जिक्रिप्टोन् वाहन-उद्योगस्य इतिहासं परिवर्तयितुम् इच्छति? यदि मोबाईलफोनापेक्षया शीघ्रं प्रतिस्थापयितुं शक्यते तर्हि नूतना ऊर्जा इति उच्यते वा? |
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कथ्यते यत् नूतने ऊर्जायुगे काराः इलेक्ट्रॉनिक-उत्पादानाम् इव अल्पायुषः भवन्ति, परन्तु एतावत् अल्पायुषः इति मया अपेक्षितं नासीत् । विगतदिनेषु जी क्रिप्टन् अतीव क्लिष्टः अभवत्, जनमतं अदम्यम् अभवत्, पुरातनकारस्वामिनः दुःखं अनुभवन्ति, नूतनकारस्वामिनः च आदेशं दातुं साहसं न कुर्वन्ति - ते भयभीताः सन्ति यत् ते शीघ्रमेव समाप्ताः भविष्यन्ति, कटिताः च भविष्यन्ति।
अधुना एव जिक्रिप्टोन् २०२५ तमस्य वर्षस्य जिक्रिप्टन् ००१ कारं प्रक्षेपितवान्, यस्य मूल्यं २५९,०००-३२९,००० युआन् अस्ति । अस्मिन् वर्षे जनवरीमासे जी क्रिप्टोन् २०२३ तमस्य वर्षस्य मॉडलस्य विक्रयं कुर्वन् आसीत्, फरवरीमासे २०२४ ००१ तमस्य वर्षस्य कारस्य प्रक्षेपणं कृतवान्, यस्य मूल्यं २६९,०००-३२९,००० युआन् इत्येव अस्ति । पुनरावृत्तिद्वये केवलं अर्धवर्षस्य अन्तरं भवति कुञ्जी हार्डवेयरस्य बैटरी च प्रमुखं प्रतिस्थापनम् अस्ति स्मार्टड्राइविंग् चिप् अपि परिवर्तिता अस्ति, कम्प्यूटिंग् शक्तिः च दशगुणा वर्धिता अस्ति । अन्ते बहवः पुरातनकारस्वामिनः अन्तर्जालमाध्यमेन स्वस्य असन्तुष्टिं प्रकटितवन्तः जिक्रिप्टनस्य आधिकारिकः वेइबो टिप्पणीनां चयनं प्रारब्धवान्, कारस्वामिनः अपि स्वअधिकारस्य रक्षणार्थं अफलाइन-स्थानम् अपि गतवन्तः
अगस्तमासस्य १४ दिनाङ्के सायं जिक्रिप्टनस्य विधिविभागेन वेइबो-इत्यत्र एकं वक्तव्यं प्रकाशितम् यत् जिक्रिप्टनस्य २०२५ तमे वर्षे नूतनानां उत्पादानाम् विमोचनस्य प्रतिक्रियारूपेण अद्यैव ऑनलाइन-माध्यमेन बहूनां संगठित-अफवाः, अश्लील-चित्रं, कल्पित-व्यक्तिगत-आक्रमणानि, अन्ये च मिथ्या-सूचनाः प्रकटिताः सन्ति मञ्चाः । कम्पनी प्रासंगिकसाक्ष्यं सुरक्षितं कृत्वा पुलिसं प्रति विषयं निवेदितवती, ये सर्वेषां कानूनी उत्तरदायित्वं कानूनानुसारं अफवाः प्रसारयन्ति तेषां कठोररूपेण अनुसरणं करिष्यति।
केचन नेटिजनाः एतादृशं सन्देशं त्यक्तवन्तः यत् एकः पुरातनः कारस्वामिः इति नाम्ना जिक्रिप्टन् इत्यनेन १०,००० युआन् मूल्यस्य कारक्रयणकूपनं प्रदत्तम् अस्ति यत् एतत् क्रयणस्य कतिपयेषु मासेषु एव पुरातनं मॉडलं जातम् ? एषा क्षतिपूर्तितरङ्गः स्मार्टः नास्ति, वृद्धान् उपयोक्तृन् क्रुद्धं करोति च। परन्तु अहं कारस्वामिनः अपि न अवगच्छामि किं ते स्वअधिकारस्य अतिरक्षणं कुर्वन्ति? किं भविष्ये वयं यत् किमपि विक्रयामः तस्य मूल्यं न्यूनीकर्तुं न अर्हति? नूतनानां मॉडलानां अनुमतिः नास्ति? यदा मम एप्पल् १५, १६ च बहिः आगच्छन्ति तदा अहं किञ्चित् मजां कर्तुं शक्नोमि वा? यदि त्वं स्वयमेव यानं क्रीणसि तर्हि त्वं स्वकर्मणां उत्तरदायी भवसि । विपण्य अर्थव्यवस्था एतादृशं बकवासं न अनुमन्यते।
"अतः एषः प्रहसनः मम मते उभयपक्षं दुःखयति, ब्राण्ड्-स्थापनार्थं च घातकः अस्ति। यदि भवान् पुरातनग्राहकान् न पोषयति तर्हि सम्भाव्यग्राहकाः तस्य ग्राहकाः भवेयुः इति कथं आश्वासनं प्राप्नुयुः? काराः मोबाईलफोनापेक्षया श्रेष्ठाः न सन्ति। तेषां मूल्यानुपातः दशकशः गुणाः वा शतगुणाः अपि अधिकः अस्ति, भवन्तः अपेक्षां कर्तुं न शक्नुवन्ति यत् कारग्राहकाः मोबाईलफोनग्राहकानाम् इव बहुधा कारं परिवर्तयिष्यन्ति” इति एकः नेटिजनः वेइबो इत्यत्र अवदत्।
इन्धनवाहनानां युगे प्रतिवर्षं लघुपरिवर्तनं भवति, प्रत्येकं चतुःपञ्चवर्षेषु एकस्याः पीढीयाः प्रतिस्थापनं महत् परिवर्तनं भवति यथा यथा आदर्शप्रतिस्थापनं समीपं गच्छति तथा तथा मूल्यनिवृत्त्यर्थं पर्याप्तः समयः, स्थानं च भवति । परन्तु विद्युत्वाहनानां युगे गेमप्ले सर्वथा परिवर्तितः अस्ति । कालः नूतनं मॉडलं न भविष्यति इति अफवाः खण्डितुं शक्यन्ते, परन्तु अद्य शीघ्रमेव नूतनं मॉडलं प्रक्षेपणं कर्तुं शक्यते, येन कालः ये जनाः कारं क्रीतवन्तः ते अश्रुपातं कुर्वन्ति। एतादृशः औषधसदृशः लयः खलु कारस्वामिनः कृते दुष्करः भवेत्, यतः मूल्यक्षयस्य मूल्यवृद्धेः च विषयः नास्ति, अपितु प्रत्यक्षतया मूल्यसंरक्षणस्य तत्क्षणहानिः प्रत्यक्षनिराशा च विषयः अस्ति
जी क्रिप्टनः एकं गोलं यावत् एवं क्रीडितः ततः परं मम विश्वासः अस्ति यत् कार-उद्योगः मौनम् भविष्यति। मया मूलतः चिन्तितम् यत् यदि वयं शीघ्रं पुनरावृत्तिं कुर्मः तर्हि वयं अग्रणीः भूत्वा अस्माकं सहपाठिनः पराजयितुं शक्नुमः तथापि विपण्यनियमाः एतादृशाः सन्ति, अतः किमपि शिकायतुं नास्ति। मया न अपेक्षितं यत् मया मम प्रतिबिम्बं नाशयित्वा "बृहद्शिरः बुद्धः" निर्मितः स्यात् इति। मूल्यक्षयः कस्य कृते उत्तमः अथवा मूल्यवृद्धिः कस्य कृते उत्तमः इति महत्त्वपूर्णं नास्ति उद्यमाः पुनः उपयोक्तृणां विषये चिन्तनं आरभन्ते तथा च उपयोक्तारः कुतः आगच्छन्ति इति चिन्तयितुं शक्नुवन्ति।
ये नूतनाः उपयोक्तारः प्रमुखं उन्नयनं प्राप्तवन्तः ते अस्य कारणात् असन्तुष्टाः भविष्यन्ति, ते नवीनतमं मॉडलं क्रीतवन्तः इति कारणेन तुष्टाः न भविष्यन्ति । अहं केवलं नूतनानां जनानां हसनं शृणोमि, कदापि वृद्धानां रोदनं न शृणोमि। पुरातनस्य नवीनस्य च पुनर्जन्म एतावत् द्रुतं भवति, अनिवार्यतया ब्राण्डस्य दाह-उत्प्लवस्य प्रतिबिम्बं सुदृढं करिष्यति। यतः अर्धवर्षे द्विवारं वैज्ञानिकप्रौद्योगिक्याः प्रगतेः कूर्दनं असम्भवम्।
जिक्रिप्टनस्य प्रदर्शनं सुप्रसिद्धम् अस्ति, अपि च स्थानीयविद्युत्करणस्य आश्चर्यम् अस्ति The Internet celebrity car 001 is indeed good. आशासे यत् कम्पनयः पाठं ज्ञातुं शक्नुवन्ति, क्रान्तिकारी नवीनताः भवितुम् अर्हन्ति, पृष्ठे छूरेण विपर्ययः अपि परिहृताः भविष्यन्ति।
पाठ |. संवाददाता क्यूई याओकीचित्रम्अन्तर्जालतः स्क्रीनशॉट्