यूरोपीयविद्युत्काराः किमर्थं विपत्तौ सन्ति
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जूनमासस्य ६ दिनाङ्के बेल्जियमदेशस्य ब्रुसेल्स्-नगरे यूरोपीय-आयोगस्य समीपे एकस्मिन् चार्जिंग्-स्थानके विद्युत्-कारस्य चार्जः कृतः ।
अधुना विद्युत्वाहनानां विषये द्वौ वार्तासमूहौ अतीव विपरीतौ स्तः । प्रथमः घरेलुपक्षः अस्ति : चीन-वाहन-विक्रेता-सङ्घेन प्रकाशिताः आँकडा: दर्शयन्ति यत् २०२४ तमे वर्षे जुलै-मासे पारम्परिक-इन्धन-यात्री-वाहनानां खुदरा-विक्रयः ८४०,००० यूनिट् आसीत्, यत् वर्षे वर्षे २६% न्यूनता अभवत् तस्मिन् एव मासे यात्रीवाहनानि ८७८,००० यूनिट् आसन्, वर्षे वर्षे ३६.९% वृद्धिः । अन्येषु शब्देषु २०२४ तमस्य वर्षस्य जुलैमासे नूतनानां ऊर्जायात्रीवाहनानां घरेलुमासिकविक्रयः प्रथमवारं ईंधनयात्रीवाहनानां विक्रयात् अधिकं भविष्यति, यस्य महत्त्वं परिवर्तनं भवति
द्वितीयः यूरोपः अस्ति : जर्मनव्यापारदत्तांशमञ्चेन Statista इत्यनेन प्रकाशितस्य आँकडानुसारं जर्मनीदेशे अस्मिन् वर्षे जनवरीतः एप्रिलपर्यन्तं १११,००० विद्युत्वाहनानि पञ्जीकृतानि अस्मिन् दरेन वार्षिकपञ्जीकरणस्य मात्रा ३००,००० तः अधिकाः इति अनुमानितम् अस्ति, यत् गतस्य अपेक्षया महत्त्वपूर्णतया न्यूनम् अस्ति वर्षस्य ५२०,००० वाहनम् । अन्येषु शब्देषु, जर्मनीदेशे, यूरोपस्य बृहत्तमः वाहनराज्ये, वाहनविद्युत्परिवर्तनस्य गतिः "मुखवायुः" सम्मुखीभूता, विद्युत्वाहनानां विक्रयः च महतीं मन्दः अभवत्
एकतः विद्युत्वाहनैः प्रतिनिधित्वं प्राप्यमाणाः नूतनाः ऊर्जावाहनानि चीनदेशे तीव्रगत्या प्रगतिम् कुर्वन्ति, अपरतः जलवायुपरिवर्तनस्य अग्रणीः इति मन्यमानः यूरोपः नूतनानां ऊर्जायानेषु स्थगितः अस्ति, प्रतिगमनस्य लक्षणमपि दर्शयति; यत् अतीव खेदजनकम् अस्ति।
बहुवर्षेभ्यः पूर्वं नेदरलैण्ड्देशे २०२५ तमे वर्षे ईंधनवाहनानां विक्रयणं प्रतिषिद्धं कृत्वा केवलं विद्युत्वाहनानां विकासे एव ध्यानं दत्तुं प्रस्तावः आसीत् नेत्रनिमिषे २०२५ वर्षं समीपं गच्छति, अयं "कङ्कणभक्षणः" इति उपक्रमः विवादास्पदः बिन्दुः भविष्यति । न, २०२२ तमे वर्षे यूरोपीयसङ्घः अपि नूतनं भव्यं खाकाम् अङ्गीकृतवान् यत् २०३५ तः आरभ्य कार्बन उत्सर्जनस्य कारणभूतानाम् नूतनानां ईंधनवाहनानां विक्रयणं प्रतिषिद्धं करिष्यति ।
आदर्शः अतीव पूर्णः, वास्तविकता अतीव कृशः अस्ति। वर्षेषु यूरोपदेशेन वैश्विकजलवायुपरिवर्तनस्य वकालतया कोऽपि प्रयासः न त्यक्तः, उत्सर्जननिवृत्त्यर्थं च उपायानां श्रृङ्खला प्रस्ताविता यत्र कारानाम् आविष्कारः अभवत् तत्र यूरोपदेशेन स्पष्टतया ईंधनवाहनानां विक्रयणं प्रतिबन्धः प्रस्तावितः, यत् सम्मानं अर्हति । परन्तु यूरोपे विद्युत्वाहनानां उत्पादनविक्रये च कठिनताः विशेषतः वाहन-उद्योगस्य अन्तः भिन्नाः स्वराः जनान् चिन्तयन्ति यत् २०३५ तमे वर्षे कार्बन-उत्सर्जनं जनयन्तः नूतनानां ईंधनवाहनानां विक्रयणं प्रतिबन्धयितुं लक्ष्यं अपि दर्पणं भविष्यति वा इति । पुष्पं?
सर्वप्रथमं विद्युत्वाहनानां विषये यूरोपीयग्राहकानाम् दृष्टिकोणं परिवर्तितम्, यत् विद्युत्वाहनविक्रयस्य महत्त्वपूर्णशीतलीकरणे महत्त्वपूर्णं कारकम् अस्ति यूरोपे विद्युत्वाहनानां उच्चमूल्यानि नूतनान् सम्भाव्यप्रयोक्तृन् निरुद्धं कुर्वन्ति । उदाहरणार्थं यूरोपस्य बृहत्तमं वाहनदेशं जर्मनीदेशं गृह्यताम् विद्युत्वाहनानां औसतमूल्यं ७०,००० यूरोपर्यन्तं भवति तदतिरिक्तं जर्मनीदेशस्य संघीयसर्वकारेण गतवर्षस्य दिसम्बरमासे विद्युत्वाहनक्रयणस्य अनुदानं रद्दं कृतम् आसीत् यूरो। अन्यत् महत्त्वपूर्णं कारकं यूरोपीयदेशेषु विद्युत्मूल्यानि अधिकानि सन्ति । जर्मनी-सङ्घीयसांख्यिकीयकार्यालयेन अद्यैव प्रकाशितेन सर्वेक्षणेन ज्ञातं यत् २५०० किलोवाट्-घण्टाभ्यः न्यूनं वार्षिकं विद्युत्-उपभोगं कृत्वा जर्मन-गृहेण यत् विद्युत्-मूल्यं दत्तं तत् ४५.३६ यूरो-सेण्ट् प्रतिकिलोवाट्-घण्टां भवति, यत् प्रायः ३.६ युआन् प्रतिकिलोवाट्-घण्टा (मम देशस्य औसत गृहविद्युत्मूल्यं प्रति किलोवाट्घण्टां ०.५ युआन् अधिकं)। यद्यपि यूरोपे तैलस्य मूल्यानि अपि महत् भवन्ति तथापि विद्युत्मूल्यानां तैलमूल्यानां च मध्ये बहु अन्तरं नास्ति अतः विद्युत्वाहनानां मूल्यस्य ईंधनवाहनानां तुलने महत्त्वपूर्णः आर्थिकलाभः नास्ति
कारक्रयणस्य व्ययः अधिकः भवति तथा च कारस्य उपयोगस्य किफायतीव्ययः महत्त्वपूर्णः नास्ति, यस्य परिणामेण यूरोपे विद्युत्वाहनानां प्रचारार्थं सहनशक्तिः नास्ति यूरोपीयवाहननिर्मातृसङ्घस्य अद्यतनविपण्यसर्वक्षणेन ज्ञायते यत् ३०% तः न्यूनाः यूरोपीयग्राहकाः विद्युत्वाहनानि क्रेतुं योजनां कुर्वन्ति, तेषु आर्धाधिकाः स्पष्टं कृतवन्तः यत् ते ३५,००० यूरोभ्यः अधिकं मूल्यं विद्यमानं विद्युत्वाहनं न क्रीणन्ति इति
द्वितीयं, यूरोपीयस्थानीयकारकम्पनीषु विद्युत्वाहनानां विकासाय प्रेरणायाः अभावः अस्ति । यूरोपीयकारकम्पनयः एकशताब्दमधिकं यावत् ईंधनवाहनानि चालयन्ति प्रौद्योगिकी व्यापारजडता च निर्धारयति यत् पटलस्य परिवर्तनं अतीव कठिनम् अस्ति। जर्मनीदेशं उदाहरणरूपेण गृह्यताम् ।
यथा यथा यूरोपीयग्राहकानाम् विद्युत्वाहनानां प्रति उत्साहः न्यूनः भवति तथा तथा कारकम्पनीनां विद्युत्वाहनेषु परिवर्तनस्य इच्छा पूर्ववर्षेषु इव दृढा नास्ति मर्सिडीज-बेन्ज् समूहः अद्यैव स्वस्य वार्षिकवित्तीयप्रतिवेदनसम्मेलने घोषितवान् यत् यतः नूतनानां ऊर्जावाहनानां लोकप्रियता अपेक्षां न प्राप्तवती, तस्मात् सः २०३० तमस्य वर्षस्य सर्वविद्युत्योजनायाः अनुपालनं न करिष्यति, तत्सहकालं च इन्धनवाहनानां उत्पादनम् । विलासिताकारब्राण्ड्-प्रतिनिधिद्वयं बीएमडब्ल्यू-आडी-इत्येतयोः अपि उक्तं यत् ते ईंधनवाहनानां उत्पादनं न त्यक्ष्यामः इति ।
जर्मन-वाहननिर्मातृसङ्घस्य उपाध्यक्षः थोमस पेइक्रोन् इत्यनेन दर्शितं यत् वाहनविपण्ये माङ्गलिका मन्दतायाः प्रवृत्तिं दर्शयति, विद्युत्वाहनानां अनुसन्धानविकासयोः निवेशः च ईंधनवाहनानां तुलने उत्पादनव्ययः अधिकः अस्ति .विद्युत्वाहनानां विकासः निगमलाभप्रदाय महती आव्हानः अस्ति। अतः अनेके बहुराष्ट्रीयकारकम्पनयः स्वस्य "विद्युत्करण"-रणनीतिं समायोजयितुं ईंधनवाहनानां विद्युत्वाहनानां च "द्वयसमानान्तर"-पद्धतिं निर्वाहयितुम् चयनं कृतवन्तः
यदा यूरोपीयसङ्घः २०२२ तमे वर्षे २०३५ तमे वर्षे दहनप्रतिबन्धयोजनायाः घोषणां कृतवान् तदा यूरोपीयवाहन-उद्योगस्य अन्तः विरोधस्य असन्तुष्टेः च नित्यं स्वराः सन्ति । क्रीडाकारस्य उत्पादनार्थं प्रसिद्धे इटलीदेशे केचन सर्वकारीयमन्त्रिणः सार्वजनिकरूपेण प्रश्नं कृतवन्तः यत् विद्युत्वाहनेषु बलात् संक्रमणं "आत्महत्यायाः कार्यम्" इति
तृतीयम्, चीनीय-अमेरिकन-कार-कम्पनीनां स्पर्धायाः सम्मुखे वयं अत्यन्तं अविश्वासं प्राप्नुमः | सम्प्रति विद्युत्वाहनानां गुणवत्तायाः डिजिटलीकरणस्य च दृष्ट्या चीनीयकारकम्पनयः न्यूनातिन्यूनं यूरोपीयब्राण्ड्निर्मातृणां सममूल्याः सन्ति सॉफ्टवेयरस्य बैटरीणां च दृष्ट्या चीनीयकारकम्पनीनां पारम्परिकयूरोपीयकारकम्पनीनां अपेक्षया अधिकाः लाभाः सन्ति फोक्सवैगनसमूहस्य यात्रीकारब्राण्डस्य मुख्यकार्यकारी अधिकारी थोमस शेफरः मन्यते यत् अमेरिकादेशे चीनीयकारकम्पनीषु च टेस्ला-संस्थायाः प्रबलप्रतिस्पर्धायाः कारणात् "स्थापितानां जर्मनकारकम्पनीनां संकटः अभवत्" तथा च पुरातनजर्मनकारकम्पनीनां उपमा "छतम् अग्निना ज्वलति" इति कृतवान् " " .
एकशताब्दमधिकं यावत् यूरोपस्य कृते चीनदेशं प्रति कारानाम्, वाहनप्रौद्योगिकीनां च निर्यातः सामान्यः अस्ति अधुना चीनदेशेन विद्युत्वाहनेषु "लेन् परिवर्तनं कृत्वा ओवरटेकं" कृतम्, चीनदेशस्य विद्युत्वाहनानां निर्यातः यूरोपदेशं प्रति नूतनः ऐतिहासिकः प्रवृत्तिः अभवत् २०२३ तमे वर्षे चीनदेशे निर्मिताः विद्युत्वाहनानि (अमेरिकनटेस्ला, यूरोपीयसङ्घस्य ब्राण्ड् च सहितम्) यूरोपीयसङ्घस्य विपण्यां कुलविद्युत्वाहनविक्रयस्य २१.७% भागं कृतवन्तः, यत् २०२० तमे वर्षे २.९% इत्यस्मात् बहु अधिकम्
यूरोपे स्थानीयविद्युत्वाहननिर्माणकम्पनीनां रक्षणार्थं यूरोपीयसङ्घः चीनदेशस्य विद्युत्वाहनानां उपरि जुलैमासस्य ४ दिनाङ्कात् आरभ्य अस्थायीशुल्कं स्थापयितुं निश्चयं कृतवान्, पश्चात् पञ्चवर्षपर्यन्तं औपचारिकशुल्कं आरोपयिष्यति वा इति निर्णयं करिष्यति। दीर्घकालं यावत् अतिरिक्तशुल्काः यूरोपीयकारकम्पनीनां वैश्विकप्रतिस्पर्धायाः उन्नयनार्थं न साहाय्यं करिष्यन्ति, अन्ते च तेषां उपरि प्रतिकूलप्रभावं जनयिष्यन्ति । यूरोपीयसङ्घस्य नीतीनां "मुखवायुः" सम्मुखीकृत्य चीनीयकारकम्पनयः विदेशेषु कारखानानां निर्माणस्य गतिं त्वरयितुं शक्नुवन्ति ।
आदर्शानां यथार्थस्य च विशालस्य अन्तरस्य सम्मुखे केवलं समयः एव उत्तरं दातुं शक्नोति यत् यूरोपस्य २०३५ तमे वर्षे दहनप्रतिबन्धयोजना यथानिर्धारितं साकारं कर्तुं शक्यते वा इति।
फोटो सौजन्य/सिन्हुआ न्यूज एजेन्सी