चालकरहिताः टैक्सी-वाहनानां बृहत्-प्रमाणेन उपयोगः कर्तुं अद्यापि बहुदूरः गन्तव्यः अस्ति
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मास्टर झोंगवुहाननगरे "Carrot Run" इति चालकरहितस्य टैक्सी इत्यस्य हाले एव प्रारम्भः ध्यानं आकर्षितवान् । स्मार्ट-नगरस्य आधारभूतसंरचनायाः बुद्धिमान् सम्बद्धवाहनानां च सहकारिविकासाय देशस्य प्रथमेषु पायलट्-नगरेषु अन्यतमः इति नाम्ना वुहानः स्वायत्त-वाहनचालनस्य कृते वाणिज्यिक-प्रदर्शन-सञ्चालन-नीतिं निर्गतवान् देशे प्रथमः तस्मिन् एव काले, अस्य समर्थनं ठोस-वाहन-उद्योगेन अपि कृतम् अस्ति, "चीन-आटोमोबाइल-उपत्यका" इति नाम्ना प्रसिद्धः, लोटस्, डोङ्गफेङ्ग-योद्धा, लान्टु-मोटर्स् इत्यादयः अनेके वाहनकारखानानि सन्ति उद्योगस्य ३०० अरब युआन् अधिकं भवति । विगतवर्षद्वये वुहान इत्यनेन स्वायत्तवाहनचालनपरीक्षणमार्गाणां उद्घाटनं त्वरितम् अभवत्, येन पारक्षेत्रीययातायातस्य विमानस्थानकस्य द्रुतमार्गयातायातस्य च इत्यादिषु बहुविधस्वायत्तवाहनचालनव्यापारिकअनुप्रयोगपरिदृश्येषु सफलताः प्राप्ताः गतवर्षस्य अन्ते वुहानः आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य तथा उद्योग-सूचना-प्रौद्योगिक्याः मन्त्रालयस्य माध्यमेन देशे "द्वैधगुप्तचर" पायलट्-परियोजनानि नगरस्य स्वीकृति-मूल्यांकने व्यापक-अङ्कः द्वितीयस्थानं प्राप्तवान्, शङ्घाई-पश्चात् द्वितीयः सम्प्रति देशे २० तः अधिकेषु नगरेषु स्वायत्तवाहनचालनपरीक्षणस्य स्थानीयनीतयः निर्गताः, ६० तः अधिकाः कम्पनयः स्वायत्तवाहनचालनपरीक्षणस्य अनुज्ञापत्रं च प्राप्तवन्तःस्पष्टतया स्वायत्तवाहनचालनस्य विकासः अनुकूलनीतिभिः चालितः भवति । अनेकनगरैः स्मार्टनगरानां लेबलेषु अन्यतमरूपेण प्रयुक्तः स्वायत्तवाहनचालनं वाहनबुद्धेः महत्त्वपूर्णप्रतिनिधिः अस्ति । औद्योगिकविकासस्य दृष्ट्या नूतनस्य औद्योगिकमूल्यवृद्धेः निर्माणाय अनुकूलं भविष्यति यूरोप, अमेरिका, जापान, दक्षिणकोरिया, मम देशः सर्वेऽपि स्वायत्तवाहनचालनस्य विस्तृतनीतिदृष्टयः, विकासयोजनाः, नियामकप्रतिश्रुतिः च प्रस्ताविताः सन्ति देशाः स्वायत्तवाहनचालनस्य प्रवर्धनार्थं बुद्धिमान् परिवहनव्यवस्थानां प्रायोगिकतां अपि कुर्वन्तियद्यपि चालकरहितं वाहनचालनं स्वायत्तवाहनचालनप्रौद्योगिक्याः अन्तः इति दृश्यते तथापि वस्तुतः स्वायत्तवाहनचालनस्य प्रत्येकं तकनीकीस्तरं भिन्न-भिन्न-विपणनेषु भिन्न-भिन्न-अनुसन्धान-विकास-निवेश-परिमाणानां विशिष्ट-अनुप्रयोग-परिदृश्यानां च अनुरूपं भवति सामाजिकदृष्ट्या चालकरहितवाहनचालनेन वाहनानां चालनसुरक्षायां महत्त्वपूर्णं सुधारः भविष्यति, मार्गयानस्य दुर्घटनादरः महती न्यूनीभवति, चालकस्य चालनस्य क्लान्ततायाः तीव्रता च प्रभावीरूपेण न्यूनीकरिष्यते स्वायत्तवाहनचालनस्य भविष्ये विशेषानुप्रयोगपरिदृश्यानां विस्तृतश्रेणी भविष्यति, आवश्यकताः अपि प्राथमिकताम् अददात् । प्रायः २० वर्षाणि पूर्वं आस्ट्रेलियादेशस्य लौहधातुखननक्षेत्राणि दूरस्थक्षेत्रेषु कर्मचारी, रसदसमर्थनम्, खतरनाककार्यपृष्ठानि इत्यादीनां समस्यानां श्रृङ्खलायाः समाधानार्थं चालकरहितपरिवहनवाहनानां उपयोगं कुर्वन्ति सम्प्रति मम देशस्य प्रमुखेषु बन्दरगाहेषु मानवरहितमालवाहनानि बन्दरगाहसङ्ग्रहे, बन्दरगाहरसदपरिवहनेषु च स्वप्रतिभां प्रदर्शयन्ति भविष्ये कठोरजलवायुयुक्तेषु, पर्यावरणीयस्थितौ च खननक्षेत्रेषु, दूरस्थेषु च मानवरहितवाहनानां उपयोगः अधिकतया भविष्यति | स्थानानि विशिष्टसैन्यपुलिसप्रयोजनानि, तथैव अन्तरनगरीय-अन्तर्प्रान्तीय-दीर्घदूर-मालवाहनानि, नगरानां अन्तः बन्द-उद्यानेषु यात्रिक-परिवहनं, रात्रौ स्वच्छता-सञ्चालन-वाहनानि, विशिष्टमार्गेषु बसयानानि इत्यादयः।तस्य विपरीतम्, तात्कालिकतायाः उपभोगस्य च दृष्ट्या चालकरहितानाम् नगरीय-टैक्सी-यानानां माङ्गं तुल्यकालिकरूपेण न्यूनं स्थापनीयम् अधुना विभिन्नेषु घरेलुनगरेषु टैक्सी-यानानि, ऑनलाइन-राइड-हेलिंग्-सेवाः च घरेलुनगरेषु जनानां वर्तमान-यात्रा-आवश्यकतानां पूर्तये पर्याप्ताः सन्ति तस्मिन् एव काले ते बहवः जनानां कृते स्थिरतायाः समस्यायाः समाधानं अपि कुर्वन्ति रोजगारस्य लचीलस्य च रोजगारस्य महत्त्वपूर्णः मार्गः। प्रत्येकस्मिन् प्रदेशे यात्रीकारबेडानां अल्पभागः टैक्सी-यानानि, राइड-हेलिंग्-सेवाः च भवन्ति । गुआङ्गझौ-नगरस्य नवीनतम-आँकडानां उदाहरणरूपेण गृहीत्वा अस्मिन् वर्षे मे-मासे गुआङ्गझौ-नगरे सार्वजनिकयानस्य औसत-दैनिक-यात्रिकाणां परिमाणं १२.८३ मिलियनं आसीत्, येषु क्रूज-टैक्सी-यानानां दैनिक-यात्रिकाणां औसत-मात्रा केवलं ८३०,००० आसीत् घरेलुविपण्ये यात्रीकारानाम् वार्षिकविक्रयः द्विकरोडं अधिकः भवति, नूतनानां ऑनलाइन-राइड-हेलिंग्-टैक्सी-वाहनानां च संख्या केवलं १० लक्षाधिका अस्ति, यत् सम्पूर्णस्य यात्रीकारविपण्यस्य अल्पभागः एव भवति उपरिष्टात् चालकरहितस्य टैक्सीषु स्पष्टा अपेक्षिता स्केलवृद्धिः नास्ति, न च उपभोक्तृणां सख्यं आवश्यकता वर्तते सम्पूर्णे परियोजनायां निवेशः दशकोटिः अस्ति अतः "वर्तमानस्य विरुद्धं नौकायानं कर्तुं" प्रासंगिककम्पनीनां अभिप्रायः के सन्ति।वस्तुतः यदि अधिकाधिकाः टैक्सीचालकाः निरन्तरं धनहानिम् अनुभवन्ति इति कम्पनीभिः प्रदत्तानां भाडासहायतायाः माध्यमेन चालकरहितस्य टैक्सी-यानस्य अनुभवं कुर्वन्ति, तथा च क्रमेण एतत् अनुभवं प्रतिरूपं च स्वीकुर्वन्ति, तर्हि एतत् तेषां प्रभावं करिष्यति येषां केवलं बिन्दु-बिन्दु-यात्रा-आवश्यकतानां समाधानस्य आवश्यकता वर्तते | the future. क्रमेण स्वायत्तटैक्सीनां राष्ट्रियबेडानां आकारः, उपयोक्तृपरिमाणं, राजस्वं, नकदप्रवाहं च पूर्णतया विस्तारितं भविष्यति, अन्ते च स्वतन्त्रं ऊर्ध्वाधरव्यापारपारिस्थितिकीतन्त्रं निर्मितं भविष्यतिचालकरहितकारस्य सम्भावना कियत् अपि आशाजनकाः सन्ति चेदपि, एतावता अपरिपक्वबुद्धिमान् प्रौद्योगिकीरूपेण चालकरहितस्य टैक्सी-वाहनानां नगरेषु बृहत्-परिमाणेन प्रसारणात् पूर्वं अद्यापि दीर्घः मार्गः अस्ति वर्षेषु चीनदेशे परीक्षणस्य प्रदर्शनस्य च कार्याणि कर्तुं नगरेषु विशेषरूपेण निर्दिष्टेषु परीक्षणक्षेत्रेषु सावधानीपूर्वकं प्रतिबन्धितम् अस्ति वैश्विकपरीक्षणार्थं नगरेषु सर्वथा कस्यापि नगरस्य सम्पूर्णः प्रदेशः सार्वजनिकमार्गाः नूतनानां प्रौद्योगिकीनां परीक्षणस्थानानि न सन्ति। नगरीयसार्वजनिकमार्गपरिवहनस्य विषये वाहनस्य प्रदर्शनं कार्याणि च राष्ट्रियसुरक्षाविनियमानाम् कठोरआवश्यकतानां पूर्तये भवितुमर्हन्ति। तस्मिन् एव काले सर्वकारीयनियामकप्रधिकारिभिः अभिगमावश्यकतानां महत्त्वं दातव्यं, प्रक्रियापरिवेक्षणं कार्यान्वितुं, आपत्कालीनयोजनासु सुदृढीकरणं च करणीयम् परीक्षणवाहनस्य मार्गसुरक्षां, तस्मिन् सवारानाम् व्यक्तिगतसुरक्षां च प्राथमिकताम् अददात्। अश्वाः दौडक्षेत्रे पर्याप्तं प्रशिक्षणं दातव्याः, ततः पूर्वं ते विस्तृते प्रदेशे स्वतन्त्रतया द्रुतं गन्तुं शक्नुवन्ति । (लेखकः वाहन-उद्योगस्य विश्लेषकः अस्ति) ▲