2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ऊर्जापुनर्पूरणस्य चिन्ता जनानां कृते ट्राम-यानं आलिंगयितुं सर्वाधिकं बाधकं भवति ।
सम्प्रति एतस्याः समस्यायाः समाधानार्थं द्वौ उपायौ स्तः एकः बैटरी-क्षमतां निरन्तरं वर्धयितुं क्रूजिंग्-परिधिं वर्धयितुं च अन्यः चार्जिंग-समयं न्यूनीकर्तुं अति-द्रुत-चार्जिंग-प्रौद्योगिक्याः उपयोगः अस्ति
पूर्वं बैटरी-प्रौद्योगिक्याः, शरीरस्य संरचनायाः, भारः, व्ययः इत्यादिभिः कारकैः सीमितः अस्ति
अल्ट्रा-फास्ट चार्जिंग् इति ऊर्जापुनर्पूरणप्रौद्योगिकी वर्तमानकाले मुख्यधाराकारकम्पनीभिः प्रचारिता अस्ति । उदाहरणतयाक्षियाओपेङ्ग、अतीव क्रिप्टोनियन、स्वयं प्रज्ञा, हुवावे इत्यादयः ब्राण्ड्-संस्थाः स्वस्य अति-द्रुत-चार्जिंग-प्रौद्योगिक्याः प्रचारं लोकप्रियीकरणं च कुर्वन्ति ।
यद्यपि प्रत्येकं कारकम्पनीं अति-द्रुत-चार्जिंगस्य विशिष्टेषु तकनीकीसूचकेषु मापदण्डेषु च किञ्चित् अन्तरं भविष्यति। परन्तु सामान्यतया सिद्धान्तः अस्ति यत् 4C अथवा 5C उच्च-दर-बैटरीभिः सह 800V उच्च-वोल्टेज-मञ्चस्य उपयोगः करणीयः, ततः तत्सम्बद्धानां चार्जिंग-ढेरानाम् उपयोगेन द्रुततरं चार्जिंग-दक्षतां प्राप्तुं, 5 निमेषेषु चार्जिंग्-करणेन एक-किलोमीटर्-पर्यन्तं च 200 किलोमीटर्-परिधिं प्राप्तुं शक्यते एकस्मिन् सेकण्डे ।
चार्जिंग-पिल्स् इत्यस्य दृष्ट्या अधिकारिणां अति-द्रुत-चार्जिंग् इत्यस्य परिभाषा-मानकाः अपि सन्ति । चीनसङ्घस्य मानकीकरणस्य "विद्युत्वाहनसार्वजनिकचार्जिंगस्थानकसञ्चालनम् प्रबन्धनसेवामार्गदर्शिकाः" स्पष्टीकरोति यत् ≥360kw विद्युत्परिधिः, ≥360kw एकल-बन्दूकनिर्गमशक्तिशिखरः, ≥40A सन्दर्भधारा च चार्जिंग-उपकरणं कर्तुं शक्नोति "अति-द्रुत-चार्जिंग" इति उच्यते ।
केचन कारकम्पनयः स्वकीयाः अति-द्रुत-चार्जिंग-राशिः निर्मितवन्तः, एकस्य चार्जरस्य शिखरशक्तिः ८००kw अपि प्राप्तुं शक्नोति । एतादृशं चार्जिंग-राशिं चार्जं कर्तुं प्रयोक्तुं इन्धनं पूरयितुं इव शीघ्रं भवति It’s really not a boast.
परन्तु अति-द्रुत-चार्जिंग-प्रौद्योगिक्याः कृते कार-क्रेतारः दातुं योग्याः सन्ति वा इति अन्यः विषयः ।
मुख्यतया कारकम्पनीभिः प्रचारिता प्रौद्योगिकीरूपेण जनाः प्रायः केवलं वदन्ति यत् अति-द्रुत-चार्जिंग् "उत्तमम्" अस्ति, परन्तु अति-द्रुत-चार्जिंग् इत्यस्य दोषाणां उल्लेखं न कुर्वन्ति वस्तुतः यथा मोबाईल-फोनानां द्रुत-चार्जिंग्-करणेन बैटरी-क्षतिः भविष्यति वा, तथैव वाहनानां अति-द्रुत-चार्जिंग्-प्रौद्योगिकी अपि विवादास्पदम् अस्ति
अधुना एव एकः कारब्लॉगरः एतां समस्यां दर्शितवान्। ब्लोगरः चीनस्य वाहनसंशोधनसंस्थायाः तियानजिन् विश्वविद्यालयस्य च चार्जिंगस्य अध्ययनस्य उदाहरणरूपेण उद्धृतवान् प्रयोगस्य परिणामेषु ज्ञातं यत् 1C चार्जिंग् + 1C डिस्चार्जिंग् इत्यस्य 1500 चक्रस्य अनन्तरं बैटरी इत्यस्य आन्तरिकप्रतिरोधः 2C चार्जिंग् + 1C डिस्चार्जिंग् इत्यस्य बहु क्षीणः न अभवत् किञ्चित् अधिकं, परन्तु तदपि उपयोक्तुं शक्नोति स्म । 4C चार्जिंग् + 1C डिस्चार्जिंग् इत्यस्य 1100 चक्रस्य अनन्तरं बैटरी स्क्रैप् इति कारणेन परीक्षणं निवृत्तम् अस्ति । 6C चार्जिंग् + 1C डिस्चार्ज चार्जिंग् 700 चक्रस्य अनन्तरं स्क्रैप् भविष्यति।
सरलं व्याख्यानं अस्ति यत् 1,100 अति-द्रुत-चार्ज-करणानन्तरं 4C-बैटरी-इत्यस्य उपयोगः न भवति । ७०० अतिशीघ्रचार्जस्य अनन्तरं ६C बैटरी स्क्रैप् अभवत् ।
प्रयोगैः सिद्धं जातं यत् बैटरीजीवनस्य त्रयः सूचकाः क्षमता, शक्तिः, आन्तरिकप्रतिरोधः च सर्वे चार्जिंगदरेण सह महत्त्वपूर्णरूपेण नकारात्मकरूपेण सम्बद्धाः सन्ति अति-द्रुत-चार्जिंगस्य प्रभावः न केवलं बैटरी-क्षमतायाः न्यूनता, अपितु बैटरी-निर्वाह-शक्तेः न्यूनता अपि भवति ।
तदतिरिक्तं अतिशीघ्रचार्जिंग् बैटरीपैक् बहु तापं जनयति, चार्जिंग् करणसमये शीतलं भवितुं वातानुकूलनप्रणाल्याः आवश्यकता भवति इति अपि ब्लोगरः दर्शितवान् परन्तु वर्तमानवाहनवातानुकूलनसंपीडकः बैटरीपैकस्य तापविसर्जनस्य आवश्यकतां पूरयितुं न शक्नोति दीर्घकालीन अतिशीघ्रचार्जिंग् इत्यनेन उच्चधारा उच्चतापमानचापस्य अधीनं बैटरीक्षयस्य दरः सैद्धान्तिकरूपेण प्रयोगात्मकदत्तांशस्य अपेक्षया द्रुततरः भवितुम् अर्हति
तस्य किम् अर्थः ? यदि भवान् अति-द्रुत-चार्जिंग-प्रौद्योगिक्याः ट्राम-वाहनं क्रीणाति, दीर्घकालं यावत् अतिचार्जिंग्-इत्यस्य उपयोगं करोति च तर्हि कतिपयवर्षेभ्यः परं वाहनस्य बैटरी-प्रदर्शने महती न्यूनता भविष्यति इति अत्यन्तं सम्भाव्यते, न केवलं बैटरी-जीवनस्य चिन्ता न न्यूनीभवति, अपितु परन्तु शक्तिप्रदर्शनस्य न्यूनता अपि भविष्यति, सुरक्षाजोखिमाः अपि वर्धन्ते।
अन्ते ब्लोगरः प्रश्नं कृतवान् यत् अति-द्रुत-चार्जिंग-प्रौद्योगिकीम् धक्काय कार-कम्पनयः "द्यूतं" कुर्वन्ति वा इति ।
वर्तमानकाले सुपरचार्जिंग-ढेराः बहु न सन्ति
अधिकांशः कारस्वामिनः वस्तुतः अति-द्रुत-चार्जिंगस्य उपयोगं बहुवारं न कुर्वन्ति, अतः बैटरी-प्रदर्शनस्य बहु क्षयः न भविष्यति ।
अस्मिन् ब्लोगरेन उत्थापितस्य प्रश्नस्य विषये यतोहि तस्य समर्थनार्थं व्यावसायिकसंस्थाभिः प्रयोगात्मकपरिणामाः कृताः सन्ति, तस्मात् सः यत् उक्तवान् तत् सत्यम् इति मम विश्वासः।
केचन नेटिजनाः अपि अवदन् यत् बैटरी-उच्च-दर-चार्जिंग्-करणेन बैटरी-जीवनं गम्भीररूपेण प्रभावितं भविष्यति चेदपि निर्मातारः प्रासंगिक-रणनीतिक-संरक्षणं करिष्यन्ति, चार्ज-शक्तिं समायोजयित्वा द्रुत-चार्ज-करणेन बैटरी-क्षतिं न्यूनीकर्तुं प्रयतन्ते च यदि भवन्तः एतस्मात् तस्मात् भयभीताः सन्ति तर्हि किमर्थं ट्रामयानं क्रीणन्ति ? यदि ट्रामः निरुद्धः अस्ति, न च चालितः अस्ति तर्हि बैटरी अपि क्षयः भविष्यति ।
ननु काराः स्वभावतः उपभोग्यवस्तूनि सन्ति। उपयोगदृष्ट्या विशेषतः विद्युत्कारस्य, गैसकारस्य च कृते कारस्य क्रीणमात्रेण क्षतिः भवितुम् आरभेत ।
अति-द्रुत-चार्जिंग-उपकरणानाम् वर्तमान-निर्माण-लोकप्रियीकरण-वेगात् न्याय्यं चेत्, साधारण-कार-स्वामिनः कार-प्रतिस्थापन-चक्रस्य अन्तः अति-द्रुत-चार्जिंग-इत्यस्य उपयोगेन बैटरी-जीवनस्य अत्यधिक-हानिः न प्राप्नुयुः
परन्तु यदि वयं कारक्रयणस्य दृष्ट्या पश्यामः तर्हि तत् भिन्नम् ।
यतः तस्य अर्थः अस्ति यत् वयं अधिकं धनं व्यययामः यत् वयं यत् प्रौद्योगिकीम् उपयोक्तुं इच्छामः परन्तु उपयोक्तुं भीताः स्मः। यदा भवन्तः तस्य उपयोगं कर्तुम् इच्छन्ति तदा चार्जिंग-राशिः बहु नास्ति, तथा च भवतः तस्य उपयोगस्य शर्ताः न सन्ति, अतः भवन्तः तस्य उपयोगं बहुधा न कुर्वन्ति यदि भवतः नियमितरूपेण उपयोगस्य परिस्थितयः सन्ति तर्हि भवतः चिन्ता अस्ति तत् वाहनस्य आयुः गम्भीररूपेण प्रभावितं करिष्यति।
वर्तमान समये 800V मञ्चे अति-द्रुत-चार्जिंग-प्रौद्योगिक्या सुसज्जिताः अधिकांशः मॉडल्-मध्यम-उच्च-अन्त-माडलाः सन्ति, येषां मूल्यं 250,000 युआन्-तः अधिकम् अस्ति न्यूनदरेण बैटरीभिः सुसज्जितानां अपेक्षया महत् .
एतेषां उत्पादानाम् अधिकांशः क्रेतारः नूतनानां प्रौद्योगिकीनां अनुभवं कर्तुं उत्सुकाः सन्ति तथा च रेन्ज-चिन्ता-निवारणस्य आशायां अति-द्रुत-चार्जिंग-प्रौद्योगिक्याः उत्पादानाम् क्रयणं कुर्वन्ति परन्तु यदि भवान् अधिकं धनं व्यययति यत् भवान् एतादृशी प्रौद्योगिकीम् प्राप्तुं शक्नोति यस्य उपयोगं भवान् कर्तुं न शक्नोति अथवा उपयोगं कर्तुं न साहसं करोति तर्हि 800V ट्राम-यानानि अद्यापि साधारण-चार्जिंग-पिल्स् अथवा होम चार्जिंग् इत्यस्य उपयोगं कुर्वन्तु। अतः अति-द्रुत-चार्जिंगस्य महत्त्वं किम् ?
अतः, यदि भवान् इदानीं विद्युत्कारं क्रीणाति तर्हि अति-द्रुत-चार्जिंग-प्रौद्योगिक्या सह महत्तरं मॉडलं क्रेतुं विचारयिष्यति वा? भवान् अपि टिप्पणीक्षेत्रे आगत्य मिलित्वा चर्चां कुर्मः । (पाठ/युशी ऑटोमोबाइल दिग्गज)
नोटः- चित्राणि अन्तर्जालतः आगच्छन्ति, अधिकाराः च मूललेखकस्य सन्ति यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सम्पर्कयन्तु धन्यवादः! अयं लेखः केवलं लेखकस्य व्यक्तिगतदृष्टिकोणं प्रतिनिधियति, UTV Auto इत्यस्य स्थितिं न प्रतिनिधियति ।