समाचारं

ज़ोङ्ग फुली हेङ्गयाङ्ग हेङ्गफेङ्ग् बेवरेज् इत्यस्य कार्यकारीनिदेशकरूपेण नियुक्तः अस्ति, शि यूझेन् अध्यक्षपदं त्यजति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिङ्गापुर जिंग्वेई, अगस्त १६ अद्यैव हेङ्गयाङ्ग हेङ्गफेङ्ग बेवरेज कम्पनी लिमिटेड्, यत्र शी यूझेन् (जोङ्ग फुली इत्यस्य माता) पूर्वाध्यक्षा आसीत्, तत्र औद्योगिकव्यापारिकपरिवर्तनं जातम्


राष्ट्रीय उद्यमऋणसूचनाप्रचारप्रणाल्याः स्क्रीनशॉट्, अधः समानम्

राष्ट्रीय उद्यमऋणसूचनाप्रचारप्रणाली दर्शयति यत् 12 अगस्तदिनाङ्के हेङ्गयांग हेङ्गफेङ्गपेयकम्पनी लिमिटेडे निदेशकपञ्जीकरणस्य मदस्य "कम्पनीनिदेशकः शी लिजुआन्, निदेशकः ज़ोङ्गफुली, अध्यक्षः च शि यूझेन् च" इति अनेके औद्योगिकव्यावसायिकपरिवर्तनानि अभवन् " इति परिवर्तनं कृत्वा "कार्यकारी ज़ोङ्ग फुली, निगमकार्याणां निदेशकः" इति । उद्यमप्रकारस्य परिवर्तनस्य विषये कम्पनी "सीमितदेयताकम्पनी (साइनो-विदेशीयसंयुक्त उद्यम)" इत्यस्मात् "सीमितदेयताकम्पनी (विदेशीयनिवेशः, गैर-एकलस्वामित्व)" इति परिवर्तनं कृतवती

राष्ट्रिय उद्यमऋणसूचनाप्रचारप्रणाल्याः अनुसारं हेङ्गयांग हेङ्गफेङ्गपेयकम्पनी लिमिटेड् इत्यस्य ऐतिहासिकं नाम हेङ्गयांग वाहाहा हेङ्गफेङ्गपेयकम्पनी लिमिटेड् अस्ति, तस्य कानूनीप्रतिनिधिः झू लिडान् अस्ति, तस्य पंजीकृतराजधानी च अस्य १२ मिलियन अमेरिकीडॉलर् अस्ति व्यावसायिकव्याप्तौ पेयानि [बोतलयुक्तानि (बैरल) पेयजलं ( शुद्धपेयजलस्य उत्पादनं विक्रयणं च, अन्यपेयजलं), कार्बोनेटेड् पेयम् (सोडा), चायपेयानि, फलशाकरसाः पेयानि च, प्रोटीनपेयानि, अन्यपेयानि] प्लास्टिकपैकेजिंग् च सन्ति पात्राणि, भोजनार्थं साधनानि च।


औद्योगिकव्यापारिकदत्तांशैः ज्ञायते यत् २०२२ तमे वर्षे हेङ्गयाङ्ग हेङ्गफेङ्गबेवरेजकम्पनी लिमिटेड् इत्यस्य भागधारकेषु अन्यतमः होङ्गशेङ्ग् बेवरेज् ग्रुप् कम्पनी लिमिटेड् इत्यस्य औद्योगिकव्यापारिकपरिवर्तनं जातम्, प्रभारी व्यक्तिः च ज़ोङ्ग फुली इत्यस्मात् झू इति परिवर्तितः लिदन् । २०२४ तमस्य वर्षस्य जुलै-मासस्य ५ दिनाङ्के ज़ोङ्ग-फुली इत्यस्य पदं कम्पनीयाः अध्यक्षात् कार्यकारीनिदेशकत्वेन परिवर्तितम्, ततः कम्पनीयाः निदेशकौ शि लिजुआन्, शि यूझेन् च निवृत्तौ । (चीन-सिंगापुर जिंग्वेई एपीपी)