुं च प्रयतते निवेशकानां भागधारकाणां च विश्वासः।"

दशवर्षेभ्यः कारनिर्माणस्य अनन्तरं केवलं १३ वाहनानि विक्रीतवान् अस्य वित्तीयस्थितिः आशावादी नास्ति, तथा च उपयोक्तृविश्वासस्य अभावः अद्यापि अस्ति वा Faraday Future अद्यापि स्वस्य "जीवनस्य" समर्थनार्थं धनस्य स्थायित्वं स्थिरं च स्रोतः प्राप्नुयात्?

लेखक |.ली ली

स्रोत |.कारदृश्यता