समाचारं

नवीनं टोयोटा एफजे पुनरुत्थानं जातम्? अस्मिन् वर्षे नवम्बरमासे विमोचयितुं शक्यते वा भवतः बटुकाः सज्जाः सन्ति?

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



अधुना एव केचन विदेशीयमाध्यमाः एतां वार्ताम् अङ्गीकृतवन्तःतोयोता500D इति कोडनामस्य मॉडलस्य विकासःरेण्डरिंग्, नूतनकारस्य नामकरणं भवितुं शक्नोतिटोयोटा एफ जे क्रूजर, यत् एतत् शास्त्रीयप्रतिरूपं पुनरुत्थानं कर्तुं शक्नोति इति अपि सूचयति । नूतनकारस्य मुख्यतया दक्षिणपूर्व एशियायां विपणनं भविष्यति, आईएमवी-मञ्चस्य उपयोगेन विकसितं च भविष्यति ।




टोयोटा इत्यस्य आगमनस्य विषयेपुनः आरभतनूतनस्य FJ इत्यस्य योजना अस्तिपूर्वमेव व्यापकं ध्यानं आकर्षितवान् अस्तिटोयोटा एफ जेस्वरूपस्य, आन्तरिकस्य, शक्तिस्य, आफ्-रोड्-प्रदर्शनस्य च दृष्ट्या अस्य डिजाइनस्य परवाहं न कृत्वा सर्वदा बहुप्रतीक्षितं ऑफ-रोड् मॉडल् अस्तिअफ-रोड्-उत्साहिभिः लोकप्रियः




रूपस्य डिजाइनस्य नूतनं टोयोटा एफ जेएफ जे श्रृङ्खलायाः क्लासिकतत्त्वानां उत्तराधिकारं प्राप्य, यथा प्रतिपादने दृश्यते, बाह्यविन्यासस्य दृष्ट्या, नूतनं टोयोटा एफजे स्वीकरोतिसशक्ततरं रेट्रो डिजाइनं चशैली, शरीररेखाः सरलाः शक्तिशालिनः च सन्ति, अग्रे मुखस्य प्रतिष्ठितगोलस्य हेडलाइट्स् रद्दाः कृत्वा प्रतिस्थापिताः सन्तिआयताकार हेडलाइट डिजाइन तथा मोटी ग्रिल, दृढं कट्टरवातावरणं दर्शयन्।





(नगद टोयोटा एफ जे क्रूजर)

आन्तरिकविन्यासस्य दृष्ट्या अस्य प्रकाशनस्य प्रतिपादनानि न मुक्ताः, परन्तु वर्तमानप्रतिरूपस्य सन्दर्भं करिष्यन्ति इति महती सम्भावना अस्तिटोयोटा प्राडोडिजाइनं, केन्द्रीकृत्यआरामः व्यावहारिकता च. केन्द्रकन्सोल् उचितविन्यासः अस्ति तथा च सुसज्जितः अस्तिविशालः स्पर्शपटलःतथा बहुकार्यं सुगतिचक्रं सुलभसञ्चालनार्थं।

(टोयोटा प्राडो आन्तरिकम्) २.


विद्युत्प्रणाल्याः दृष्ट्या नूतनं टोयोटा एफजे विविधैः विद्युत्प्रणालीभिः सुसज्जितं भविष्यति इति अपेक्षा अस्ति किन्तु तस्य उद्देश्यम् अस्तिदक्षिणपूर्व एशियाई विपण्यविकासं च दर्शयितुं अपेक्षितम् अस्तिटर्बोडीजल, टर्बोगैसोलिनद्वौ इञ्जिनौ। तथायूरोपीय विपण्यम्टर्बोचार्जड् इञ्जिनस्य उपयोगं कर्तुं शक्नोति तथा चसंकर प्रणालीइत्यादिषु विभिन्नानां उपभोक्तृणां आवश्यकतानां पूर्तये।समग्रशरीरस्य आकारस्य दृष्ट्या सेनापतिः मध्ये भवितुं शक्नोति४५००मि.मी.तः अधः, चक्रस्य आधारः 2750mm यावत् भवति, यावत् नूतनं कारं न मुक्तं भवति तावत् विवरणं न ज्ञास्यति।


अफ-रोड्-प्रदर्शनस्य दृष्ट्या अपेक्षितं यत्...नवीनं टोयोटा एफजे ऑफ-रोड्-प्रदर्शने उत्कृष्टतां प्राप्नोतिनवीनं वाहनम्IMV मञ्चस्य उपयोगेन विकसितम्अस्मिन् मञ्चे सम्प्रति विक्रयणार्थं स्थापिताः मॉडल्-आदयः सन्तिहाइलक्स तथा फॉर्च्यूनर आदि।, इति युक्तं भवितुं अपेक्षितम्चतुष्चक्रचालनप्रणाली, विभेदकतालायथा अफ-रोड् विन्यासः, शक्नोतिविविधजटिलमार्गस्थितीनां सहजतया सामना कुर्वन्तु




अन्ते लिखन्तु


नूतनं टोयोटा एफ.जेसार्वजनिकविमोचनं निर्माणं च नवम्बरमासे आरभ्यते,योजनाथाईलैण्ड्देशे २०२५ तमे वर्षे विक्रयः आरभ्यते. नूतनकारस्य विषये चर्चां कर्तुं स्वविचारं च प्रकटयितुं टिप्पणीक्षेत्रे सन्देशं त्यक्तुं सर्वेषां स्वागतम्।