समाचारं

मा यिदे : विज्ञानस्य प्रौद्योगिकीशिक्षायाः मानविकीशिक्षायाः च सहकार्यं सुदृढं करणं

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिक्षायाः व्यापकसुधारं गभीरं कर्तुं, विज्ञान-प्रौद्योगिकी-शिक्षायाः मानविकी-शिक्षायाः च समन्वयं सुदृढं कर्तुं, छात्राणां मानवतावादीनां पृष्ठभूमि-सुधारेन सह वैज्ञानिक-प्रौद्योगिकी-नवाचार-चिन्तनस्य सुधारं प्रवर्धयितुं, उच्च-गुणवत्तायुक्तस्य शीर्ष-स्तरीयस्य कृते स्वतन्त्र-प्रशिक्षण-व्यवस्थायाः निर्माणं च अभिनव प्रतिभा।

महासचिवः शी जिनपिङ्गः अवदत् यत्, "चीनी आधुनिकीकरणस्य माध्यमेन चीनीयराष्ट्रस्य महतीं कायाकल्पं व्यापकरूपेण प्रवर्धयितुं शैक्षिकशक्तिनिर्माणं मूलभूतपरियोजना अस्ति।" देशस्य आधुनिकसमाजवादीदेशस्य व्यापकनिर्माणं, अस्माकं देशाय अभिनवप्रतिभाप्रशिक्षणव्यवस्थानां कृते शीर्षस्तरीयाः अभूतपूर्वाः सामरिकाः अवसराः दत्ताः। चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे शिक्षायाः व्यापकसुधारस्य गभीरीकरणस्य व्यवस्थितव्यवस्थाः कृताः तथा च स्पष्टतया "विज्ञानस्य प्रौद्योगिकीशिक्षायाः मानविकीशिक्षायाः च समन्वयं सुदृढं कर्तुं" प्रस्तावितं अस्माभिः महासचिवस्य शी जिनपिङ्गस्य प्रासंगिकमहत्त्वपूर्णव्याख्यानानां अध्ययनं अवगमनं च करणीयम्, २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां सुधारपरिहारं च पूर्णतया कार्यान्वितं कर्तव्यं, शिक्षायाः व्यापकसुधारं गभीरं कर्तव्यं, विज्ञानप्रौद्योगिकीशिक्षायाः समन्वयं सुदृढं कर्तव्यं तथा च मानविकीशिक्षां, तथा च छात्राणां मानवतावादीविरासतां सुधारयित्वा वैज्ञानिकप्रौद्योगिकीनवाचारचिन्तनं प्रवर्धयितुं उच्चगुणवत्तायुक्तानां, शीर्षस्तरीयानाम् अभिनवप्रतिभानां कृते स्वतन्त्रप्रशिक्षणव्यवस्थां सुधारयितुम्।
वयं नैतिक-अखण्डतायाः संवर्धनस्य तन्त्रे सुधारं करिष्यामः तथा च विश्वविद्यालयेषु, मध्यविद्यालयेषु, प्राथमिकविद्यालयेषु च वैचारिकराजनैतिकपाठ्यक्रमेषु एकीकृतसुधारं नवीनतां च प्रवर्धयिष्यामः। विज्ञान-प्रौद्योगिकी-शिक्षायाः मानविकी-शिक्षायाः च एकीकरणं शैक्षिक-आधुनिकीकरणाय अनिवार्यः विकल्पः विकास-प्रवृत्तिः च अस्ति । महासचिवः शी जिनपिङ्ग् इत्यनेन एतत् बोधितं यत् “शिक्षकाणां मनः बोधयित्वा, तेषां हृदयं पोषणं कृत्वा, छात्राणां योग्यतायाः अनुरूपं शिक्षणं च कृत्वा शिक्षितुं बुद्धिः भवितुमर्हति, विज्ञानस्य प्रौद्योगिकी-शिक्षायाः मानवतावादी-शिक्षायाः च सहकार्यं सुदृढं कर्तुं प्रथमं अस्माभिः अवश्यमेव दृढतया शिक्षायाः राजनैतिकगुणान्, रणनीतिकगुणान्, जनानां आजीविकागुणान् च गृह्णन्ति, मानवतावादीशिक्षां च समावेशयन्ति वैचारिकराजनैतिकशिक्षाव्यवस्था जनान् शिक्षितुं दलस्य अभिनवसिद्धान्तानां उपयोगं करोति, चीनीयलक्षणैः सह शी जिनपिङ्गस्य समाजवादस्य नूतनयुगं पाठ्यपुस्तकेषु, कक्षासु च प्रवर्तयति , तथा मनः, छात्राणां विश्वं, देशं, जनान् च अधिकतया अवगन्तुं, तेषां आदर्शान् विश्वासान् च सुदृढं कर्तुं साहाय्यं करोति। द्वितीयं, वैचारिकराजनैतिकशिक्षायाः प्रक्रियायां मानवतावादीनां परिचर्यायाः सुदृढीकरणं, नैतिकशिक्षातन्त्रे सहानुभूति, सहानुभूति, कल्पना, उत्तरदायित्वस्य भावः, मिशनस्य भावः इत्यादीन् मानवतावादीतत्त्वान् जैविकरूपेण एकीकृत्य, छात्राणां शारीरिक-मानसिक-स्वास्थ्यस्य विकासस्य च अनुसरणं कुर्वन्तु नियमाः, छात्राणां आवश्यकताः च पूरयन्ति, छात्राणां योग्यतायाः अनुरूपं शिक्षणं कुर्वन्ति, छात्राणां पूर्णमानवतावादीनां परिचर्याम् अनुभवितुं शैक्षिकसामग्रीणां पद्धतीनां च समायोजनं कुर्वन्ति। तृतीयम्, अस्माभिः व्यापकरूपेण सामान्यशिक्षा कर्तव्या या मानवतावादी शिक्षायाः सह वैज्ञानिक-प्रौद्योगिकी-शिक्षां एकीकृत्य, वैज्ञानिक-प्रौद्योगिकी-साधनानाम् उपयोगेन तथा च कानूनस्य शासनस्य उपयोगेन सामाजिकजीवनस्य सन्दर्भे वैज्ञानिकज्ञानं प्रस्तुतं कर्तव्यं तथा च छात्राणां ऐतिहासिकं, सामाजिकं, कलात्मकं, नैतिकज्ञानस्य अन्ये च मानवतावादी मूल्यानि . नवयुगे देशभक्तिशिक्षायाः प्रवर्धनं, देशभक्तिशिक्षाकानूनस्य कार्यान्वयनं प्रचारं च, नैतिकशिक्षा, बौद्धिकशिक्षा, शारीरिकशिक्षा, सौन्दर्यशिक्षा, श्रमशिक्षा च व्यापकरूपेण निर्वहणं, भिन्न-भिन्न-आयु-लक्षणानाम् मानवतावादीनां च तत्त्वानां कृते उपयुक्तां वैचारिक-राजनैतिक-शिक्षा-व्यवस्थां निर्मातुम् .
उच्चशिक्षायाः विषयस्य व्यावसायिकव्यवस्थायाः च सुधारं गभीरं कुर्वन्तु। महासचिवः शी जिनपिङ्ग् इत्यनेन बोधितं यत्, "वैज्ञानिक-प्रौद्योगिकी-विकासस्य नवीन-प्रवृत्तीनां अनुसारं महाविद्यालयानाम्, विश्वविद्यालयानाञ्च विषय-परिवेशानां प्रतिभा-प्रशिक्षण-प्रतिरूपाणां च अनुकूलनं, नूतनानां उत्पादकशक्तीनां विकासाय, उच्च-प्रवर्धनाय च तत्काल-आवश्यक-प्रतिभानां संवर्धनं आवश्यकम् अस्ति -गुणवत्ताविकासः।" विषयः प्रमुखाः च परिवेशाः वैज्ञानिकभावनायाः मानवतावादीशिक्षायाः च समन्वयं प्रतिबिम्बयन्ति वा इति उच्चगुणवत्तायुक्तानां, शीर्षस्तरीयानाम् अभिनवप्रतिभानां कृते स्वतन्त्रप्रशिक्षणव्यवस्थायाः निर्माणस्य आधारः। विश्वविज्ञानस्य प्रौद्योगिक्याः च इतिहासे वैज्ञानिकविशालकायः अधिकांशः नोबेल्पुरस्कारविजेता च न केवलं उच्चवैज्ञानिकसाक्षरता, विस्तृता अन्तरविषयज्ञानसंरचना च धारयन्ति, अपितु गहनमानवतावादीगुणाः अपि सन्ति, एतत् सामरिकवैज्ञानिकानां, शीर्षप्रतिभानां, तथा च... उच्चशैक्षणिकयोगदानयुक्ताः विद्वांसः। नवीनगुणवत्तायुक्तानां उत्पादकशक्तीनां विकासेन महाविद्यालयेषु विश्वविद्यालयेषु च विषयस्य प्रमुखव्यवस्थायाः च सुधारार्थं नूतनाः आवश्यकताः अग्रे स्थापिताः सन्ति, एकतः कृत्रिमबुद्धिः, क्वाण्टमयान्त्रिकी, जीवनं स्वास्थ्यं च इत्यादीनां प्रमुखक्षेत्राणां आधारेण अस्माभिः कर्तव्यम् उदयमानाः अन्तरविषयवृद्धिबिन्दून् संवर्धयन्ति, पारम्परिकविषयाणां प्रमुखानां च प्रतिबन्धान् भङ्गयन्ति, तथा च व्यापकरूपेण वैज्ञानिकदर्शनं प्रदास्यन्ति, विज्ञानस्य प्रौद्योगिक्याः च इतिहासः, विज्ञानस्य समाजशास्त्रम्, संज्ञानात्मकविज्ञानं च इत्यादयः अन्तरविषयपाठ्यक्रमाः साहित्यं, इतिहासः, दर्शनं, विज्ञानं, अभियांत्रिकी, कृषिः, चिकित्सा, इत्यादिभिः विषयैः सह कला च । नाटकस्य, कटौती, वादविवादस्य इत्यादीनां दृश्यानां साहाय्येन छात्राः वैज्ञानिकभावनायाः स्वरूपं बहुविधात् अवगन्तुं शक्नुवन्ति, तथा च छात्राणां रुचिं, प्रौद्योगिक्याः मानविकीयाश्च अन्तरक्रियायाः विषये चिन्तनस्य क्षमतां च उत्तेजितुं शक्नुवन्ति। अपरपक्षे, नूतनानां उत्पादकशक्तीनां प्रतिभाबाजारमागधायां परिवर्तनस्य अनुकूलतायै, महाविद्यालयानाम् विश्वविद्यालयानाञ्च लाभानाम् संयोजनाय, उदयमानानाम् उद्योगानां भविष्यस्य उद्योगानां च कृते आवश्यकाः अन्तरविषयप्रमुखाः स्थापयितुं, आवश्यकानां प्रमुखपाठ्यक्रमानाम् अनुपातं न्यूनीकर्तुं, प्रचारार्थं च मॉड्यूलर पाठ्यक्रमस्य ऐच्छिक पद्धतिः, छात्रान् च संगठयति नवीनपरियोजनासु भागं गृह्णाति येषु छात्राणां व्यक्तिगतरुचिनां विशेषज्ञतायाश्च आधारेण शिक्षणस्य आवश्यकतानां पूर्तये प्रौद्योगिकीम् मानविकी च एकीकृत्य भवति।
शिक्षामूल्यांकनस्य सुधारं गभीरं कुर्वन्तु। उत्तममानवतावादीगुणाः न केवलं शीर्षप्रतिभानां अभिनवप्रेरणायाः उत्तेजनार्थं अनुकूलाः सन्ति, अपितु विज्ञानस्य प्रौद्योगिक्याः च सामाजिकमूल्यमान्यतां निर्मातुं अपि सहायकाः भवन्ति। अन्तिमेषु वर्षेषु सामाजिकनैतिकतायाः तलरेखां प्रभावितं कुर्वन्तः परिसरस्य उत्पीडनम्, पशुक्रूरता, छात्राणां तोड़फोड़ इत्यादीनां निवेदितघटनानां उपयोगितावादीशिक्षायाः प्रचलनस्य दोषाः, मानवतावादीनां कानूनीशिक्षायाः च अभावः च उजागरितः अस्ति विज्ञान-प्रौद्योगिकी-शिक्षायाः मानविकी-शिक्षायाः च मध्ये तालमेलं सुदृढं कर्तुं प्रथमश्रेणीयाः संकायदलस्य निर्माणस्य आवश्यकता वर्तते, अस्माभिः शैक्षिकमूल्यांकनस्य लाठीयाः भूमिकां पूर्णतया दातव्या, शैक्षिकमूल्यांकनमानकानां सुधारं गभीरं कर्तव्यम्, अभिनवशिक्षकाणां दलस्य संवर्धनं च कर्तव्यम् वैज्ञानिकभावनाभिः मानवतावादीगुणैः च सह। अस्य कृते शिक्षकानां वैज्ञानिकभावनायाः मानवतावादीसाक्षरतायाश्च निर्माणं सुदृढं कर्तुं, उदात्तशिक्षकनीतिशास्त्रस्य संवर्धनं, शिक्षकनीतिमूल्यांकनार्थं नकारात्मकसूचीं कार्यान्वितुं, मानवतावादीशिक्षां कानूनीशिक्षां च राजनैतिकशिक्षणे एकीकृत्य "एकमतवीटो" प्रणालीं कार्यान्वितुं आवश्यकम् अस्ति संकायस्य कर्मचारिणां च शिक्षाप्रशिक्षणव्यवस्था, शिक्षकप्रदर्शनमूल्यांकनप्रबन्धनसूचकप्रणाल्यां मानवतावादीशिक्षां कर्तुं क्षमतां समावेशयितुं। वयं शिक्षकाणां सम्मानस्य नैतिकतायाः, छात्राणां मानवतावादीनां आधारस्य च सम्मानस्य सांस्कृतिकं उर्वरभूमिं संवर्धयिष्यामः, छात्राणां मानवतावादीनां गुणानाम् अभिनवचिन्तनस्य च स्वतन्त्रतया विकासे सहायतां करिष्यामः, दलस्य कृते जनान् शिक्षितुं देशस्य कृते प्रतिभानां शिक्षणस्य च भव्यं लक्ष्यं प्राप्तुं प्रयतेम .
(लेखकः जनराजनैतिकपरामर्शदातृसम्मेलनस्य कार्यस्य सुदृढीकरणस्य सुधारस्य च विषये महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णविचारानाम् विषये बीजिंग-संशोधन-आधारे विशेषः शोधकः अस्ति, तथा च चीनी विज्ञान-अकादमी-विश्वविद्यालयस्य बौद्धिकसम्पत्त्याः विद्यालयस्य डीनः अस्ति)
लेखकः:मा यिदे
प्रतिलिपि सम्पादक: सी जिनली
नव मीडिया सम्पादकः मो चौ
समीक्षकः : झोउ जियाजिया
प्रतिवेदन/प्रतिक्रिया