समाचारं

हाङ्गकाङ्ग-साइबरपोर्टस्य मुख्यकार्यकारी : आशास्ति यत् लौ फौ शान्-नगरे नूतनः आधारः २०३० तः पूर्वं सम्पन्नः भविष्यति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाङ्गकाङ्ग, १७ अगस्त (रिपोर्टरः वी हुआडु) अद्यैव हाङ्गकाङ्गस्य साइबरपोर्टस्य मुख्यकार्यकारी झेङ्ग सोङ्ग्यान् इत्यस्य हाङ्गकाङ्गस्य डिजिटलमनोरञ्जननेतृमञ्चे भागं गृहीत्वा चीनसमाचारसेवा इत्यादिभिः माध्यमैः साक्षात्कारः कृतः। सः अवदत् यत् हाङ्गकाङ्ग-एसएआर-सर्वकारस्य विकासब्यूरो लौ फौ शान्-नगरे डिजिटल-प्रौद्योगिकी-केन्द्रस्य निर्माणस्य योजनां करोति, अस्मिन् वर्षे चतुर्थे त्रैमासिके योजना-प्रस्तावान् प्रस्तौति तथा च आशास्ति यत् लौ-फौ-शान्-नगरे नूतनः आधारः पूर्वं सम्पन्नः भवितुम् अर्हति इति २०३०.
चित्रे हाङ्गकाङ्ग-साइबरपोर्ट्-सीईओ झेङ्ग् सोङ्ग्यान्-इत्यस्य साक्षात्कारः अद्यैव चीन-समाचार-सेवायाः अन्यैः माध्यमैः च कृतः दृश्यते । चीनसमाचारसेवायाः संवाददाता वेई हुआडु इत्यस्य चित्रम्
एसएआर-सर्वकारस्य विकास-ब्यूरो-द्वारा जारीकृतस्य "उत्तर-महानगर-क्षेत्र-कार्ययोजनायाः" अनुसारं उत्तर-महानगरीय-क्षेत्रं हाङ्गकाङ्गस्य भविष्यस्य सामरिक-विकास-आधारः अस्ति तथा च नवीनतायाः प्रौद्योगिक्याः च कृते भूमिस्य महत्त्वपूर्ण-स्रोतेषु अन्यतमः अस्ति अङ्कीयप्रौद्योगिकीकेन्द्रस्य विकासाय १५ हेक्टेयरभूमिः .
झेङ्ग सोङ्ग्यान् इत्यनेन उक्तं यत् हाङ्गकाङ्गस्य दक्षिणमण्डले स्थिते साइबरपोर्टे सम्प्रति भूमिः नास्ति इति डिजिटलीकरणस्य तीव्रविकासेन नवीनतायाः प्रौद्योगिकी-उद्यमानां च उपकरणानां सहायकसुविधानां च माङ्गल्यं वर्धते। तस्मिन् एव काले लौ फौ शान् इत्यस्य विपरीतभागे शेन्झेन्-नगरस्य किआनहाई-नगरम् अस्ति, यत्र बहवः अभिनव-प्रौद्योगिकी-कम्पनयः सन्ति, ये द्वयोः स्थानयोः आदान-प्रदानस्य, सहकार्यस्य च सुदृढीकरणाय अनुकूलाः सन्ति
सः दर्शितवान् यत् लौ फौ शान् इत्यत्र नूतनः आधारः केवलं भौतिकस्थानस्य विस्तारः एव नास्ति, अपितु नूतनानां डिजिटलप्रौद्योगिकीसेवाउद्योगानाम् विकासस्य आशा अपि अस्ति एकदा निर्धारितं जातं यत् के नूतनाः उद्योगाः निर्मातव्याः इति तदा साइबरपोर्ट् इत्यत्र पायलट् योजना प्रारभ्यते .
अधुना अधिकाधिकाः बृहत्-प्रमाणस्य प्रौद्योगिकी-कम्पनयः साइबरपोर्ट्-नगरे निवसन्ति, येन हाङ्गकाङ्ग-देशे कृत्रिम-बुद्धेः (AI) विकासाय ऊर्जां प्राप्यते झेङ्ग सोङ्ग्यान् इत्यनेन उक्तं यत् अनेकेषां प्रमुखकम्पनीनां बृहत् आँकडाप्रतिमानाः सन्ति तथा च अन्येषां उद्योगानां सहायार्थं एआइ इत्यस्य उपयोगं कर्तुं शक्नुवन्ति, यथा लघुवीडियोविपणनम् "यदा तेषां अन्यैः उद्योगैः सह सहकार्यं कर्तुं कम्प्यूटिंगशक्तिः आवश्यकी भवति तदा साइबरपोर्ट् समर्थनं दातुं शक्नोति।
झेङ्ग सोङ्ग्यान् इत्यस्य मतं यत् यदा कम्पनीनां वा विश्वविद्यालयस्य शोधसंस्थानां वा एतादृशी सहायता भवति तदा ते दैनिककार्यं कृत्रिमबुद्धिरूपेण परिणतुं शक्नुवन्ति तथा च एआइ इत्यस्य मूल्यं बहु सुधारं कर्तुं शक्नुवन्ति। एतैः आधारैः हाङ्गकाङ्गः स्वाभाविकतया अधिकानि एआइ-प्रतिभां आकर्षयितुं शक्नोति ।
झेङ्ग सोङ्ग्यान् इत्यनेन उक्तं यत् हाङ्गकाङ्ग-देशम् आगत्य मुख्यभूमिचीनदेशात् केचन उद्यमाः साइबरपोर्ट् मार्गेण मध्यपूर्वं, दक्षिणपूर्व एशिया इत्यादिषु विदेशेषु विपणानाम् विस्तारं कर्तुं आशां कुर्वन्ति, यदा तु केचन विदेशेषु उद्यमाः विशाले मुख्यभूमिविपण्ये प्रवेशं कर्तुं आशां कुर्वन्ति।
"अस्मिन् वर्षे वयं उद्याने कम्पनीनां नेतृत्वं कृतवन्तः यत् ते मध्यपूर्वस्य अन्यस्थानानां च भ्रमणं कृतवन्तः going out" उत्कृष्टकम्पनीनां ।
झेङ्ग सोङ्ग्यान् आशास्ति यत् साइबरपोर्ट् हाङ्गकाङ्गस्य डिजिटल अर्थव्यवस्थायाः "इञ्जिनम्" भविष्यति तथा च हाङ्गकाङ्गस्य सर्वेषु वर्गेषु नवीनतायाः प्रौद्योगिकी-उपार्जनानां च प्रचारार्थं नवीनता-प्रौद्योगिकी-आधाररूपेण कार्यं करिष्यति, अपि च मुख्यभूमिं विदेशेषु च विकीर्णं करिष्यति (उपरि)
प्रतिवेदन/प्रतिक्रिया