2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रत्येकं सम्पादकः : दु यु
अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये यदा इजरायलस्य रक्षासेना गाजापट्टिकायां सैन्यकार्यक्रमः "मूलतः समाप्तः" इति घोषितवान् तदा मध्यपूर्वस्य तनावपूर्णस्थितौ राहतस्य झलकं दृश्यते स्म
परन्तु शान्तिप्रभातस्य पृष्ठतः जटिलभूराजनीतिकक्रीडाणां मानवीयचुनौत्यस्य च श्रृङ्खला अस्ति । दोहा-नगरे युद्धविराम-वार्तालापात् आरभ्य अमेरिका-इजरायल-देशयोः रक्षामन्त्रिणां मध्ये आपत्कालीन-फोन-कॉल-पर्यन्तं, लेबनान-देशे हिजबुल-सङ्घस्य कठोर-वक्तव्यं यावत्, प्रत्येकं कदमः व्यापकं ध्यानं आकर्षितवान्, वैश्विक-स्तरस्य दूरगामी प्रभावं च आकर्षितवान् |.
17 अगस्तदिनाङ्के CCTV News इत्यस्य अनुसारं इजरायलस्य सार्वजनिकप्रसारणनिगमेन 16 अगस्तस्य स्थानीयसमये रात्रौ इजरायलस्य रक्षाबलस्य एकस्य वरिष्ठस्य अधिकारीणः उद्धृत्य उक्तं यत्।गाजापट्टिकायां इजरायलसैन्यस्य युद्धं “मूलतः समाप्तम्” अस्ति ।
अधिकारी अवदत् यत् इजरायलसैन्यस्य "नवीनगुप्तचरसूचना" प्राप्त्वा पुनः गाजापट्टिकायां प्रवेशस्य क्षमता अस्ति, परन्तु...प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) सशस्त्रसैनिकाः "प्रायः निर्मूलिताः" इति दृष्ट्वा।, गाजापट्टिकायाः अन्तः युद्धं "सामान्यतया समाप्तम्" अस्ति ।
तदतिरिक्तं इजरायलस्य सार्वजनिकप्रसारणनिगमेन इजरायलस्य एकस्य वरिष्ठस्य अधिकारीणः उद्धृत्य 16, 1999 दिनाङ्के सायंकाले उक्तम् ।कतारस्य राजधानी दोहानगरे आयोजिते गाजा-युद्धविरामवार्तालापस्य नूतने दौरे पक्षैः सम्झौते अनेकविवादास्पदविषयेषु "प्रगतिः अवश्यं कृता"
सीसीटीवी न्यूज इत्यस्य अनुसारं ९.१६ अगस्तदिनाङ्के स्थानीयसमये कतार, अमेरिका, मिस्रदेशः च संयुक्तवक्तव्यं प्रकाशितवन्तः यत् मध्यस्थरूपेण कार्यं कुर्वन्तः कतार, अमेरिका, मिस्रदेशयोः वरिष्ठाधिकारिणः विगत ४८ घण्टासु दोहानगरे युद्धविरामस्य विषये गहनवार्तालापं कृतवन्तः गाजापट्टिका तथा निरुद्धानां मुक्तिः।
वक्तव्ये उक्तं यत् पूर्वमेव अमेरिकादेशः कतार-मिस्र-देशयोः समर्थनेन संक्रमणकालीनप्रस्तावम् अस्थापयत् । वक्तव्ये उक्तं यत् कार्यसमूहः आगामिदिनेषु कार्यान्वयनविवरणेषु कार्यं निरन्तरं करिष्यति, यत्र सम्झौतेः व्यापकमानवतावादीप्रावधानानाम् कार्यान्वयनस्य व्यवस्थाः, तथैव निरुद्धानां व्यक्तिभिः सह सम्बद्धविशिष्टविवरणानि च सन्ति। वक्तव्ये उक्तं यत् आगामिसप्ताहस्य समाप्तेः पूर्वं त्रयाणां सर्वकाराणां वरिष्ठाधिकारिणः पुनः कैरोनगरे मिलित्वा १६ दिनाङ्के प्रस्तावानुसारं सम्झौतां कर्तुं आशां कुर्वन्ति।
स्थानीयसमये १५ तमे दिनाङ्के कतारस्य राजधानी दोहानगरे गाजापट्टिकायां युद्धविरामवार्तालापस्य नूतनः दौरः अभवत् । कतार-मिस्र-अमेरिका-इजरायल-देशयोः प्रतिनिधिभिः वार्तायां भागः गृहीतः, तस्मिन् दिने प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनम् (हमास) वार्तायां अनुपस्थितः आसीत्
सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये १६ दिनाङ्के सायं कालस्य ९.इजरायल-रक्षासेना उत्तरगाजा-देशस्य बेत्-हनोन्-क्षेत्रे स्थितानां प्यालेस्टिनी-जनानाम् क्षेत्रं निष्कासयितुं आग्रहं कृत्वा निष्कासन-आदेशं जारीकृतवान् । तस्मिन् दिने इजरायल-रक्षासेनायाः एषः द्वितीयः निष्कासन-आदेशः ।
ततः पूर्वं IDF इत्यनेन दक्षिणगाजापट्टे खान यूनिस् इत्यस्य उत्तरदिशि, डेइर् अल-बाराहस्य पूर्वदिशि च स्थितानां प्यालेस्टिनीजनानाम् कृते नूतनाः निष्कासनस्य आदेशाः जारीकृताः, येन इजरायलस्य निर्दिष्टस्य "मानवतावादीक्षेत्रस्य" सीमाः अधिकं संकुचिताः अभवन्
सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये अमेरिकी रक्षासचिवः ऑस्टिन् इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन सह दूरभाषं कृतवान् ।मध्यपूर्वस्य स्थितिः, इरान्, लेबनान-हिजबुल-सङ्घस्य, तत्सम्बद्धानां समूहानां च धमकीनां वर्धनस्य जोखिमस्य विषये च चर्चा अभवत् ।
ऑस्टिनः गैलेन्टे इत्यस्मै अवदत् यत् अमेरिकादेशः इरान्-देशस्य तथा तत्सम्बद्धानां संस्थानां आक्रमणयोजनानां निरीक्षणं निरन्तरं कुर्वन् अस्ति, अस्मिन् क्षेत्रे रक्षां च सज्जीकरोति। तदतिरिक्तं गाजादेशे युद्धविरामसम्झौतां कृत्वा निरोधितानां मुक्तिं कर्तुं प्रगतेः विषये चर्चां कृतवन्तः ।
सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये कतारस्य प्रधानमन्त्री विदेशमन्त्री च मोहम्मदः ईराणस्य कार्यवाहकविदेशमन्त्री बघेरी इत्यनेन सह दूरभाषं कृतवान्।मुद्दा अस्तिप्यालेस्टिनी-इजरायल-सङ्घर्षःतेषु परितः क्षेत्रेषु स्थितिः, कतार इत्यादिभिः देशैः प्यालेस्टिनी-इजरायल-सङ्घर्षस्य मध्यस्थतायां नवीनतमप्रगतेः विषये च चर्चा कृता।
उभयपक्षेण क्षेत्रीयतनावानां निवारणस्य, क्षेत्रीयशान्तिस्य च आवश्यकतायाः विषये बलं दत्तम् । मोहम्मदः अवदत् यत् कतारः कूटनीतिकप्रयत्नाः निरन्तरं प्रवर्तयितुं क्षेत्रीयसुरक्षां स्थिरतां च प्राप्तुं प्रतिबद्धः अस्ति।
तदतिरिक्तं १६ दिनाङ्के सायंकाले दूरभाषेण सम्भाषणे बघेरी इत्यनेन उक्तं यत् अमेरिका-इजरायल-देशयोः वार्तामेजस्य समीपे वञ्चना, अनैष्ठिकता च कृता सः अवदत् यत् अमेरिकादेशः इजरायल्-देशाय युद्धे उपयोगाय शस्त्राणि प्रदाति अतः तटस्थमध्यस्थस्य अपेक्षया इजरायलस्य सहभागी अस्ति। इरान् इत्यनेन इजरायल् गाजादेशे स्वस्य आक्रामकतां आपराधिककार्यं च स्थगयितुं बाध्यं कर्तुं स्वसर्वक्षमतानां उपयोगं करिष्यति इति बोधयति।
एजेन्स फ्रान्स्-प्रेस् इत्यनेन अगस्तमासस्य १६ दिनाङ्के उद्धृतानां सन्दर्भवार्तानां अनुसारं लेबनानदेशस्य हिजबुल-सङ्घटनेन १६ दिनाङ्के एकः भिडियो प्रकाशितः यस्मिन् भूमिगतसुरङ्गाः, बृहत्-क्षेपणास्त्र-प्रक्षेपकाः च दृश्यन्ते इरान्-समर्थित-हिजबुल-इजरायल-योः मध्ये सर्वाधिकयुद्धस्य आशङ्कायाः मध्ये एतत् अभवत् ।
सार्धचतुर्निमेषात्मके विस्तृते भिडियोमध्ये दृश्यते यत् हिजबुल-युद्धविमानाः इव दृश्यन्ते ये शिलायां खनितानां विस्तृत-प्रकाशित-सुरङ्गैः गच्छन्ति, तथैव मोटरसाइकिलैः अन्यैः वाहनैः च सह, यत्र ट्रक-काफिलः अपि अस्ति
केचन ट्रकाः अस्य सुविधायाः माध्यमेन क्षेपणानि परिवहनं कुर्वन्ति इति भासते स्म ।
"अस्माकं पर्वताः अस्माकं गोदामाः" इति शीर्षकेण निर्मितस्य भिडियायां जालद्वारस्य उद्घाटनं, क्षेपणास्त्रप्रक्षेपकस्य समुच्चयः च सीधा आकाशं प्रति निर्देशयति इति प्रतिवेदने उक्तम्।
विडियोस्य पृष्ठभूमिध्वनिः २०१८ तमे वर्षे भाषणस्य हिजबुल-नेता हसन-नस्रल्लाहस्य वचनस्य उपयोगं करोति यत्, "हिजबुल-सङ्घस्य सटीकता-असटीक-क्षेपणास्त्राः सन्ति... अतः यदि इजरायल् लेबनान-विरुद्धं युद्धं प्रारभते तर्हि इजरायल्-देशः तादृशीनां सामनां करिष्यति यत् सः कदापि न कल्पितवान् " दैवं यथार्थं च" ।
नस्रल्लाहस्य अन्यत् उद्धरणं भिडियोमध्ये प्रयुक्तम् यत् "लक्ष्यं अस्माकं हस्ते अस्ति, निर्देशांकाः अस्माकं हस्ते सन्ति, वयं च एतानि क्षेपणास्त्राणि परिनियोजयामः, पूर्णतया गोपनीयतायाः सह लक्ष्यं कुर्मः च।
दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार, सन्दर्भ समाचार
दैनिक आर्थिकवार्ता