2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव उदयमानः उपभोक्तृवस्तूनाम् कम्पनी जिआओक्सिया परिच्छेदस्य सम्मुखीभूता आसीत् । अद्य कम्पनीयाः पूर्वकर्मचारिभ्यः संवाददातृभिः पुष्टिः कृता यत् आन्तरिकसंरचनात्मकसमायोजनस्य कारणेन विपणनविभागः विक्रयविभागे विलीनः अभवत्, सम्पूर्णः ब्राण्डविभागः निवृत्तः, सर्वे प्रासंगिकाः कर्मचारिणः राजीनामा दत्तवन्तः।
पूर्वोक्तः कर्मचारी पत्रकारैः अवदत् यत् वस्तुतः अस्मिन् परिच्छेदे पूर्वोक्तविपणनविभागात् अधिकविभागाः सम्मिलिताः सन्ति, यत्र एकतः द्विशतं यावत् जनाः सम्मिलिताः सन्ति, एतत् तुल्यकालिकं बृहत् संरचनात्मकं समायोजनं अस्ति, तथा च सीएमओ इत्यनेन राजीनामा अपि दत्तः।
पूर्वोक्तसूचनायाः सत्यापनार्थं संवाददाता कम्पनीं आहूतवान्, परन्तु कम्पनीतः उत्तरं न प्राप्तवान् ।
किचाचा इत्यस्य मते २०२३ तमे वर्षे जिओक्सिया इत्यस्य औद्योगिकव्यापारिकवार्षिकप्रतिवेदने बीमितव्यक्तिनां संख्या ५१६ अस्ति ।
जिओक्सिया प्रारम्भे सूर्यरक्षणछत्ररूपेण आरब्धा, सूर्यरक्षणक्षेत्रे केचन लोकप्रियाः उत्पादाः निर्मिताः सन्ति । अद्यत्वे जिओक्सिया इत्यस्य उत्पादपङ्क्तिः सूर्यसंरक्षणवस्त्रं सूर्यरक्षणमास्कं च इत्यादिषु बहुविधवर्गेषु विस्तारिता अस्ति । कतिपयवर्षेभ्यः पूर्वं लोकप्रियस्य नूतनस्य उपभोक्तृब्राण्डस्य मुख्यकम्पनीरूपेण जिओक्सिया सूर्यरक्षावर्गे अग्रणी अस्ति । २०२२ तमस्य वर्षस्य एप्रिल-मासे प्रथमवारं हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-इत्यत्र एतत् प्रॉस्पेक्टस् प्रदत्तम् ।तस्य अवधिः समाप्तस्य अनन्तरं २०२२ तमस्य वर्षस्य अक्टोबर्-मासे पुनः प्रॉस्पेक्टस्-प्रस्तावः कृतः परन्तु ततः परं जिओक्सिया इत्यस्य सूचीकरणस्य मार्गः कुत्रापि न गतः ।
विश्लेषकाः मन्यन्ते यत् यातायातक्रीडायां प्रवीणतायाः कारणात् पूर्वं बहुभिः प्रतियोगिभिः सह कम्पनी विपण्यतः विशिष्टतां प्राप्तुं समर्था आसीत् । DTC ब्राण्ड्रूपेण Jiaoxia इत्यनेन विपणनव्ययेषु बहु निवेशः कृतः, उत्पादानाम् विकासाय विक्रयणार्थं च Li Jiaqi इत्यादीनां प्रमुखविशेषज्ञानाम् उपयोगः कृतः, आर्धवर्षे सहस्राणि KOLs इत्यनेन सह सहकार्यं कृतम्, तथा च सामाजिकमाध्यममञ्चानां ई-वाणिज्यस्य लाइवप्रसारणस्य च उपयोगः कृतः लोकप्रियतां प्राप्नुवन्ति।
परिणामेभ्यः न्याय्यं चेत् जिओक्सिया इत्यनेन अपि लाभस्य स्वादनं कृतम् । पूर्वस्य प्रॉस्पेक्टसस्य अनुसारं २०१९ तः २०२१ पर्यन्तं कम्पनीयाः राजस्वं क्रमशः ३८ कोटि युआन्, ७९ कोटि युआन्, २.४ अरब युआन् च आसीत्, यत्र १५०% यावत् चक्रवृद्धिवार्षिकवृद्धिः अभवत् २०२२ तमस्य वर्षस्य प्रथमार्धे जिआओक्सिया-संस्थायाः राजस्वं २.२१ अरब युआन् आसीत्, यत् वर्षे वर्षे ८१.३% वृद्धिः अभवत् । वस्त्रं, छत्रं, टोपीं, उपसाधनं च इत्यादीनां उच्चमार्जिनयुक्तानां उत्पादानाम् श्रृङ्खलाया: सह जिआओक्सिया इत्यस्य समग्रं सकललाभं ६०.३% यावत् अभवत् । परन्तु तदनुसारं जिओक्सिया-संस्थायाः विज्ञापन-विपणन-व्ययः वर्धमानः अस्ति, २०१९ तमे वर्षे ३६ मिलियन-युआन्-तः २०२१ तमे वर्षे ५८७ मिलियन-युआन्-पर्यन्तं, कुल-आयस्य २४.४% भागः
परन्तु तस्मिन् समये जिओक्सिया इत्यस्य कृते अपि चिन्ता आसीत् कम्पनी सूर्यसंरक्षणछत्रव्यापारात् आरब्धा, सूर्यरक्षणवस्त्रं च सर्वदा जिओक्सियायाः प्रमुखं उत्पादं भवति तथापि यथा डाउन जैकेटस्य ऋतुगुणाः सन्ति, तथैव सूर्यरक्षणस्य धारणदृश्यं भवति मुख्यतया ग्रीष्मर्तौ एकस्य ऋतुस्य उष्णवायुः, विक्रयणस्य अनन्तरं अन्यत्रिषु ऋतुषु ऋतुविहीनविक्रयेण सह कथं व्यवहारः करणीयः तथा च विक्रयचक्रस्य विस्तारः चतुर्णां ऋतूनां कृते अपि एतादृशाः विषयाः सन्ति येषां विषये जिओक्सिया विचारणीयः अस्ति। कम्पनी इत्यनेन उक्तं यत्, “कम्पनी अपेक्षते यत् २०२२ तमस्य वर्षस्य उत्तरार्धे तस्याः व्यवसायः, वित्तीयस्थितिः, परिचालनपरिणामाः, सम्भावनाः च २०२२ तमस्य वर्षस्य प्रथमार्धस्य तुलने ऋतुकालेन प्रभाविताः भविष्यन्ति, विशेषतः उत्पादविक्रयणं विज्ञापनविपणनव्ययः च।
तदतिरिक्तं उद्यमशीलतायाः आरम्भिकेषु दिनेषु सूर्यसंरक्षणवस्त्रविपण्यं प्रायः तुल्यकालिकरूपेण रिक्तं नीलसागरवर्गं आसीत् तस्मिन् समये जिओक्सिया विपण्यं हर्तुं उष्णउत्पादरणनीतिं प्रयुक्तवती तथापि शीघ्रमेव खण्डितपट्टिकायां अग्रणी अभवत् अनेके नूतनाः क्रीडकाः अपि अस्मिन् क्षेत्रे प्रवहन्ति स्म । सनस्क्रीन्-पट्टिकायाः विशालक्षमतायाः कारणात् अस्मिन् वर्गे केन्द्रीकृताः अनेके ब्राण्ड्-जनाः उत्पन्नाः, यथा ohsunny, sinsin, VVC च तदतिरिक्तं Uniqlo, Bosideng, Heilan Home, Li Ning, Metersbonwe, Semir इत्यादयः मार्केट्-मध्ये प्रवेशं कृतवन्तः अन्तिमेषु वर्षेषु .
जिओक्सिया इत्यनेन स्वस्य प्रॉस्पेक्टस् मध्ये उल्लेखः कृतः यत् सः स्वस्य कारखानम् न निर्मितवान्, अपितु OEM निर्माणस्य प्रतिरूपं स्वीकृतवान् । अस्य अर्थः अस्ति यत् यावत् "स्रोत-आपूर्तिकर्ता" प्राप्तुं शक्यते तावत् उपभोक्तारः न्यूनमूल्येन समानं ब्राण्ड्-माडलं क्रेतुं शक्नुवन्ति । "अस्य वर्गस्य प्रवेशस्य सीमा अतीव न्यूना अस्ति। प्रारम्भिकेषु दिनेषु यदि बहवः क्रीडकाः न आसन् तर्हि तत् ठीकम् आसीत्। अधुना पटलः अतिव्यस्तः अस्ति तथा च वास्तविकः लाभः अधिकः नास्ति।
एतेन जिओक्सिया नूतनवर्गेषु ध्यानं दातुं बाध्यते । २०२३ तमे वर्षे कम्पनी स्वस्य परिवर्तनस्य घोषणां कृतवती, स्वस्य उत्पादमात्रिकायाः उन्नयनं कृत्वा बहिः विपण्यं प्रति उन्नयनं कृतवती, जे चौउ इत्यस्य प्रवक्ता भवितुं च आमन्त्रितवती । सम्प्रति यद्यपि लघुबहिः विपण्यं विशालं भवति तथापि घरेलुबहिः क्रीडाविपण्यं पूर्वमेव तीव्रस्पर्धायाः चरणे प्रविष्टम् अस्ति, बहिः पटले दिग्गजाः क्रीडकाः निरन्तरं प्रयत्नाः कुर्वन्ति Archeopteryx तथा Beifang इत्यादीनां मध्यतः उच्चस्तरीयानाम् उत्पादानाम् समर्थनं व्यावसायिक-उत्पादानाम् अस्ति, यदा तु लोकप्रियस्य Decathlon इत्यस्य सस्तीनां विविधानां च बहिः उत्पादानाम् एकः मैट्रिक्सः अस्ति तस्य विपरीतम्, Jiaoxia इत्यस्य निरपेक्षव्यावसायिक-बाह्य-ब्राण्ड्-लाभाः नास्ति तथा च उत्पादः कठिन- कोर समर्थन।