समाचारं

राजमार्गयात्रीपरिवहनार्थं हाङ्गझौ दक्षिणबसस्थानकं कीदृशं भविष्यं प्रति गच्छति?

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक प्रशिक्षु रिपोर्टर झू यिफान संवाददाता यान क्वानशेंग
१५ अगस्तदिनाङ्के २४:०० वादने हाङ्गझौ दक्षिणबसस्थानकं आधिकारिकतया बन्दम् अभवत् ।
१९८८ तमे वर्षे निर्मितं एतत् बसस्थानकं एकदा हाङ्गझौ-नगरस्य व्यस्ततमस्थानेषु अन्यतमम् अभवत् । यस्मिन् युगे उच्चगतिरेलमार्गः उपलब्धः नासीत्, तस्मिन् युगे दक्षिणे झेजियाङ्ग-नगरस्य जिन्हुआ, वेन्झोउ इत्यादिक्षेत्रेषु प्रतिदशनिमेषेषु रेलयानानि आसन् । २०१२ तमे वर्षे राष्ट्रियदिवसस्य समये अयं स्टेशनः शिखरदिने ५७,००० तः अधिकान् यात्रिकान् सम्पादयति स्म ।
"अस्मिन् स्टेशने राजमार्गयात्रीपरिवहनस्य गौरवपूर्णतमः युगः दृष्टः, तस्य क्षयः अपि दृष्टः अस्ति।" परन्तु अन्तिमेषु वर्षेषु स्टेशनप्रबन्धकः चेन् क्षियाओहोङ्गः क्रमेण दीर्घदूरपर्यन्तं यात्रिकपरिवहनविपण्यस्य आविष्कारं कृतवान् ।
मासस्य अन्ते हाङ्गझौ-वेन्झोउ-उच्चगतिरेलमार्गः यातायातस्य कृते उद्घाटितः भविष्यति, प्रान्तस्य "एकघण्टायाः स्थलपरिवहनवृत्तम्" अपि बन्दं भविष्यति यथा यथा नगरान्तरयानयानं द्रुततरं द्रुततरं च भवति तथा तथा राजमार्गयात्रीपरिवहनस्य प्रतिस्पर्धात्मकाः लाभाः के सन्ति, भविष्यं प्रति कथं गन्तव्यम्? स्टेशनस्य बन्दीकरणस्य पूर्वसंध्यायां संवाददाता स्टेशनस्य अन्तः उत्तराणि अन्वेष्टुं प्रयतितवान् ।
२००२ तमे वर्षात् पूर्वं हाङ्गझौ दक्षिणबसस्थानकम्।स्रोतः: हाङ्गझौ चाङ्गयुन् समूहः
वैभवात् निर्जनतापर्यन्तं दक्षिणबसस्थानकस्य किं अनुभवः अभवत् ?
बन्दीकरणात् द्वौ दिवसौ पूर्वं दक्षिणबसस्थानकं यथासाधारणं प्रचलति स्म । परन्तु स्टेशनस्य विभिन्नेषु स्पष्टस्थानेषु समापनघोषणानि स्थापितानि आसन्।
"गतदिनद्वये जनाः न्यूनाः आगताः। सर्वे जानन्ति यत् एतत् स्टेशनं बन्दं भवितुं प्रवृत्तम् अस्ति, अनेके जनाः आगमनं त्यक्तवन्तः।"
स्टेशनस्य अन्तः टिकटं क्रेतुं आगतानां यात्रिकाणां कृते कण्डक्टरः स्मरणं कृतवान् यत् - "१५ दिनाङ्कस्य अनन्तरं एतत् स्थानं बन्दं भविष्यति। रेलयाने आरुह्य अन्येषु स्टेशनेषु गन्तव्यम्!
तत्सह सम्पूर्णस्य बसस्थानकस्य स्थानान्तरणं, बन्दीकरणं च प्रचलति । चेन् जिओहोङ्ग् इत्यनेन परिचयः कृतः यत् दक्षिणरेलस्थानके विद्यमानाः प्रायः १०० दीर्घदूरयात्रायाः रेलयानानि पूर्वरेलस्थानकबसस्थानकं जिउबाओयात्रीपरिवहनकेन्द्रस्थानकं च स्थानान्तरितानि भविष्यन्ति : “सम्प्रति केचन कर्मचारीः नगरस्य अन्यस्थानकेषु संक्रमणं कृतवन्तः, तथा च चालकाः अपि नूतनानां रेखाभिः परिचिताः भवन्ति।"
अगस्तमासस्य १४ दिनाङ्के हाङ्गझौ दक्षिणबसस्थानकस्य टिकटजालकस्य छायाचित्रं प्रशिक्षुसमाचारकेन झू यिफान् इत्यनेन गृहीतम्
स्वस्य व्यस्तकार्यक्रमे चेन् क्षियाओहोङ्ग् इत्यनेन अस्य बसस्थानकस्य "भूतकालस्य वर्तमानजीवनस्य च" विषये पत्रकारैः उक्तम् ।
"३६ वर्षपूर्वं दक्षिणबसस्थानकं ७० क्रमाङ्कस्य किउटाओ-मार्गे निर्मितम् आसीत् । तस्मिन् समये दीर्घदूरपर्यन्तं यात्रिकयानं सर्वाधिकं लोकप्रियं परिवहनस्य मार्गम् आसीत् । वेन्झोउ, लिशुई, २०. तथा जिन्हुआ, विशेषतः वेन्झौ, प्रत्येकं १० निमेषेषु एकः बसः अस्ति, आवृत्तिः च बसयानस्य इव अधिका अस्ति" इति चेन् क्षियाओहोङ्गः अवदत्।
तस्मिन् समये दक्षिणे झेजियाङ्ग-नगरे बहवः पर्वतमार्गाः आसन्, रेलमार्गाः च मुख्यतया नियमितवेगयुक्ताः रेलयानानि आसन् । वेन्झौ-नगरं उदाहरणरूपेण गृहीत्वा हरित-ट्रकस्य हाङ्गझौ-नगरं प्राप्तुं प्रायः ८ घण्टाः यावत् समयः अभवत्, यदा तु केषाञ्चन दीर्घदूर-यात्री-यानस्य समयः केवलं ४ घण्टाः एव अभवत् अतः द्रुततरयानवेगेन तेषु वर्षेषु नगरेषु गच्छन्तीनां नागरिकानां कृते यात्रीबसस्थानकानि प्रथमपरिचयः अभवन् ।
"मम स्मरणं यत् २००० तमे वर्षे वसन्तमहोत्सवस्य यात्रायाः दौर्गन्धस्य समये दक्षिणबसस्थानकस्य प्रतीक्षालये आसनं प्राप्तुं सर्वदा कठिनं भवति स्म, भूमौ अपि जनानां पूर्णा आसीत्। अपि च सर्वाणि बसयानानि ४० तः अधिकानि आसनानि विशालानि आसन् , तथा च प्रत्येकं आसनं प्रत्येकं समये पूर्णं भवति स्म।" ८० वर्षीयस्य पितामहस्य लियू इत्यस्य गृहनगरं टोङ्गलुनगरे अस्ति। यदा सः युवा आसीत् तदा सः हाङ्गझौ-नगरे कार्यं करोति स्म। दीर्घदूरस्य बसयानानि तस्य गृहं प्राप्तुं एकमात्रं मार्गं जातम्। एषा आदतिः अद्यापि अस्ति तस्य वर्तमाननिवृत्तिजीवनम्।
एकदा चहलपहलं हाङ्गझौ दक्षिणबसस्थानकं फोटो स्रोतः: हाङ्गझौ चांगयुन् समूहः
परन्तु तस्य धारणायां २०१३ तमस्य वर्षस्य अनन्तरं एतादृशाः जनसङ्ख्यायुक्ताः दृश्याः दुर्लभाः आसन् । तस्मिन् वर्षे जुलै-मासस्य प्रथमे दिने हाङ्गझौ-पूर्व-रेलस्थानकं आधिकारिकतया कार्यान्वितम् अभवत् तस्मिन् एव दिने नानजिङ्ग्-हाङ्गझौ-उच्चगतिरेलमार्गः, हाङ्गझौ-निङ्गबो-उच्चगतिरेलमार्गः च आधिकारिकतया उद्घाटितः । ततः परं हाङ्गझौ-चाङ्गझौ उच्चगतिरेलमार्गः, जिन्ली-वेन्झौ उच्चगतिरेलमार्गः, शङ्घाई-कुन्मिङ्ग् उच्चगतिरेलमार्गः इत्यादयः रेखाः यातायातस्य कृते उद्घाटिताः सन्ति दक्षिणे झेजियाङ्ग-नगरस्य अनेकाः प्रमुखाः नगराः वर्षत्रयस्य अन्तः क्रमेण उच्चगतिरेलयुगे प्रविष्टाः सन्ति ।
"२०१३ जलप्रवाहः आसीत् । तस्य वर्षस्य अनन्तरं दक्षिणबसस्थानकस्य यात्रिकाणां प्रवाहः न्यूनः भवितुम् आरब्धवान् । वेन्झौ-दिशि पतनं सर्वाधिकं स्पष्टम् आसीत् । २०१५ तमस्य वर्षस्य समीपे वेन्झौ-नगरस्य सर्वाणि रेखाः मूलतः वर्षाणां गणनां कृतवन्तः .
चेन् क्षियाओहोङ्गस्य दृष्ट्या दीर्घदूरयात्रायाः भागः अधिकाधिकं द्रुततरयात्रावेगस्य सम्मुखे संकुचति इति निर्विवादं तथ्यम् परन्तु एतेषु लचीलेषु बसयानेषु अद्यापि स्वकीयः नीलसागरः अस्ति इति सः पत्रकारैः सह अपि अवदत् ।
एतावता विकल्पानां सम्मुखे कः अद्यापि दीर्घदूरस्य बसयानं गृह्णीयात् ?
दक्षिणबसस्थानकस्य प्रतीक्षालये "विदाई" इत्यस्य गन्धः यः पिधातुं प्रवृत्तः अस्ति सः स्पष्टः नास्ति । परितः पश्यन्तः दशकशः यात्रिकाः बृहत्-लघु-पुटैः सह रेलयानस्य प्रस्थानम् प्रतीक्षन्ते स्म, भोजनालयात् सॉसेजाः अपि अद्यापि उष्णाः वाष्पं कुर्वन्ति स्म यथा संवाददाता कल्पितवान् तथा दृश्यं निर्जनं नासीत्, शिरसि एक्यूपंक्चरयुक्ताः बहवः वृद्धाः अपि त्वरितरूपेण याने आरुह्य त्वरमाणाः आसन्
अस्मिन् काले पुजियाङ्ग-नगरं प्रति गन्तुं बसयानं तुल्यकालिकरूपेण उत्तमम् अस्ति, यत् प्रतिदिनं शताधिकयात्रिकान् वहितुं शक्नोति।
एतत् गन्तव्यं कदाचित् राष्ट्रिय-ट्रङ्क-रेलमार्गः यत्र गच्छति स्म । परन्तु यतः झेजिआङ्ग-गान्क्सी-रेखायाः पुरातनरेलमार्गस्य अन्तिमः भागः २००७ तमे वर्षे रेल-निष्कासनार्थं ओवरहाल्-दलाय प्रेषितः, तस्मात् झेजियांग्-गान्क्सी (शाङ्घाई-कुन्मिङ्ग्) इत्यत्र पुजियाङ्ग-नगरे पुरातनरेलमार्गस्य "निवृत्तिः" अभवत् ) पंक्ति। ततः परं पुजियाङ्ग-नगरस्य जनाः केवलं रेलयानेन वा उच्चगतिरेलयानेन वा समीपस्थं यिवु-नगरं गन्तुं शक्नुवन्ति ।
"अस्माकं प्रान्ते चिरकालात् रेलयानानि नास्ति, यिवु-स्थानकं प्रति त्वरितम् गन्तुं च अतीव असुविधाजनकम् अस्ति। बसयानेन एकघण्टायाः अधिकं समयः भवति। अतः पुजियाङ्ग-नगरस्य यात्रीस्थानकं सर्वदा अतीव व्यस्तं भवति इति पत्रकारैः उक्तम्।
अगस्तमासस्य १४ दिनाङ्के हाङ्गझौ दक्षिणबसस्थानकस्य टिकटद्वारे प्रशिक्षुसञ्चारकर्तृणा झू यिफान् इत्यनेन गृहीतः फोटो
उच्चगतिरेलयानेन न गन्तुं शक्यते इति पुजियाङ्गस्य अतिरिक्तं टिकटनिरीक्षकेन संवाददातृणां कृते उच्चप्रस्थानस्य आवृत्तियुक्तानां अन्यक्षेत्राणां सूची अपि कृता, यत्र टोङ्गलु, झुजी, जियाण्डे च सन्ति... तथापि एतानि गन्तव्यस्थानानि पूर्वमेव उच्च- speed rail, अतः अद्यापि जनाः किमर्थं दीर्घदूरस्य बसयानानि ग्रहीतुं चयनं कुर्वन्ति?
संवाददातृणां यात्रिकाणां च मध्ये केषाञ्चन आदानप्रदानानन्तरं तेषां ज्ञातं यत् विभिन्नस्थानानां "विवरणेषु" गभीररूपेण संलग्नाः यात्रिकस्थानकानि "द्वारतः द्वारे" टर्मिनलपरिवहनस्य दृष्ट्या अद्वितीयलाभाः सन्ति
"मम गृहात् टोङ्गलु उच्चगतिरेलस्थानकं प्रति मया द्वयोः बसयानयोः स्थानान्तरणं कर्तव्यं, यत् न्यूनातिन्यूनं अर्धघण्टां यावत् समयः भवति। मया अर्धघण्टापूर्वं बसयानस्य प्रतीक्षां कर्तुं स्टेशनं प्राप्तव्यम्, अतः मया कर्तव्यम् leave an hour in advance दक्षिणबसस्थानकं सा अवदत् यत् कालस्य अर्थव्यवस्थायाः च दृष्ट्या द्वयोः स्थानयोः मध्ये यात्रायाः कृते दीर्घदूरस्य बसयानानि सर्वोत्तमानि विकल्पानि सन्ति।
चेन् जिओहोङ्ग् इत्यनेन आँकडानि कृत्वा ज्ञातं यत् १०० किलोमीटर् अथवा १५० किलोमीटर् इत्यस्य अल्पदूरे रेलयानस्य, मार्गयात्रीपरिवहनस्य च तुलने मार्गयात्रीपरिवहनस्य समयलाभः स्पष्टः नास्ति एतदपि मुख्यकारणम् अस्ति यत् केचन अल्पदूरयात्रिकरेखाः लोकप्रियाः सन्ति ।
यथा यथा समयः गच्छति तथा तथा राजमार्गयात्रीयानं कीदृशं भविष्यं प्रति गच्छति?
स्वस्य प्रतिस्पर्धात्मकं लाभं प्राप्य परिवर्तनं प्रचलति।
दक्षिणबसस्थानकस्य बन्दीकरणानन्तरं हाङ्गझौ-नगरे चत्वारि बृहत्यात्रीस्थानकानि अवशिष्टानि सन्ति - यात्रीपरिवहनकेन्द्रं, पश्चिमबसस्थानकं, उत्तरबसस्थानकं, पूर्वरेलस्थानकराजमार्गबसस्थानकं च एतेषां स्थलानां संचालकत्वेन हाङ्गझौ चाङ्ग्युन् समूहः नवीनतायाः परिवर्तनस्य च अनुसरणं कदापि न त्यक्तवान् ।
अस्मिन् वर्षे मे १७ दिनाङ्के हाङ्गझौ चाङ्ग्युन् समूहः दीदी च "इण्टरसिटी स्टॉप बस" इत्यस्य आरम्भार्थं सहकार्यं कृतवन्तौ, हाङ्गझौतः टोङ्गलु, जियाण्डे च यावत् मार्गाः केवलं ९.९ युआन् मूल्येन उद्घाटितवन्तौ भवद्भिः अद्यापि स्टेशनं गन्तुं न प्रयोजनम्, केवलं समीपस्थं विरामस्थानं चित्वा रेलयाने आरुह्य । उद्घाटनस्य अर्धमासाधिकं यावत् "इण्टरसिटीबस्" इत्यत्र हाङ्गझौतः टोङ्गलुपर्यन्तं, हाङ्गझौतः जियाण्डेपर्यन्तं च गोलयात्रायात्रिकाणां संख्या अपेक्षायाः अपेक्षया २३०० तः अधिका अभवत्
तदतिरिक्तं यदि भवान् "Long-term Luck Travel with You" इति लघुकार्यक्रमे क्लिक् करोति तर्हि मुखपृष्ठे बहवः अनुकूलितमार्गाः सन्ति । बिन्दुतः बिन्दुपर्यन्तं पिकअप-ड्रॉप्-ऑफ-तः, चिकित्सा-रेखाः यावत् ये प्रत्यक्षतया चिकित्सालयाः प्रति गच्छन्ति, अस्मिन् वर्षे संगीतसङ्गीत-एक्सप्रेस्-रेलयानानि यावत्, ये प्रशंसकाः संगीतसङ्गीतं द्रष्टुं परितः नगरेषु गन्तुं सुविधां ददति... अधिकाधिकं "अनुकूलित" रेखाः एतेषां यात्रीबसस्थानकानां विकासं प्रतिबिम्बयन्ति "स्थानकानाम्" सीमां भङ्ग्य रेखायाः अन्तं विस्तृतक्षेत्रं यावत् विस्तारयन्तु, यथार्थतया यात्रिकाणां "द्वारेण द्वारेण" परिवहनं कुर्वन्तु
बन्दीकरणात् पूर्वं हाङ्गझौ दक्षिणबसस्थानकम्
हाङ्गझौ-नगरात् परं दृष्ट्वा, समग्ररूपेण प्रान्तें दृष्ट्वा, २०१६ तः प्रान्ते तृतीयस्तरीयानाम् अपि च उपरि यात्रिकस्थानकानां संख्या निरन्तरं न्यूनीभवति २०१६ तमे वर्षे झेजियाङ्ग-प्रान्ते तृतीयस्तरस्य वा ततः अधिकस्य २०४ यात्रीस्थानकानि आसन्, ये २०२३ तमे वर्षे ११३ यावत् न्यूनीकृताः, २०१६ तमे वर्षे ४४.६% न्यूनता अभवत् ।
"यात्रिकाः यत् यात्राविधिं चिन्वन्ति तत् मुख्यतया यात्राव्ययस्य उपरि निर्भरं भवति, यत्र आर्थिकव्ययः समयव्ययः च अस्ति। अधुना यदा बहवः विकल्पाः सन्ति, तदा मार्गयात्रीपरिवहनं विमानयानस्य उच्चगतिरेलस्य च भागस्य भागं निश्चितरूपेण नष्टं करिष्यति , झेजियांग प्रौद्योगिकीविश्वविद्यालयस्य प्राध्यापकः वू वेइकियाङ्गः अवदत्।
"शेयरस्य न्यूनतायाः अर्थः न भवति यत् मार्गयात्रीपरिवहनस्य माङ्गल्याः हानिः भवति।" original way of centralized passenger loading at passenger terminals, and adopt विकीर्णबहुबिन्दु-ग्रहण-पद्धतेः अतिरिक्तं यात्रिकाणां कृते अधिक-आरामदायकं सवारी-अनुभवं प्रदातुं स्टेशन-स्थाने सेवा-गुणवत्तायां सुधारः अपि आवश्यकः अस्ति
सामाजिकमाध्यमेषु केचन नेटिजनाः आविष्कृतवन्तः यत् दक्षिणबसस्थानकस्य बन्दीकरणस्य वार्ता प्रकाशितस्य परदिने हाङ्गझौ-वेन्झौ रेलमार्गस्य परीक्षणसञ्चालनस्य वार्ता मीडियाद्वारा प्रचण्डतया प्रकाशिता। सः निःश्वसति स्म - "निश्चयेन, यथा यथा समयः अग्रे गच्छति तथा तथा नमस्कारस्य आवश्यकता नास्ति। मूलतः, हाङ्गझौ दक्षिणबसस्थानकं वेन्झौ-नगरस्य जनानां कृते हाङ्गझौ-नगरे प्रवेशस्य प्रथमं स्थानम् आसीत्
एतस्य निःश्वासस्य विषये चेन् क्षियाओहोङ्गः स्मितं कृत्वा अवदत् यत् "समयः परिवर्तते, अस्माकं विकासस्य दिशा अपि परिवर्तते। भविष्यम् अद्यापि दीर्घम् अस्ति, वयं प्रतीक्षां कुर्मः पश्यामः च।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया