हाङ्गकाङ्ग-प्राथमिक-माध्यमिक-विद्यालयाः : पारम्परिक-चीनी-संस्कृतेः सारं उत्तराधिकारं प्राप्तुं, अग्रे सारयितुं च प्राचीन-काव्यस्य माध्यमरूपेण उपयोगः
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव "हुआ कुई-विरासतां - चतुर्थः हाङ्गकाङ्ग-प्राथमिकविद्यालयः चीनीय-इतिहास-संस्कृतेः प्रश्नोत्तरी-प्रतियोगिता" इत्यस्य अन्तिम-क्रीडा हाङ्गकाङ्ग-एसएआर-सर्वकारस्य शिक्षा-ब्यूरो-इत्यस्य कोलून-टोङ्ग-शिक्षा-सेवाकेन्द्रे आयोजिता प्रतियोगितायाः आयोजनं एसएआर-सर्वकारस्य शिक्षा-ब्यूरो-द्वारा क्रियते, चीनीय-सांस्कृतिक-संस्थायाः सह-आयोजितं च अस्ति, अस्याः लक्ष्यं हाङ्गकाङ्ग-नगरस्य सर्वेषां प्राथमिकविद्यालयस्य छात्राणां कृते चतुर्थश्रेणीतः षष्ठश्रेणीपर्यन्तं भवति प्रतियोगितायाः विषयवस्तु चीनीयऐतिहासिकज्ञानं, पारम्परिकसंस्कृतिः, शास्त्रीयकाव्यं इत्यादयः वर्गाः सन्ति । २०२१ तमे वर्षे प्रथमा स्पर्धायाः सफलतापूर्वकं आयोजनात् आरभ्य प्रतियोगितायाः प्रभावः दिने दिने वर्धमानः अस्ति, भागं गृह्णन्तः विद्यालयानां छात्राणां च संख्या निरन्तरं वर्धमाना अस्ति चतुर्थे सत्रे प्रवेशं कृत्वा कुलम् २१२ प्राथमिकविद्यालयाः भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः, येषु हाङ्गकाङ्गस्य प्रायः ४०% प्राथमिकविद्यालयाः सन्ति ।
"हुआ कुई इत्यस्य विरासतः - चतुर्थः हाङ्गकाङ्गप्राथमिकविद्यालयाः चीनीय-इतिहास-संस्कृतेः प्रश्नोत्तरी-प्रतियोगिता" इत्यस्य अन्तिमः दृश्यः ।
विशेषतः उल्लेखनीयं यत्,अस्मिन् वर्षे सहभागिनां छात्राणां संख्या प्रथमवारं ५०,००० अङ्कं अतिक्रान्तवती, येन अभिलेखः उच्चतमः अभवत् ।चतुर्णां स्पर्धासु १७०,००० तः अधिकाः जनाः उत्साहपूर्णाः सहभागिता आकृष्टाः सन्ति । हाङ्गकाङ्ग-देशस्य प्राथमिकविद्यालयेषु अस्य आयोजनस्य लोकप्रियता स्पष्टा अस्ति ।
उपर्युक्तप्रतियोगितानां प्रफुल्लितप्रवृत्तिः वस्तुतः प्राचीनकाव्यस्य साहित्यशिक्षायाः च लोकप्रियतायाः माध्यमेन पारम्परिकचीनीसंस्कृतेः उत्तराधिकारस्य प्रचारस्य च हाङ्गकाङ्गस्य सूक्ष्मविश्वः अस्ति। अन्तिमेषु वर्षेषु एसएआर-सर्वकारस्य शिक्षा-ब्यूरो-प्रवर्धनेन हाङ्गकाङ्ग-देशस्य प्राथमिक-माध्यमिक-विद्यालयाः क्रमेण प्राचीन-काव्य-साहित्यस्य शिक्षां सुदृढां कुर्वन्ति, पाठ्यक्रमस्य, दैनिक-शिक्षणस्य च अतिरिक्तं विविधाः प्रतियोगिताः, क्रियाकलापाः च सन्ति प्राचीनकाव्यं साहित्यं च विद्यालयजीवने कुशलतया एकीकृत्य, तथा च छात्राणां पोषणार्थं संगठितम् अस्ति सूक्ष्मविवरणानि पारम्परिकचीनीसंस्कृतेः प्रति छात्राणां रुचिं प्रेम च प्रेरयन्ति।
आयामपाठ्यपुस्तके प्राचीनकाव्यस्य अध्यायाः योजिताः सन्ति
"एकान्तवेणुषु एकान्ते उपविश्य पियानोवादनं उच्चैः वीटीवादनं च। गभीरे वने जनाः न जानन्ति यत् उज्ज्वलचन्द्रः प्रकाशयितुं आगच्छति।
त्सिम शा त्सुई इत्यस्मिन् लिजाक् मध्यविद्यालये कैन्टोनीजभाषायां पठनस्य शब्दः उच्चैः श्रूयते, विद्यालयस्य प्रथमश्रेणीयाः छात्राः वाङ्ग वेइ इत्यस्य काव्यस्य "झुली मण्डपः" इति अध्ययनं कुर्वन्ति, यस्मिन् प्रसिद्धानां प्राचीनकविनां शास्त्रीयग्रन्थाः सन्ति यथा वाङ्ग वेई, ली बाई, डु फू, लियू ज़ोङ्गयुआन् च । कनिष्ठ उच्चविद्यालयस्य प्रथमश्रेण्यां "कविता" इत्यस्य अतिरिक्तं कनिष्ठ उच्चविद्यालयस्य द्वितीयश्रेण्यां "तालकविताः", कनिष्ठ उच्चविद्यालयस्य तृतीयश्रेण्यां "प्राचीनकाव्याः" इत्यादयः अपि सन्ति । "पूर्वं प्राचीनकाव्यं गद्यं च आच्छादयन्तः पाठ्यपुस्तकाः तुल्यकालिकरूपेण अल्पाः एव विपण्यां प्रकाशिताः आसन्, अतः वयं बहुवर्षपूर्वं प्राचीनकाव्यस्य गद्यस्य च एतानि शास्त्रीयग्रन्थानि अस्माकं विद्यालयाधारितपाठ्यक्रमे योजितवन्तः अद्यत्वे च तान् उपयुञ्जते" इति लिज मिडिल स्कूल।
लिज मिडिल स्कूल् इत्यत्र विद्यालयेन संकलितानां प्राचीनकाव्यस्य गद्यस्य च विषये विद्यालयाधारितपाठ्यपुस्तकानां उपयोगः भवति ।
आयामी शिक्षणसामग्रीणां महत् महत्त्वम् अस्ति । तस्मिन् समये एतत् प्राचीनकाव्यस्य शिक्षां गभीरं कर्तुं लिज् मिडिलस्कूल इत्यादिभिः केभ्यः हाङ्गकाङ्ग-नगरस्य प्राथमिक-माध्यमिक-विद्यालयैः अपि अन्वेषणम् इति वक्तुं शक्यते स्म
लिज मध्यविद्यालयेन अन्यैः विद्यालयैः च कृताः उपायाः एसएआर-सर्वकारस्य शिक्षाब्यूरो-विचारैः सह सङ्गताः सन्ति । २०२१ तमे वर्षे एसएआर-सर्वकारस्य शिक्षाब्यूरो प्राथमिक-माध्यमिकविद्यालयेषु चीनीभाषापाठ्यक्रमे शास्त्रीयप्राचीनकाव्यानां निबन्धानां च ९३ अनुशंसितान् अध्यायान् योजयिष्यति, येन प्राथमिकमाध्यमिकविद्यालयेषु प्राचीनकाव्यस्य निबन्धशिक्षायाः च लोकप्रियतां गभीरीकरणं च सशक्ततया प्रवर्तयिष्यति।
९३ अनुशंसितखण्डेषु प्राथमिकविद्यालयस्तरः मुख्यतया सुन्दराक्षरैः आकर्षकशब्दैः च प्राचीनकाव्यैः निर्मितः अस्ति, यथा ली बाई इत्यस्य "मौनरात्रिविचाराः", लियू ज़ोङ्गयुआन् इत्यस्य "जियांग ज़ुए", इत्यादिभिः मध्यविद्यालयस्तरः मुख्यतया रचितः अस्ति शास्त्रीयचीनीशास्त्रीयग्रन्थानां, यथा ताओ कियानस्य "द पीच ब्लॉसम स्प्रिंग" लियू युक्सी द्वारा तथा "द इन्स्क्रिप्शन ऑन द हम्बल हाउस" इति लियू युक्सी द्वारा छात्राणां सावधानीपूर्वकं पठनस्य चिन्तनस्य च माध्यमेन लेखानाम् साहित्यिकं सांस्कृतिकं च अभिप्रायं अवगन्तुं शक्नोति।
एसएआर-सर्वकारस्य शिक्षाब्यूरो विद्यालयेभ्यः २०२१ तमस्य वर्षस्य शरदऋतुतः आरभ्य पाठ्यक्रमे क्रमेण एतान् अध्यायान् योजयित्वा २०२४/२०२५ विद्यालयवर्षे पूर्णतया कार्यान्वितुं अपेक्षितम्।
"यदि कश्चन श्रमिकः स्वकार्यं सम्यक् कर्तुम् इच्छति तर्हि प्रथमं स्वस्य उपकरणानि तीक्ष्णं कर्तव्यम्।" "सुझातानां अध्यायानां" अध्यापन-अध्ययनयोः समर्थनार्थं, SAR-सर्वकारस्य शिक्षाब्यूरो-संस्थायाः विभिन्नशिक्षकप्रशिक्षणपाठ्यक्रमानाम् आयोजनं निरन्तरं कृतम् अस्ति, तथा च छात्राणां कृते "चीनीभाषापाठ्यक्रमे शास्त्रीयशास्त्रीयानाम् अनुशंसिताः अध्यायाः" इति पुस्तकं विशेषतया निर्मितम् अस्ति यत्... read;
पुस्तिका "चीनीभाषापाठ्यक्रमस्य कृते शास्त्रीयचीनीशास्त्रीयशास्त्रेषु सुझाताः अध्यायाः"।
प्राथमिक-माध्यमिकविद्यालयानाम् अतिरिक्तं बालवाड़ीषु प्राचीनकाव्यशिक्षायाः प्रचारं कुर्वन्तः शैक्षणिकमण्डले प्रासंगिकाः जनाः अपि सन्ति । अस्मिन् वर्षे एप्रिलमासे हाङ्गकाङ्गस्य काव्यमण्डलस्य सुप्रसिद्धः व्यक्तिः चेन् शुकु मेमोरियल सेकेंडरी स्कूलस्य प्राचार्यः च झाओ क्षियाङ्गकी इत्यनेन सम्पादितं प्राचीनकाव्यस्य चित्रपुस्तकं आधिकारिकतया प्रकाशितम्। इदं चित्रपुस्तकं बालवाड़ीबालानां कृते विशेषतया निर्मितम् अस्ति यत् "हंसस्य गायनम्" "शान्तरात्रौ विचाराः" इत्यादीनां २० शास्त्रीयप्राचीनकाव्यानां सजीवानां रोचकानाञ्च कथानां माध्यमेन संयोजयति। प्रत्येकं काव्यं न केवलं कैन्टोनीजभाषायां तथा मानकमण्डारिनभाषायां मौलिकपाठश्रव्यैः सह भवति, अपितु समृद्धानि चित्राणि अन्तरक्रियाशीललिङ्कानि च समाविष्टानि सन्ति, येन बालकाः यथाशीघ्रं शास्त्रीयगीतानां सम्पर्कं कर्तुं शक्नुवन्ति तथा च चीनीयसंस्कृतेः सौन्दर्यस्य अनुभवं श्रवणेन, दृष्ट्वा, वदन्, हस्तयोः प्रयोगः च ।
छात्राणां कृते शिक्षणे निमग्नतां प्राप्तुं “परिस्थितयः” निर्मायताम्
इदानीं शिक्षणसामग्रीः उपलभ्यन्ते तदा शिक्षकाः कथं पाठयेयुः ? छात्राः कथं शिक्षितव्याः ? ध्यानयोग्या समस्या अस्ति यत् काल-अन्तरिक्षयोः "अन्तरालस्य" कारणात् यदा छात्राः प्राचीनकाव्यं शिक्षन्ति तदा प्रायः छात्राणां कृते काव्ये वर्णितैः दृश्यैः, वस्तुभिः, भावैः च प्रतिध्वनितुं कठिनं भवति
उपर्युक्तसमस्यानां प्रतिक्रियारूपेण एसएआर-सर्वकारस्य शिक्षाब्यूरो-संस्थायाः मुख्यशिक्षापदाधिकारी (पाठ्यक्रमविकासः) लुओ जीलिंग् इत्यस्य मतं यत् प्राचीनकाव्यस्य अध्यापनार्थं एतादृशं वातावरणं निर्मातुं आवश्यकता वर्तते येन छात्राः कलात्मकसंकल्पनायां निमग्नाः भवेयुः कृतिषु चित्रितम् ।
"साहित्यस्य सङ्गीतस्य, नृत्यस्य, चित्रकलास्य, नाटकस्य इत्यादीनां कलारूपस्य अभिव्यक्तिविधयः भिन्नाः सन्ति, परन्तु कलानां सारः, भावना च समाना अस्ति इति लुओ जीलिंग् इत्यनेन उक्तं यत् अनुशंसितप्रकरणानाम् अध्यापनस्य सहकार्यं कर्तुं... शिक्षा ब्यूरो तथा प्रासंगिकसंस्थाः संयुक्तरूपेण पाठ्यक्रमानाम् एकां श्रृङ्खलां आयोजितवन्तः सन्ति यथा पाठः, गुकिन्, कैन्टोनीज ओपेरा, सुलेखः इत्यादीनां विविधकलारूपानाम् उपयोगः सुझातेषु अध्यायेषु शास्त्रीयसाहित्यिककृतीनां विभिन्नपक्षेषु प्रस्तुतीकरणाय भवति। विद्यालयाः छात्राणां कृते समृद्धानि विविधानि च सांस्कृतिकशिक्षणानुभवाः निर्मातुं अपि प्रयतन्ते, यथा चीनीसंस्कृतिदिवसस्य, सुलेखस्य, चायकला, कैन्टोनीज-ओपेरा इत्यादीनां शिक्षणक्रियाकलापानाम् आयोजनं कृत्वा पारम्परिक-चीनीसंस्कृतौ छात्राणां रुचिं वर्धयितुं। "अहम् आशासे यत् एतया शिक्षणपद्धत्या छात्राः प्राचीनकाव्यस्य आकर्षणं गहनं च अर्थं अधिकं सहजतया अनुभवितुं अवगन्तुं च शक्नुवन्ति।"
पारम्परिकचीनीसंस्कृतौ छात्राणां रुचिं वर्धयितुं लिज मिडिलस्कूलः सुलेखस्य चित्रकलास्य च कक्षाः प्रदाति ।
"छात्राणां प्राचीनकाव्यशिक्षणस्य प्रक्रियायां अस्माकं लक्ष्यं केवलं काव्यानां शाब्दिकार्थं पाठयितुं वा अवगन्तुं वा त्यक्तुं दूरम् अस्ति। वयम् अपि आशास्महे यत् छात्राः कृतीनां निर्माणस्य ऐतिहासिकपृष्ठभूमिं गभीरं अन्वेष्टुं शक्नुवन्ति, अवगन्तुं शक्नुवन्ति काव्येषु निहिताः विचाराः भावनाश्च, तथा च साहित्यक्षेत्रे एतेषां कृतीनां अद्वितीयं आकर्षणं प्रशंसन्ति।" ली जीमिंग् इत्यनेन उक्तं यत् विद्यालये शिक्षकाः अपि पाठस्य सज्जीकरणकाले एतासां सामग्रीनां गहनतया अध्ययनं करिष्यन्ति, येन छात्राणां प्रवेशाय मार्गदर्शनं भविष्यति अध्यापनप्रक्रियायां कविस्य युगं, कविस्य मनसः स्थितिं च गभीरं अवगन्तुं प्राचीनकाव्यानां गहनं अर्थं अवगच्छन्तु।
पो लेउङ्ग कुक् सिउ हान सेन् प्राथमिकविद्यालये छात्राणां कृते प्राचीनकाव्यस्य गद्यस्य च आकर्षणस्य गहनतया प्रशंसा कर्तुं विद्यालयेन प्राचीनकाव्यस्य गद्यस्य च शिक्षणे ए.आर. प्राचीन "लिउ शाङ्ग कुशुई" क्रियाकलापस्य दृश्यं कीदृशम् आसीत् ? यदा विद्यालयः वाङ्ग क्षिझी इत्यस्य क्लासिकं "आर्किड् मण्डपसङ्ग्रहस्य भूमिका" पाठयति स्म, तदा एआर प्रौद्योगिक्याः साहाय्येन, लेखस्य सजीवः दृश्यः "यत् प्रवाहितं मद्यं प्रवाहितं जलं च इति चिन्तितम्, अन्येषां पार्श्वे उपविश्य" इति ग्रन्थे प्रदर्शितः छात्राणां अग्रे। कार्टुन्-प्रतिबिम्बे मद्यस्य काचः नदीतः अधः प्रवहति । एतेन निःसंदेहं छात्राः "लिउ शाङ्ग कुशुई" इत्यस्य अर्थं अधिकतया अवगन्तुं शक्नुवन्ति ।
पो लेउङ्ग् कुक् सिउ हान सुम प्राथमिकविद्यालयः "द प्रीफेस् टु द लैन्टिङ्ग् एन्थॉलॉजी" इति शिक्षणार्थं एआइ प्रौद्योगिक्याः उपयोगं करोति ।
मोक् हिंग याओ मध्यविद्यालये "युआन् हुओ झाई" इति नामकं शान्तं सुरुचिपूर्णं च चीनीयसांस्कृतिककेन्द्रम् अस्ति अस्य नाम गीतवंशस्य विद्वानस्य झू शी इत्यस्य "नहरं कथं ज्ञातुं शक्यते" इति प्रसिद्धपङ्क्तौ प्रेरितम् अस्ति । Guanshu Youfei" जीवितजलं स्रोतः आगच्छति।" शिक्षणभवनस्य षष्ठतलस्य गलियारे गच्छन् भवतः दृष्टेः पुरतः वक्रसेतुः, शिलाखण्डाः, पाषाणमेजः, बेन्चः, "गुलाबीभित्तिः, कृष्णा टाइल्स् च" च दृश्यन्ते द्वारं धक्काय "युआन्हुओ झाई" इत्यत्र प्रविशन्तु ।
प्राचीन युआन हुओ झाई।
"समाजशास्त्रे 'क्षेत्रसिद्धान्तः' इति सिद्धान्तः अस्ति, यस्य अर्थः अस्ति यत् जनानां व्यवहारः पर्यावरणेन प्रभावितः भविष्यति।" यदा छात्राः प्राचीनकाव्यस्य गद्यस्य च अध्ययनं कुर्वन्ति तदा ते "विसर्जनात्मक-अनुभवस्य" माध्यमेन पारम्परिक-चीनी-संस्कृतेः सारं अधिकतया अवगन्तुं, प्रशंसितुं च शक्नुवन्ति ।
चीनी संस्कृतिसम्बद्धानि क्रियाकलापाः सशक्ततया कर्तुं विद्यालयानां समर्थनार्थं अस्मिन् वर्षे एप्रिलमासे एसएआर-सर्वकारस्य शिक्षाब्यूरो इत्यनेन प्रत्येकं प्राथमिकं माध्यमिकं च जनसामान्यं प्रति "चीनीसंस्कृति-अनुभवक्रियाकलापानाम् प्रचारार्थं एकवारं अनुदानं" जारीकृतम् school and direct subsidy school विद्यालयाः 2027 विद्यालयवर्षे वा ततः पूर्वं चीनीयसंस्कृत्या सह सम्बद्धानां विविधानां क्रियाकलापानाम् आयोजनार्थं / एतस्य एकवारं अनुदानस्य उपयोगं कर्तुं शक्नुवन्ति। एतेन विद्यालयाः सम्बन्धितकार्यक्रमेषु योजनां कुर्वन्तः वा भागं गृह्णन्ति वा अधिकं शिथिलतां प्राप्नुवन्ति अपि ।
छात्राणां दैनन्दिनजीवनस्य सहचर्यायै प्राचीनकाव्यं दैनन्दिनजीवने समावेशयन्तु
हाङ्गकाङ्गस्य प्राथमिकमाध्यमिकविद्यालयेषु छात्रेषु विचित्रः लेखनसामग्रीसेट् अतीव लोकप्रियः अस्ति । लेखनसामग्रीसेट् मध्ये लेखनसामग्रीपुटं, लघुः उत्तमः च "जेबपुस्तकम्" च अन्तर्भवति । लेखनसामग्रीपुटस्य पृष्ठभागः सजीवकार्टुन्-प्रतिमानैः चित्रितः अस्ति, अन्तः च पेन्सिलाः, काष्ठशासकाः, प्रसिद्धैः चीनीय-उद्धरणैः मुद्रिताः चिपचिपाः टिप्पण्याः च सन्ति जेबपुस्तके ४० चीनीयशास्त्रीयग्रन्थाः सन्ति ।
इदं एसएआर-सर्वकारस्य शिक्षा-ब्यूरो-द्वारा प्रक्षेपितं प्रसिद्धैः चीनी-श्लोकैः सम्बद्धं सांस्कृतिकं रचनात्मकं च उत्पादम् अस्ति । “एतत् उत्पादानाम् अनेकेषां छात्राणां कृते अतीव रोचते।” on weekdays , वयं बालकाय अन्यं प्रतिलिपिं दत्तवन्तः।"
एसएआर-सर्वकारस्य शिक्षा-ब्यूरो-द्वारा प्रक्षेपितानां प्रसिद्धैः चीनी-श्लोकैः सम्बद्धाः सांस्कृतिकाः रचनात्मकाः च उत्पादाः।
"संस्कृतिः जीवनं च निकटतया सम्बद्धम् अस्ति। चीनीयशिक्षणं केवलं कक्षायां एव सीमितं न भवेत्, अपितु परिसरजीवने दैनन्दिनजीवने च एकीकृतं भवेत् येन छात्राः चीनीभाषायाः मजां अनुभवितुं शक्नुवन्ति। प्राचीनकाव्यस्य अध्ययने अपि तथैव भवेत्।" " लुओ जीलिंग् इत्यनेन उक्तं यत् अस्य कारणात् SAR The Government Education Bureau इत्यनेन उपर्युक्तानां सांस्कृतिकानां रचनात्मकानां च उत्पादानाम् श्रृङ्खलानां डिजाइनं कृतम् अस्ति यत् छात्राः परिसरजीवने दैनन्दिनजीवने च कदापि कुत्रापि पारम्परिकचीनीसंस्कृतेः प्रभावं प्राप्तुं शक्नुवन्ति।
सांस्कृतिक-रचनात्मक-उत्पादानाम् आरम्भस्य अतिरिक्तं, एसएआर-सर्वकारस्य शिक्षा-ब्यूरो-संस्थायाः २०२१ तमस्य वर्षस्य दिसम्बरमासे "चीनी-शास्त्रीयवाक्यानां कृते ऑनलाइन-स्व-अध्ययन-मञ्चः" अपि प्रारब्धः, येन प्राथमिक-माध्यमिक-विद्यालयस्य छात्राः ऑनलाइन-खेलानां माध्यमेन चीनीय-शास्त्रीय-कथां शिक्षितुं शक्नुवन्ति, स्व- अध्ययन संसाधन। विगतत्रिषु वर्षेषु अस्मिन् मञ्चे क्रीडाप्रतिभागिनां संख्या वर्षे वर्षे वर्धिता अस्ति । अस्मिन् वर्षे २८,००० तः अधिकाः छात्राः क्रीडास्पर्धायां भागं गृहीतवन्तः, क्रीडितानां क्रीडाणां कुलसंख्या २३०,००० वारं अधिका अभवत् ।
चीनीशास्त्रीयग्रन्थानां कृते ऑनलाइन-स्व-अध्ययन-मञ्चस्य पृष्ठानि पारम्परिक-सांस्कृतिक-आकर्षणेन परिपूर्णानि सन्ति ।
उपर्युक्ताः उपायाः सर्वे नवीनाः उपायाः सन्ति ये एसएआर-सर्वकारस्य शिक्षाब्यूरोद्वारा प्राचीनकाव्यं साहित्यं च छात्राणां जीवने समावेशयितुं आरब्धाः सन्ति। "एतानि सकारात्मकपरिवर्तनानि दृष्ट्वा वयं बहु प्रसन्नाः स्मः। यदा छात्राः एतेषु स्पर्धासु भागं गृह्णन्ति तदा एषा अपि शिक्षणप्रक्रिया भवति, येन ते पारम्परिकसंस्कृतेः आकर्षणं मूल्यं च गभीरं प्रशंसितुं शक्नुवन्ति।
प्रज्ञां प्रेरयितुं काव्यम्जीवने सकारात्मकदृष्टिकोणं निर्माय साहित्यसाक्षरतासुधारं कुर्वन्तु
"समृद्धसांस्कृतिक-नैतिक-तत्त्वानि समाविष्टानि शास्त्रीय-साहित्य-कृतीनां अध्ययनं कुर्वन्तः छात्राः स्वस्य आत्म-संवर्धनाय, अध्ययनाय, जीवनाय, अन्य-पक्षैः सह व्यवहाराय च लाभप्रदाः भवन्ति-हाङ्गकाङ्ग-परीक्षा-मूल्यांकनस्य चीनीयभाषा-शिक्षा-समितेः अध्यक्षः प्राधिकरणं, लाई मियाओ-यी, आशास्ति यत् छात्राः शक्नुवन्ति प्राचीनकाव्यस्य शास्त्रीयप्रकरणानाम् अध्ययनेन छात्राः अल्पवयसा एव चीनीयशास्त्रीयग्रन्थानां प्रशंसा कर्तुं स्वस्य पठनक्षमतां सुदृढां कर्तुं, स्वभाषासञ्चयं समृद्धं कर्तुं, स्वस्य सांस्कृतिकसाक्षरतायां च सुधारं कर्तुं शक्नुवन्ति।
"प्राचीनजनाः मित्राणि मिलितुं स्वभावं च काव्येन अभिव्यक्तुं मद्यस्य उपयोगं कुर्वन्ति स्म। कविता न केवलं तेषां भावानाम् अभिव्यक्तिः, अपितु जीवनस्य अनिवार्यः भागः अपि अस्ति जीवनस्य भागः तदा अस्माकं प्राचीनकाव्यशिक्षा यथार्थतया विस्तृतमार्गे प्रविशति।
हाङ्गकाङ्ग-एसएआर-सर्वकारस्य शिक्षाब्यूरोतः पाठ्यक्रमविकासे संलग्नाः कर्मचारिणः प्राचीनकाव्यशिक्षायाः प्रचारार्थं चर्चां कृतवन्तः।
अधुना हाङ्गकाङ्गस्य सर्वेषां वर्गानां प्रवर्धनेन सह शिक्षाव्यावसायिकानां दृष्टिः क्रमेण साकारं भवति प्राचीनकाव्यं क्रमेण छात्राणां दैनन्दिनजीवने प्रविशति, तस्य गहनः प्रभावः च भवति। यिंगहुआ प्राथमिकविद्यालयस्य छात्रः शि झुओवेन् इत्यस्य सजीवम् उदाहरणम् अस्ति तस्य प्राचीनकाव्यैः, शास्त्रीय-उद्धरणैः च परिपूर्णं लघुमन्त्रिमण्डलम् अस्ति यत् तस्य प्रेरणादायिनी अस्ति । सः पत्रकारैः सह उक्तवान् यत् यदा सः कष्टानि वा विघ्नानि वा सम्मुखीभवति तदा एतेभ्यः प्राचीनकाव्येभ्यः बलं आकर्षयति स्म, स्वस्य मानसिकतां च समायोजयति स्म यथा "यत् भवन्तः अन्ये भवन्तं न इच्छन्ति तत् अन्येभ्यः मा कुरु" इति मुहावरे प्रयुञ्जते। शान्तं अन्येषां विचारशीलं च भवितुं स्मरणं कर्तुं।
प्राचीनकाव्य-साहित्यशिक्षायाः उपरि बलं दत्तं चेत् हाङ्गकाङ्ग-छात्राणां चीनीयसाक्षरतायां अपि महत्त्वपूर्णः सुधारः अभवत् । अस्मिन् वर्षे एप्रिलमासे आयोजितायाः चीनीयमाध्यमिकविद्यालयस्य छात्ररचनाप्रतियोगितायाः राष्ट्रिय-अन्तिम-क्रीडायां हाङ्गकाङ्ग-नगरेण कुलम् १६ छात्राः राष्ट्रियप्रतियोगिभ्यः विशिष्टाः अभवन्, प्रथमपुरस्कारं च प्राप्तवन्तः साहित्यिकतारकम्". प्रतियोगितायां सर्वोच्चः सम्मानः।
सः यान्पिङ्ग् इत्यनेन दर्शितं यत् - "छात्राः स्वरचनासु शास्त्रीयग्रन्थानां उद्धरणं कुर्वन्ति, शास्त्रीयकृतीनां विषये स्वस्य अवगमनं लचीलं च उपयोगं प्रदर्शयन्ति, पारम्परिकचीनीसंस्कृतेः प्रति स्वस्य प्रेम अपि प्रदर्शयन्ति इति ज्ञात्वा वयं हर्षिताः अभवम
पाठ/गुआंगझौ दैनिक नवीनपुष्पनगर संवाददाता: लांग चेङ्गलिउ, वांग हाओफोटो/गुआंगझौ दैनिकं नवीनं पुष्पं नगरस्य संवाददातारः: चेन् शी, लाङ्ग चेङ्गलिउ (साक्षात्कारिभिः प्रदत्ताः केचन चित्राणि)गुआंगझौ दैनिक नवीन पुष्प शहर सम्पादक: ली Huiting